Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
pitāmahasya me yajñe dharmaputrasya dhīmataḥ |
yadāścaryamabhūtkiṃcittadbhavānvaktumarhati || 1 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
śrūyatāṃ rājaśārdūla mahadāścaryamuttamam |
aśvamedhe mahāyajñe nivṛtte yadabhūdvibho || 2 ||
[Analyze grammar]

tarpiteṣu dvijāgryeṣu jñātisaṃbandhibandhuṣu |
dīnāndhakṛpaṇe cāpi tadā bharatasattama || 3 ||
[Analyze grammar]

ghuṣyamāṇe mahādāne dikṣu sarvāsu bhārata |
patatsu puṣpavarṣeṣu dharmarājasya mūrdhani || 4 ||
[Analyze grammar]

bilānniṣkramya nakulo rukmapārśvastadānagha |
vajrāśanisamaṃ nādamamuñcata viśāṃ pate || 5 ||
[Analyze grammar]

sakṛdutsṛjya taṃ nādaṃ trāsayāno mṛgadvijān |
mānuṣaṃ vacanaṃ prāha dhṛṣṭo bilaśayo mahān || 6 ||
[Analyze grammar]

saktuprasthena vo nāyaṃ yajñastulyo narādhipāḥ |
uñchavṛttervadānyasya kurukṣetranivāsinaḥ || 7 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā nakulasya viśāṃ pate |
vismayaṃ paramaṃ jagmuḥ sarve te brāhmaṇarṣabhāḥ || 8 ||
[Analyze grammar]

tataḥ sametya nakulaṃ paryapṛcchanta te dvijāḥ |
kutastvaṃ samanuprāpto yajñaṃ sādhusamāgamam || 9 ||
[Analyze grammar]

kiṃ balaṃ paramaṃ tubhyaṃ kiṃ śrutaṃ kiṃ parāyaṇam |
kathaṃ bhavantaṃ vidyāma yo no yajñaṃ vigarhase || 10 ||
[Analyze grammar]

avilupyāgamaṃ kṛtsnaṃ vidhijñairyājakaiḥ kṛtam |
yathāgamaṃ yathānyāyaṃ kartavyaṃ ca yathākṛtam || 11 ||
[Analyze grammar]

pūjārhāḥ pūjitāścātra vidhivacchāstracakṣuṣā |
mantrapūtaṃ hutaścāgnirdattaṃ deyamamatsaram || 12 ||
[Analyze grammar]

tuṣṭā dvijarṣabhāścātra dānairbahuvidhairapi |
kṣatriyāśca suyuddhena śrāddhairapi pitāmahāḥ || 13 ||
[Analyze grammar]

pālanena viśastuṣṭāḥ kāmaistuṣṭā varastriyaḥ |
anukrośaistathā śūdrā dānaśeṣaiḥ pṛthagjanāḥ || 14 ||
[Analyze grammar]

jñātisaṃbandhinastuṣṭāḥ śaucena ca nṛpasya naḥ |
devā havirbhiḥ puṇyaiśca rakṣaṇaiḥ śaraṇāgatāḥ || 15 ||
[Analyze grammar]

yadatra tathyaṃ tadbrūhi satyasaṃdha dvijātiṣu |
yathāśrutaṃ yathādṛṣṭaṃ pṛṣṭo brāhmaṇakāmyayā || 16 ||
[Analyze grammar]

śraddheyavākyaḥ prājñastvaṃ divyaṃ rūpaṃ bibharṣi ca |
samāgataśca vipraistvaṃ tattvato vaktumarhasi || 17 ||
[Analyze grammar]

iti pṛṣṭo dvijaistaiḥ sa prahasya nakulo'bravīt |
naiṣānṛtā mayā vāṇī proktā darpeṇa vā dvijāḥ || 18 ||
[Analyze grammar]

yanmayoktamidaṃ kiṃcidyuṣmābhiścāpyupaśrutam |
saktuprasthena vo nāyaṃ yajñastulyo narādhipāḥ |
uñchavṛttervadānyasya kurukṣetranivāsinaḥ || 19 ||
[Analyze grammar]

ityavaśyaṃ mayaitadvo vaktavyaṃ dvijapuṃgavāḥ |
śṛṇutāvyagramanasaḥ śaṃsato me dvijarṣabhāḥ || 20 ||
[Analyze grammar]

anubhūtaṃ ca dṛṣṭaṃ ca yanmayādbhutamuttamam |
uñchavṛtteryathāvṛttaṃ kurukṣetranivāsinaḥ || 21 ||
[Analyze grammar]

svargaṃ yena dvijaḥ prāptaḥ sabhāryaḥ sasutasnuṣaḥ |
yathā cārdhaṃ śarīrasya mamedaṃ kāñcanīkṛtam || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 92

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: