Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
brahmāstraṃ tu yadā rājankṛṣṇena pratisaṃhṛtam |
tadā tadveśma te pitrā tejasābhividīpitam || 1 ||
[Analyze grammar]

tato rakṣāṃsi sarvāṇi neśustyaktvā gṛhaṃ tu tat |
antarikṣe ca vāgāsītsādhu keśava sādhviti || 2 ||
[Analyze grammar]

tadastraṃ jvalitaṃ cāpi pitāmahamagāttadā |
tataḥ prāṇānpunarlebhe pitā tava janeśvara |
vyaceṣṭata ca bālo'sau yathotsāhaṃ yathābalam || 3 ||
[Analyze grammar]

babhūvurmuditā rājaṃstatastā bharatastriyaḥ |
brāhmaṇānvācayāmāsurgovindasya ca śāsanāt || 4 ||
[Analyze grammar]

tatastā muditāḥ sarvāḥ praśaśaṃsurjanārdanam |
striyo bharatasiṃhānāṃ nāvaṃ labdhveva pāragāḥ || 5 ||
[Analyze grammar]

kuntī drupadaputrī ca subhadrā cottarā tathā |
striyaścānyā nṛsiṃhānāṃ babhūvurhṛṣṭamānasāḥ || 6 ||
[Analyze grammar]

tatra mallā naṭā jhallā granthikāḥ saukhaśāyikāḥ |
sūtamāgadhasaṃghāścāpyastuvanvai janārdanam |
kuruvaṃśastavākhyābhirāśīrbhirbharatarṣabha || 7 ||
[Analyze grammar]

utthāya tu yathākālamuttarā yadunandanam |
abhyavādayata prītā saha putreṇa bhārata |
tatastasyai dadau prīto bahuratnaṃ viśeṣataḥ || 8 ||
[Analyze grammar]

tathānye vṛṣṇiśārdūlā nāma cāsyākarotprabhuḥ |
pitustava mahārāja satyasaṃdho janārdanaḥ || 9 ||
[Analyze grammar]

parikṣīṇe kule yasmājjāto'yamabhimanyujaḥ |
parikṣiditi nāmāsya bhavatvityabravīttadā || 10 ||
[Analyze grammar]

so'vardhata yathākālaṃ pitā tava narādhipa |
manaḥprahlādanaścāsītsarvalokasya bhārata || 11 ||
[Analyze grammar]

māsajātastu te vīra pitā bhavati bhārata |
athājagmuḥ subahulaṃ ratnamādāya pāṇḍavāḥ || 12 ||
[Analyze grammar]

tānsamīpagatāñśrutvā niryayurvṛṣṇipuṃgavāḥ |
alaṃcakruśca mālyaughaiḥ puruṣā nāgasāhvayam || 13 ||
[Analyze grammar]

patākābhirvicitrābhirdhvajaiśca vividhairapi |
veśmāni samalaṃcakruḥ paurāścāpi janādhipa || 14 ||
[Analyze grammar]

devatāyatanānāṃ ca pūjā bahuvidhāstathā |
saṃdideśātha viduraḥ pāṇḍuputrapriyepsayā || 15 ||
[Analyze grammar]

rājamārgāśca tatrāsansumanobhiralaṃkṛtāḥ |
śuśubhe tatpuraṃ cāpi samudraughanibhasvanam || 16 ||
[Analyze grammar]

nartakaiścāpi nṛtyadbhirgāyanānāṃ ca nisvanaiḥ |
āsīdvaiśravaṇasyeva nivāsastatpuraṃ tadā || 17 ||
[Analyze grammar]

bandibhiśca narai rājanstrīsahāyaiḥ sahasraśaḥ |
tatra tatra vivikteṣu samantādupaśobhitam || 18 ||
[Analyze grammar]

patākā dhūyamānāśca śvasatā mātariśvanā |
adarśayanniva tadā kurūnvai dakṣiṇottarān || 19 ||
[Analyze grammar]

aghoṣayattadā cāpi puruṣo rājadhūrgataḥ |
sarvarātrivihāro'dya ratnābharaṇalakṣaṇaḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 69

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: