Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tato gāṇḍīvabhṛcchūro yuddhāya samavasthitaḥ |
vibabhau yudhi durdharṣo himavānacalo yathā || 1 ||
[Analyze grammar]

tataḥ saindhavayodhāste punareva vyavasthitāḥ |
vimuñcantaḥ susaṃrabdhāḥ śaravarṣāṇi bhārata || 2 ||
[Analyze grammar]

tānprasahya mahāvīryaḥ punareva vyavasthitān |
tataḥ provāca kaunteyo mumūrṣūñślakṣṇayā girā || 3 ||
[Analyze grammar]

yudhyadhvaṃ parayā śaktyā yatadhvaṃ ca vadhe mama |
kurudhvaṃ sarvakāryāṇi mahadvo bhayamāgatam || 4 ||
[Analyze grammar]

eṣa yotsyāmi vaḥ sarvānnivārya śaravāgurām |
tiṣṭhadhvaṃ yuddhamanaso darpaṃ vinayitāsmi vaḥ || 5 ||
[Analyze grammar]

etāvaduktvā kauravyo ruṣā gāṇḍīvabhṛttadā |
tato'tha vacanaṃ smṛtvā bhrāturjyeṣṭhasya bhārata || 6 ||
[Analyze grammar]

na hantavyā raṇe tāta kṣatriyā vijigīṣavaḥ |
jetavyāśceti yatproktaṃ dharmarājñā mahātmanā |
cintayāmāsa ca tadā phalgunaḥ puruṣarṣabhaḥ || 7 ||
[Analyze grammar]

ityukto'haṃ narendreṇa na hantavyā nṛpā iti |
kathaṃ tanna mṛṣeha syāddharmarājavacaḥ śubham || 8 ||
[Analyze grammar]

na hanyeraṃśca rājāno rājñaścājñā kṛtā bhavet |
iti saṃcintya sa tadā bhrātuḥ priyahite rataḥ |
provāca vākyaṃ dharmajñaḥ saindhavānyuddhadurmadān || 9 ||
[Analyze grammar]

bālānstriyo vā yuṣmākaṃ na haniṣye vyavasthitān |
yaśca vakṣyati saṃgrāme tavāsmīti parājitaḥ || 10 ||
[Analyze grammar]

etacchrutvā vaco mahyaṃ kurudhvaṃ hitamātmanaḥ |
ato'nyathā kṛcchragatā bhaviṣyatha mayārditāḥ || 11 ||
[Analyze grammar]

evamuktvā tu tānvīrānyuyudhe kurupuṃgavaḥ |
atvarāvānasaṃrabdhaḥ saṃrabdhairvijigīṣubhiḥ || 12 ||
[Analyze grammar]

tataḥ śatasahasrāṇi śarāṇāṃ nataparvaṇām |
mumucuḥ saindhavā rājaṃstadā gāṇḍīvadhanvani || 13 ||
[Analyze grammar]

sa tānāpatataḥ krūrānāśīviṣaviṣopamān |
ciccheda niśitairbāṇairantaraiva dhanaṃjayaḥ || 14 ||
[Analyze grammar]

chittvā tu tānāśugamānkaṅkapatrāñśilāśitān |
ekaikameṣa daśabhirbibheda samare śaraiḥ || 15 ||
[Analyze grammar]

tataḥ prāsāṃśca śaktīśca punareva dhanaṃjaye |
jayadrathaṃ hataṃ smṛtvā cikṣipuḥ saindhavā nṛpāḥ || 16 ||
[Analyze grammar]

teṣāṃ kirīṭī saṃkalpaṃ moghaṃ cakre mahāmanāḥ |
sarvāṃstānantarā chittvā mudā cukrośa pāṇḍavaḥ || 17 ||
[Analyze grammar]

tathaivāpatatāṃ teṣāṃ yodhānāṃ jayagṛddhinām |
śirāṃsi pātayāmāsa bhallaiḥ saṃnataparvabhiḥ || 18 ||
[Analyze grammar]

teṣāṃ pradravatāṃ caiva punareva ca dhāvatām |
nivartatāṃ ca śabdo'bhūtpūrṇasyeva mahodadheḥ || 19 ||
[Analyze grammar]

te vadhyamānāstu tadā pārthenāmitatejasā |
yathāprāṇaṃ yathotsāhaṃ yodhayāmāsurarjunam || 20 ||
[Analyze grammar]

tataste phalgunenājau śaraiḥ saṃnataparvabhiḥ |
kṛtā visaṃjñā bhūyiṣṭhāḥ klāntavāhanasainikāḥ || 21 ||
[Analyze grammar]

tāṃstu sarvānpariglānānviditvā dhṛtarāṣṭrajā |
duḥśalā bālamādāya naptāraṃ prayayau tadā |
surathasya sutaṃ vīraṃ rathenānāgasaṃ tadā || 22 ||
[Analyze grammar]

śāntyarthaṃ sarvayodhānāmabhyagacchata pāṇḍavam |
sā dhanaṃjayamāsādya mumocārtasvaraṃ tadā |
dhanaṃjayo'pi tāṃ dṛṣṭvā dhanurvisasṛje prabhuḥ || 23 ||
[Analyze grammar]

samutsṛṣṭadhanuḥ pārtho vidhivadbhaginīṃ tadā |
prāha kiṃ karavāṇīti sā ca taṃ vākyamabravīt || 24 ||
[Analyze grammar]

eṣa te bharataśreṣṭha svasrīyasyātmajaḥ śiśuḥ |
abhivādayate vīra taṃ paśya puruṣarṣabha || 25 ||
[Analyze grammar]

ityuktastasya pitaraṃ sa papracchārjunastadā |
kvāsāviti tato rājanduḥśalā vākyamabravīt || 26 ||
[Analyze grammar]

pitṛśokābhisaṃtapto viṣādārto'sya vai pitā |
pañcatvamagamadvīra yathā tanme nibodha ha || 27 ||
[Analyze grammar]

sa pūrvaṃ pitaraṃ śrutvā hataṃ yuddhe tvayānagha |
tvāmāgataṃ ca saṃśrutya yuddhāya hayasāriṇam |
pituśca mṛtyuduḥkhārto'jahātprāṇāndhanaṃjaya || 28 ||
[Analyze grammar]

prāpto bībhatsurityeva nāma śrutvaiva te'nagha |
viṣādārtaḥ papātorvyāṃ mamāra ca mamātmajaḥ || 29 ||
[Analyze grammar]

taṃ tu dṛṣṭvā nipatitaṃ tatastasyātmajaṃ vibho |
gṛhītvā samanuprāptā tvāmadya śaraṇaiṣiṇī || 30 ||
[Analyze grammar]

ityuktvārtasvaraṃ sā tu mumoca dhṛtarāṣṭrajā |
dīnā dīnaṃ sthitaṃ pārthamabravīccāpyadhomukham || 31 ||
[Analyze grammar]

svasāraṃ māmavekṣasva svasrīyātmajameva ca |
kartumarhasi dharmajña dayāṃ mayi kurūdvaha |
vismṛtya kururājānaṃ taṃ ca mandaṃ jayadratham || 32 ||
[Analyze grammar]

abhimanyoryathā jātaḥ parikṣitparavīrahā |
tathāyaṃ surathājjāto mama pautro mahābhuja || 33 ||
[Analyze grammar]

tamādāya naravyāghra saṃprāptāsmi tavāntikam |
śamārthaṃ sarvayodhānāṃ śṛṇu cedaṃ vaco mama || 34 ||
[Analyze grammar]

āgato'yaṃ mahābāho tasya mandasya pautrakaḥ |
prasādamasya bālasya tasmāttvaṃ kartumarhasi || 35 ||
[Analyze grammar]

eṣa prasādya śirasā mayā sārdhamariṃdama |
yācate tvāṃ mahābāho śamaṃ gaccha dhanaṃjaya || 36 ||
[Analyze grammar]

bālasya hatabandhośca pārtha kiṃcidajānataḥ |
prasādaṃ kuru dharmajña mā manyuvaśamanvagāḥ || 37 ||
[Analyze grammar]

tamanāryaṃ nṛśaṃsaṃ ca vismṛtyāsya pitāmaham |
āgaskāriṇamatyarthaṃ prasādaṃ kartumarhasi || 38 ||
[Analyze grammar]

evaṃ bruvatyāṃ karuṇaṃ duḥśalāyāṃ dhanaṃjayaḥ |
saṃsmṛtya devīṃ gāndhārīṃ dhṛtarāṣṭraṃ ca pārthivam |
provāca duḥkhaśokārtaḥ kṣatradharmaṃ vigarhayan || 39 ||
[Analyze grammar]

dhiktaṃ duryodhanaṃ kṣudraṃ rājyalubdhaṃ ca māninam |
yatkṛte bāndhavāḥ sarve mayā nītā yamakṣayam || 40 ||
[Analyze grammar]

ityuktvā bahu sāntvādi prasādamakarojjayaḥ |
pariṣvajya ca tāṃ prīto visasarja gṛhānprati || 41 ||
[Analyze grammar]

duḥśalā cāpi tānyodhānnivārya mahato raṇāt |
saṃpūjya pārthaṃ prayayau gṛhānprati śubhānanā || 42 ||
[Analyze grammar]

tataḥ saindhavakānyodhānvinirjitya nararṣabhaḥ |
punarevānvadhāvatsa taṃ hayaṃ kāmacāriṇam || 43 ||
[Analyze grammar]

sasāra yajñiyaṃ vīro vidhivatsa viśāṃ pate |
tārāmṛgamivākāśe devadevaḥ pinākadhṛk || 44 ||
[Analyze grammar]

sa ca vājī yatheṣṭena tāṃstāndeśānyathāsukham |
vicacāra yathākāmaṃ karma pārthasya vardhayan || 45 ||
[Analyze grammar]

krameṇa sa hayastvevaṃ vicaranbharatarṣabha |
maṇipūrapaterdeśamupāyātsahapāṇḍavaḥ || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 77

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: