Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
prāpya rājyaṃ mahābhāgāḥ pāṇḍavā me pitāmahāḥ |
kathamāsanmahārāje dhṛtarāṣṭre mahātmani || 1 ||
[Analyze grammar]

sa hi rājā hatāmātyo hataputro nirāśrayaḥ |
kathamāsīddhataiśvaryo gāndhārī ca yaśasvinī || 2 ||
[Analyze grammar]

kiyantaṃ caiva kālaṃ te pitaro mama pūrvakāḥ |
sthitā rājye mahātmānastanme vyākhyātumarhasi || 3 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
prāpya rājyaṃ mahātmānaḥ pāṇḍavā hataśatravaḥ |
dhṛtarāṣṭraṃ puraskṛtya pṛthivīṃ paryapālayan || 4 ||
[Analyze grammar]

dhṛtarāṣṭramupātiṣṭhadviduraḥ saṃjayastathā |
yuyutsuścāpi medhāvī vaiśyāputraḥ sa kauravaḥ || 5 ||
[Analyze grammar]

pāṇḍavāḥ sarvakāryāṇi saṃpṛcchanti sma taṃ nṛpam |
cakrustenābhyanujñātā varṣāṇi daśa pañca ca || 6 ||
[Analyze grammar]

sadā hi gatvā te vīrāḥ paryupāsanta taṃ nṛpam |
pādābhivandanaṃ kṛtvā dharmarājamate sthitāḥ |
te mūrdhni samupāghrātāḥ sarvakāryāṇi cakrire || 7 ||
[Analyze grammar]

kuntibhojasutā caiva gāndhārīmanvavartata |
draupadī ca subhadrā ca yāścānyāḥ pāṇḍavastriyaḥ |
samāṃ vṛttimavartanta tayoḥ śvaśrvoryathāvidhi || 8 ||
[Analyze grammar]

śayanāni mahārhāṇi vāsāṃsyābharaṇāni ca |
rājārhāṇi ca sarvāṇi bhakṣyabhojyānyanekaśaḥ |
yudhiṣṭhiro mahārāja dhṛtarāṣṭre'bhyupāharat || 9 ||
[Analyze grammar]

tathaiva kuntī gāndhāryāṃ guruvṛttimavartata |
viduraḥ saṃjayaścaiva yuyutsuścaiva kauravaḥ |
upāsate sma taṃ vṛddhaṃ hataputraṃ janādhipam || 10 ||
[Analyze grammar]

syālo droṇasya yaścaiko dayito brāhmaṇo mahān |
sa ca tasminmaheṣvāsaḥ kṛpaḥ samabhavattadā || 11 ||
[Analyze grammar]

vyāsaśca bhagavānnityaṃ vāsaṃ cakre nṛpeṇa ha |
kathāḥ kurvanpurāṇarṣirdevarṣinṛparakṣasām || 12 ||
[Analyze grammar]

dharmayuktāni kāryāṇi vyavahārānvitāni ca |
dhṛtarāṣṭrābhyanujñāto vidurastānyakārayat || 13 ||
[Analyze grammar]

sāmantebhyaḥ priyāṇyasya kāryāṇi sugurūṇyapi |
prāpyante'rthaiḥ sulaghubhiḥ prabhāvādvidurasya vai || 14 ||
[Analyze grammar]

akarodbandhamokṣāṃśca vadhyānāṃ mokṣaṇaṃ tathā |
na ca dharmātmajo rājā kadācitkiṃcidabravīt || 15 ||
[Analyze grammar]

vihārayātrāsu punaḥ kururājo yudhiṣṭhiraḥ |
sarvānkāmānmahātejāḥ pradadāvambikāsute || 16 ||
[Analyze grammar]

ārālikāḥ sūpakārā rāgakhāṇḍavikāstathā |
upātiṣṭhanta rājānaṃ dhṛtarāṣṭraṃ yathā purā || 17 ||
[Analyze grammar]

vāsāṃsi ca mahārhāṇi mālyāni vividhāni ca |
upājahruryathānyāyaṃ dhṛtarāṣṭrasya pāṇḍavāḥ || 18 ||
[Analyze grammar]

maireyaṃ madhu māṃsāni pānakāni laghūni ca |
citrānbhakṣyavikārāṃśca cakrurasya yathā purā || 19 ||
[Analyze grammar]

ye cāpi pṛthivīpālāḥ samājagmuḥ samantataḥ |
upātiṣṭhanta te sarve kauravendraṃ yathā purā || 20 ||
[Analyze grammar]

kuntī ca draupadī caiva sātvatī caiva bhāminī |
ulūpī nāgakanyā ca devī citrāṅgadā tathā || 21 ||
[Analyze grammar]

dhṛṣṭaketośca bhaginī jarāsaṃdhasya cātmajā |
kiṃkarāḥ smopatiṣṭhanti sarvāḥ subalajāṃ tathā || 22 ||
[Analyze grammar]

yathā putraviyukto'yaṃ na kiṃcidduḥkhamāpnuyāt |
iti rājānvaśādbhrātṝnnityameva yudhiṣṭhiraḥ || 23 ||
[Analyze grammar]

evaṃ te dharmarājasya śrutvā vacanamarthavat |
saviśeṣamavartanta bhīmamekaṃ vinā tadā || 24 ||
[Analyze grammar]

na hi tattasya vīrasya hṛdayādapasarpati |
dhṛtarāṣṭrasya durbuddheryadvṛttaṃ dyūtakāritam || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 1

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: