Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
saivaṃ vilapya karuṇaṃ sonmādeva tapasvinī |
uttarā nyapatadbhūmau kṛpaṇā putragṛddhinī || 1 ||
[Analyze grammar]

tāṃ tu dṛṣṭvā nipatitāṃ hatabandhuparicchadām |
cukrośa kuntī duḥkhārtā sarvāśca bharatastriyaḥ || 2 ||
[Analyze grammar]

muhūrtamiva tadrājanpāṇḍavānāṃ niveśanam |
aprekṣaṇīyamabhavadārtasvaranināditam || 3 ||
[Analyze grammar]

sā muhūrtaṃ ca rājendra putraśokābhipīḍitā |
kaśmalābhihatā vīra vairāṭī tvabhavattadā || 4 ||
[Analyze grammar]

pratilabhya tu sā saṃjñāmuttarā bharatarṣabha |
aṅkamāropya taṃ putramidaṃ vacanamabravīt || 5 ||
[Analyze grammar]

dharmajñasya sutaḥ saṃstvamadharmamavabudhyase |
yastvaṃ vṛṣṇipravīrasya kuruṣe nābhivādanam || 6 ||
[Analyze grammar]

putra gatvā mama vaco brūyāstvaṃ pitaraṃ tava |
durmaraṃ prāṇināṃ vīra kāle prāpte kathaṃcana || 7 ||
[Analyze grammar]

yāhaṃ tvayā vihīnādya patyā putreṇa caiva ha |
martavye sati jīvāmi hatasvastirakiṃcanā || 8 ||
[Analyze grammar]

atha vā dharmarājñāhamanujñātā mahābhuja |
bhakṣayiṣye viṣaṃ tīkṣṇaṃ pravekṣye vā hutāśanam || 9 ||
[Analyze grammar]

atha vā durmaraṃ tāta yadidaṃ me sahasradhā |
patiputravihīnāyā hṛdayaṃ na vidīryate || 10 ||
[Analyze grammar]

uttiṣṭha putra paśyemāṃ duḥkhitāṃ prapitāmahīm |
ārtāmupaplutāṃ dīnāṃ nimagnāṃ śokasāgare || 11 ||
[Analyze grammar]

āryāṃ ca paśya pāñcālīṃ sātvatīṃ ca tapasvinīm |
māṃ ca paśya suduḥkhārtāṃ vyādhaviddhāṃ mṛgīmiva || 12 ||
[Analyze grammar]

uttiṣṭha paśya vadanaṃ lokanāthasya dhīmataḥ |
puṇḍarīkapalāśākṣaṃ pureva capalekṣaṇam || 13 ||
[Analyze grammar]

evaṃ vipralapantīṃ tu dṛṣṭvā nipatitāṃ punaḥ |
uttarāṃ tāḥ striyaḥ sarvāḥ punarutthāpayantyuta || 14 ||
[Analyze grammar]

utthāya tu punardhairyāttadā matsyapateḥ sutā |
prāñjaliḥ puṇḍarīkākṣaṃ bhūmāvevābhyavādayat || 15 ||
[Analyze grammar]

śrutvā sa tasyā vipulaṃ vilāpaṃ puruṣarṣabhaḥ |
upaspṛśya tataḥ kṛṣṇo brahmāstraṃ saṃjahāra tat || 16 ||
[Analyze grammar]

pratijajñe ca dāśārhastasya jīvitamacyutaḥ |
abravīcca viśuddhātmā sarvaṃ viśrāvayañjagat || 17 ||
[Analyze grammar]

na bravīmyuttare mithyā satyametadbhaviṣyati |
eṣa saṃjīvayāmyenaṃ paśyatāṃ sarvadehinām || 18 ||
[Analyze grammar]

noktapūrvaṃ mayā mithyā svaireṣvapi kadācana |
na ca yuddhe parāvṛttastathā saṃjīvatāmayam || 19 ||
[Analyze grammar]

yathā me dayito dharmo brāhmaṇāśca viśeṣataḥ |
abhimanyoḥ suto jāto mṛto jīvatvayaṃ tathā || 20 ||
[Analyze grammar]

yathāhaṃ nābhijānāmi vijayena kadācana |
virodhaṃ tena satyena mṛto jīvatvayaṃ śiśuḥ || 21 ||
[Analyze grammar]

yathā satyaṃ ca dharmaśca mayi nityaṃ pratiṣṭhitau |
tathā mṛtaḥ śiśurayaṃ jīvatāmabhimanyujaḥ || 22 ||
[Analyze grammar]

yathā kaṃsaśca keśī ca dharmeṇa nihatau mayā |
tena satyena bālo'yaṃ punarujjīvatāmiha || 23 ||
[Analyze grammar]

ityukto vāsudevena sa bālo bharatarṣabha |
śanaiḥ śanairmahārāja prāspandata sacetanaḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 68

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: