Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
saindhavairabhavadyuddhaṃ tatastasya kirīṭinaḥ |
hataśeṣairmahārāja hatānāṃ ca sutairapi || 1 ||
[Analyze grammar]

te'vatīrṇamupaśrutya viṣayaṃ śvetavāhanam |
pratyudyayuramṛṣyanto rājānaḥ pāṇḍavarṣabham || 2 ||
[Analyze grammar]

aśvaṃ ca taṃ parāmṛśya viṣayānte viṣopamāḥ |
na bhayaṃ cakrire pārthādbhīmasenādanantarāt || 3 ||
[Analyze grammar]

te'vidūrāddhanuṣpāṇiṃ yajñiyasya hayasya ca |
bībhatsuṃ pratyapadyanta padātinamavasthitam || 4 ||
[Analyze grammar]

tataste tu mahāvīryā rājānaḥ paryavārayan |
jigīṣanto naravyāghrāḥ pūrvaṃ vinikṛtā yudhi || 5 ||
[Analyze grammar]

te nāmānyatha gotrāṇi karmāṇi vividhāni ca |
kīrtayantastadā pārthaṃ śaravarṣairavākiran || 6 ||
[Analyze grammar]

te kirantaḥ śarāṃstīkṣṇānvāraṇendranivāraṇān |
raṇe jayamabhīpsantaḥ kaunteyaṃ paryavārayan || 7 ||
[Analyze grammar]

te'samīkṣyaiva taṃ vīramugrakarmāṇamāhave |
sarve yuyudhire vīrā rathasthāstaṃ padātinam || 8 ||
[Analyze grammar]

te tamājaghnire vīraṃ nivātakavacāntakam |
saṃśaptakanihantāraṃ hantāraṃ saindhavasya ca || 9 ||
[Analyze grammar]

tato rathasahasreṇa hayānāmayutena ca |
koṣṭhakīkṛtya kaunteyaṃ saṃprahṛṣṭamayodhayan || 10 ||
[Analyze grammar]

saṃsmaranto vadhaṃ vīrāḥ sindhurājasya dhīmataḥ |
jayadrathasya kauravya samare savyasācinā || 11 ||
[Analyze grammar]

tataḥ parjanyavatsarve śaravṛṣṭimavāsṛjan |
taiḥ kīrṇaḥ śuśubhe pārtho ravirmeghāntare yathā || 12 ||
[Analyze grammar]

sa śaraiḥ samavacchanno dadṛśe pāṇḍavarṣabhaḥ |
pañjarāntarasaṃcārī śakunta iva bhārata || 13 ||
[Analyze grammar]

tato hāhākṛtaṃ sarvaṃ kaunteye śarapīḍite |
trailokyamabhavadrājanraviścāsīdrajoruṇaḥ || 14 ||
[Analyze grammar]

tato vavau mahārāja māruto romaharṣaṇaḥ |
rāhuragrasadādityaṃ yugapatsomameva ca || 15 ||
[Analyze grammar]

ulkāśca jaghnire sūryaṃ vikīryantyaḥ samantataḥ |
vepathuścābhavadrājankailāsasya mahāgireḥ || 16 ||
[Analyze grammar]

mumucuścāsramatyuṣṇaṃ duḥkhaśokasamanvitāḥ |
saptarṣayo jātabhayāstathā devarṣayo'pi ca || 17 ||
[Analyze grammar]

śaśaścāśu vinirbhidya maṇḍalaṃ śaśino'patat |
viparītastadā rājaṃstasminnutpātalakṣaṇe || 18 ||
[Analyze grammar]

rāsabhāruṇasaṃkāśā dhanuṣmantaḥ savidyutaḥ |
āvṛtya gaganaṃ meghā mumucurmāṃsaśoṇitam || 19 ||
[Analyze grammar]

evamāsīttadā vīre śaravarṣābhisaṃvṛte |
loke'sminbharataśreṣṭha tadadbhutamivābhavat || 20 ||
[Analyze grammar]

tasya tenāvakīrṇasya śarajālena sarvaśaḥ |
mohātpapāta gāṇḍīvamāvāpaśca karādapi || 21 ||
[Analyze grammar]

tasminmohamanuprāpte śarajālaṃ mahattaram |
saindhavā mumucustūrṇaṃ gatasattve mahārathe || 22 ||
[Analyze grammar]

tato mohasamāpannaṃ jñātvā pārthaṃ divaukasaḥ |
sarve vitrastamanasastasya śāntiparābhavan || 23 ||
[Analyze grammar]

tato devarṣayaḥ sarve tathā saptarṣayo'pi ca |
brahmarṣayaśca vijayaṃ jepuḥ pārthasya dhīmataḥ || 24 ||
[Analyze grammar]

tataḥ pradīpite devaiḥ pārthatejasi pārthiva |
tasthāvacalavaddhīmānsaṃgrāme paramāstravit || 25 ||
[Analyze grammar]

vicakarṣa dhanurdivyaṃ tataḥ kauravanandanaḥ |
yantrasyeveha śabdo'bhūnmahāṃstasya punaḥ punaḥ || 26 ||
[Analyze grammar]

tataḥ sa śaravarṣāṇi pratyamitrānprati prabhuḥ |
vavarṣa dhanuṣā pārtho varṣāṇīva sureśvaraḥ || 27 ||
[Analyze grammar]

tataste saindhavā yodhāḥ sarva eva sarājakāḥ |
nādṛśyanta śaraiḥ kīrṇāḥ śalabhairiva pāvakāḥ || 28 ||
[Analyze grammar]

tasya śabdena vitresurbhayārtāśca vidudruvuḥ |
mumucuścāśru śokārtāḥ suṣupuścāpi saindhavāḥ || 29 ||
[Analyze grammar]

tāṃstu sarvānnaraśreṣṭhaḥ sarvato vicaranbalī |
alātacakravadrājañśarajālaiḥ samarpayat || 30 ||
[Analyze grammar]

tadindrajālapratimaṃ bāṇajālamamitrahā |
vyasṛjaddikṣu sarvāsu mahendra iva vajrabhṛt || 31 ||
[Analyze grammar]

meghajālanibhaṃ sainyaṃ vidārya sa raviprabhaḥ |
vibabhau kauravaśreṣṭhaḥ śaradīva divākaraḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 76

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: