Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
śrutvā tu nṛpatirvīraṃ pitaraṃ babhruvāhanaḥ |
niryayau vinayenāryo brāhmaṇārghyapuraḥsaraḥ || 1 ||
[Analyze grammar]

maṇipūreśvaraṃ tvevamupayātaṃ dhanaṃjayaḥ |
nābhyanandata medhāvī kṣatradharmamanusmaran || 2 ||
[Analyze grammar]

uvāca cainaṃ dharmātmā samanyuḥ phalgunastadā |
prakriyeyaṃ na te yuktā bahistvaṃ kṣatradharmataḥ || 3 ||
[Analyze grammar]

saṃrakṣyamāṇaṃ turagaṃ yaudhiṣṭhiramupāgatam |
yajñiyaṃ viṣayānte māṃ nāyotsīḥ kiṃ nu putraka || 4 ||
[Analyze grammar]

dhiktvāmastu sudurbuddhiṃ kṣatradharmāviśāradam |
yo māṃ yuddhāya saṃprāptaṃ sāmnaivātho tvamagrahīḥ || 5 ||
[Analyze grammar]

na tvayā puruṣārthaśca kaścidastīha jīvatā |
yastvaṃ strīvadyudhā prāptaṃ sāmnā māṃ pratyagṛhṇathāḥ || 6 ||
[Analyze grammar]

yadyahaṃ nyastaśastrastvāmāgaccheyaṃ sudurmate |
prakriyeyaṃ tato yuktā bhavettava narādhama || 7 ||
[Analyze grammar]

tamevamuktaṃ bhartrā tu viditvā pannagātmajā |
amṛṣyamāṇā bhittvorvīmulūpī tamupāgamat || 8 ||
[Analyze grammar]

sā dadarśa tataḥ putraṃ vimṛśantamadhomukham |
saṃtarjyamānamasakṛdbhartrā yuddhārthinā vibho || 9 ||
[Analyze grammar]

tataḥ sā cārusarvāṅgī tamupetyoragātmajā |
ulūpī prāha vacanaṃ kṣatradharmaviśāradā || 10 ||
[Analyze grammar]

ulūpīṃ māṃ nibodha tvaṃ mātaraṃ pannagātmajām |
kuruṣva vacanaṃ putra dharmaste bhavitā paraḥ || 11 ||
[Analyze grammar]

yudhyasvainaṃ kuruśreṣṭhaṃ dhanaṃjayamariṃdama |
evameṣa hi te prīto bhaviṣyati na saṃśayaḥ || 12 ||
[Analyze grammar]

evamuddharṣito mātrā sa rājā babhruvāhanaḥ |
manaścakre mahātejā yuddhāya bharatarṣabha || 13 ||
[Analyze grammar]

saṃnahya kāñcanaṃ varma śirastrāṇaṃ ca bhānumat |
tūṇīraśatasaṃbādhamāruroha mahāratham || 14 ||
[Analyze grammar]

sarvopakaraṇairyuktaṃ yuktamaśvairmanojavaiḥ |
sucakropaskaraṃ dhīmānhemabhāṇḍapariṣkṛtam || 15 ||
[Analyze grammar]

paramārcitamucchritya dhvajaṃ siṃhaṃ hiraṇmayam |
prayayau pārthamuddiśya sa rājā babhruvāhanaḥ || 16 ||
[Analyze grammar]

tato'bhyetya hayaṃ vīro yajñiyaṃ pārtharakṣitam |
grāhayāmāsa puruṣairhayaśikṣāviśāradaiḥ || 17 ||
[Analyze grammar]

gṛhītaṃ vājinaṃ dṛṣṭvā prītātmā sa dhanaṃjayaḥ |
putraṃ rathasthaṃ bhūmiṣṭhaḥ saṃnyavārayadāhave || 18 ||
[Analyze grammar]

tataḥ sa rājā taṃ vīraṃ śaravrātaiḥ sahasraśaḥ |
ardayāmāsa niśitairāśīviṣaviṣopamaiḥ || 19 ||
[Analyze grammar]

tayoḥ samabhavadyuddhaṃ pituḥ putrasya cātulam |
devāsuraraṇaprakhyamubhayoḥ prīyamāṇayoḥ || 20 ||
[Analyze grammar]

kirīṭinaṃ tu vivyādha śareṇa nataparvaṇā |
jatrudeśe naravyāghraḥ prahasanbabhruvāhanaḥ || 21 ||
[Analyze grammar]

so'bhyagātsaha puṅkhena valmīkamiva pannagaḥ |
vinirbhidya ca kaunteyaṃ mahītalamathāviśat || 22 ||
[Analyze grammar]

sa gāḍhavedano dhīmānālambya dhanuruttamam |
divyaṃ tejaḥ samāviśya pramīta iva saṃbabhau || 23 ||
[Analyze grammar]

sa saṃjñāmupalabhyātha praśasya puruṣarṣabhaḥ |
putraṃ śakrātmajo vākyamidamāha mahīpate || 24 ||
[Analyze grammar]

sādhu sādhu mahābāho vatsa citrāṅgadātmaja |
sadṛśaṃ karma te dṛṣṭvā prītimānasmi putraka || 25 ||
[Analyze grammar]

vimuñcāmyeṣa bāṇāṃste putra yuddhe sthiro bhava |
ityevamuktvā nārācairabhyavarṣadamitrahā || 26 ||
[Analyze grammar]

tānsa gāṇḍīvanirmuktānvajrāśanisamaprabhān |
nārācairacchinadrājā sarvāneva tridhā tridhā || 27 ||
[Analyze grammar]

tasya pārthaḥ śarairdivyairdhvajaṃ hemapariṣkṛtam |
suvarṇatālapratimaṃ kṣureṇāpāharadrathāt || 28 ||
[Analyze grammar]

hayāṃścāsya mahākāyānmahāvegaparākramān |
cakāra rājño nirjīvānprahasanpāṇḍavarṣabhaḥ || 29 ||
[Analyze grammar]

sa rathādavatīryāśu rājā paramakopanaḥ |
padātiḥ pitaraṃ kopādyodhayāmāsa pāṇḍavam || 30 ||
[Analyze grammar]

saṃprīyamāṇaḥ pāṇḍūnāmṛṣabhaḥ putravikramāt |
nātyarthaṃ pīḍayāmāsa putraṃ vajradharātmajaḥ || 31 ||
[Analyze grammar]

sa hanyamāno vimukhaṃ pitaraṃ babhruvāhanaḥ |
śarairāśīviṣākāraiḥ punarevārdayadbalī || 32 ||
[Analyze grammar]

tataḥ sa bālyātpitaraṃ vivyādha hṛdi patriṇā |
niśitena supuṅkhena balavadbabhruvāhanaḥ || 33 ||
[Analyze grammar]

sa bāṇastejasā dīpto jvalanniva hutāśanaḥ |
viveśa pāṇḍavaṃ rājanmarma bhittvātiduḥkhakṛt || 34 ||
[Analyze grammar]

sa tenātibhṛśaṃ viddhaḥ putreṇa kurunandanaḥ |
mahīṃ jagāma mohārtastato rājandhanaṃjayaḥ || 35 ||
[Analyze grammar]

tasminnipatite vīre kauravāṇāṃ dhuraṃdhare |
so'pi mohaṃ jagāmāśu tataścitrāṅgadāsutaḥ || 36 ||
[Analyze grammar]

vyāyamya saṃyuge rājā dṛṣṭvā ca pitaraṃ hatam |
pūrvameva ca bāṇaughairgāḍhaviddho'rjunena saḥ || 37 ||
[Analyze grammar]

bhartāraṃ nihataṃ dṛṣṭvā putraṃ ca patitaṃ bhuvi |
citrāṅgadā paritrastā praviveśa raṇājiram || 38 ||
[Analyze grammar]

śokasaṃtaptahṛdayā rudatī sā tataḥ śubhā |
maṇipūrapatermātā dadarśa nihataṃ patim || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 78

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: