Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
sa rājā sumahātejā vṛddhaḥ kurukulodvahaḥ |
nāpaśyata tadā kiṃcidapriyaṃ pāṇḍunandane || 1 ||
[Analyze grammar]

vartamāneṣu sadvṛttiṃ pāṇḍaveṣu mahātmasu |
prītimānabhavadrājā dhṛtarāṣṭro'mbikāsutaḥ || 2 ||
[Analyze grammar]

saubaleyī ca gāndhārī putraśokamapāsya tam |
sadaiva prītimatyāsīttanayeṣu nijeṣviva || 3 ||
[Analyze grammar]

priyāṇyeva tu kauravyo nāpriyāṇi kurūdvaha |
vaicitravīrye nṛpatau samācarati nityadā || 4 ||
[Analyze grammar]

yadyadbrūte ca kiṃcitsa dhṛtarāṣṭro narādhipaḥ |
guru vā laghu vā kāryaṃ gāndhārī ca yaśasvinī || 5 ||
[Analyze grammar]

tatsa rājā mahārāja pāṇḍavānāṃ dhuraṃdharaḥ |
pūjayitvā vacastattadakārṣītparavīrahā || 6 ||
[Analyze grammar]

tena tasyābhavatprīto vṛttena sa narādhipaḥ |
anvatapyacca saṃsmṛtya putraṃ mandamacetasam || 7 ||
[Analyze grammar]

sadā ca prātarutthāya kṛtajapyaḥ śucirnṛpaḥ |
āśāste pāṇḍuputrāṇāṃ samareṣvaparājayam || 8 ||
[Analyze grammar]

brāhmaṇānvācayitvā ca hutvā caiva hutāśanam |
āyuṣyaṃ pāṇḍuputrāṇāmāśāste sa narādhipaḥ || 9 ||
[Analyze grammar]

na tāṃ prītiṃ parāmāpa putrebhyaḥ sa mahīpatiḥ |
yāṃ prītiṃ pāṇḍuputrebhyaḥ samavāpa tadā nṛpaḥ || 10 ||
[Analyze grammar]

brāhmaṇānāṃ ca vṛddhānāṃ kṣatriyāṇāṃ ca bhārata |
tathā viṭśūdrasaṃghānāmabhavatsupriyastadā || 11 ||
[Analyze grammar]

yacca kiṃcitpurā pāpaṃ dhṛtarāṣṭrasutaiḥ kṛtam |
akṛtvā hṛdi tadrājā taṃ nṛpaṃ so'nvavartata || 12 ||
[Analyze grammar]

yaśca kaścinnaraḥ kiṃcidapriyaṃ cāmbikāsute |
kurute dveṣyatāmeti sa kaunteyasya dhīmataḥ || 13 ||
[Analyze grammar]

na rājño dhṛtarāṣṭrasya na ca duryodhanasya vai |
uvāca duṣkṛtaṃ kiṃcidyudhiṣṭhirabhayānnaraḥ || 14 ||
[Analyze grammar]

dhṛtyā tuṣṭo narendrasya gāndhārī vidurastathā |
śaucena cājātaśatrorna tu bhīmasya śatruhan || 15 ||
[Analyze grammar]

anvavartata bhīmo'pi niṣṭanandharmajaṃ nṛpam |
dhṛtarāṣṭraṃ ca saṃprekṣya sadā bhavati durmanāḥ || 16 ||
[Analyze grammar]

rājānamanuvartantaṃ dharmaputraṃ mahāmatim |
anvavartata kauravyo hṛdayena parāṅmukhaḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 3

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: