Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
evamuktastu rājendra keśihā duḥkhamūrchitaḥ |
tatheti vyājahāroccairhlādayanniva taṃ janam || 1 ||
[Analyze grammar]

vākyena tena hi tadā taṃ janaṃ puruṣarṣabhaḥ |
hlādayāmāsa sa vibhurgharmārtaṃ salilairiva || 2 ||
[Analyze grammar]

tataḥ sa prāviśattūrṇaṃ janmaveśma pitustava |
arcitaṃ puruṣavyāghra sitairmālyairyathāvidhi || 3 ||
[Analyze grammar]

apāṃ kumbhaiḥ supūrṇaiśca vinyastaiḥ sarvatodiśam |
ghṛtena tindukālātaiḥ sarṣapaiśca mahābhuja || 4 ||
[Analyze grammar]

śastraiśca vimalairnyastaiḥ pāvakaiśca samantataḥ |
vṛddhābhiścābhirāmābhiḥ paricārārthamacyutaḥ || 5 ||
[Analyze grammar]

dakṣaiśca parito vīra bhiṣagbhiḥ kuśalaistathā |
dadarśa ca sa tejasvī rakṣoghnānyapi sarvaśaḥ |
dravyāṇi sthāpitāni sma vidhivatkuśalairjanaiḥ || 6 ||
[Analyze grammar]

tathāyuktaṃ ca taddṛṣṭvā janmaveśma pitustava |
hṛṣṭo'bhavaddhṛṣīkeśaḥ sādhu sādhviti cābravīt || 7 ||
[Analyze grammar]

tathā bruvati vārṣṇeye prahṛṣṭavadane tadā |
draupadī tvaritā gatvā vairāṭīṃ vākyamabravīt || 8 ||
[Analyze grammar]

ayamāyāti te bhadre śvaśuro madhusūdanaḥ |
purāṇarṣiracintyātmā samīpamaparājitaḥ || 9 ||
[Analyze grammar]

sāpi bāṣpakalāṃ vācaṃ nigṛhyāśrūṇi caiva ha |
susaṃvītābhavaddevī devavatkṛṣṇamīkṣatī || 10 ||
[Analyze grammar]

sā tathā dūyamānena hṛdayena tapasvinī |
dṛṣṭvā govindamāyāntaṃ kṛpaṇaṃ paryadevayat || 11 ||
[Analyze grammar]

puṇḍarīkākṣa paśyasva bālāviha vinākṛtau |
abhimanyuṃ ca māṃ caiva hatau tulyaṃ janārdana || 12 ||
[Analyze grammar]

vārṣṇeya madhuhanvīra śirasā tvāṃ prasādaye |
droṇaputrāstranirdagdhaṃ jīvayainaṃ mamātmajam || 13 ||
[Analyze grammar]

yadi sma dharmarājñā vā bhīmasenena vā punaḥ |
tvayā vā puṇḍarīkākṣa vākyamuktamidaṃ bhavet || 14 ||
[Analyze grammar]

ajānatīmiṣīkeyaṃ janitrīṃ hantviti prabho |
ahameva vinaṣṭā syāṃ nedamevaṃgataṃ bhavet || 15 ||
[Analyze grammar]

garbhasthasyāsya bālasya brahmāstreṇa nipātanam |
kṛtvā nṛśaṃsaṃ durbuddhirdrauṇiḥ kiṃ phalamaśnute || 16 ||
[Analyze grammar]

sā tvā prasādya śirasā yāce śatrunibarhaṇa |
prāṇāṃstyakṣyāmi govinda nāyaṃ saṃjīvate yadi || 17 ||
[Analyze grammar]

asminhi bahavaḥ sādho ye mamāsanmanorathāḥ |
te droṇaputreṇa hatāḥ kiṃ nu jīvāmi keśava || 18 ||
[Analyze grammar]

āsīnmama matiḥ kṛṣṇa pūrṇotsaṅgā janārdana |
abhivādayiṣye diṣṭyeti tadidaṃ vitathīkṛtam || 19 ||
[Analyze grammar]

capalākṣasya dāyāde mṛte'sminpuruṣarṣabha |
viphalā me kṛtāḥ kṛṣṇa hṛdi sarve manorathāḥ || 20 ||
[Analyze grammar]

capalākṣaḥ kilātīva priyaste madhusūdana |
sutaṃ paśyasva tasyemaṃ brahmāstreṇa nipātitam || 21 ||
[Analyze grammar]

kṛtaghno'yaṃ nṛśaṃso'yaṃ yathāsya janakastathā |
yaḥ pāṇḍavīṃ śriyaṃ tyaktvā gato'dya yamasādanam || 22 ||
[Analyze grammar]

mayā caitatpratijñātaṃ raṇamūrdhani keśava |
abhimanyau hate vīra tvāmeṣyāmyacirāditi || 23 ||
[Analyze grammar]

tacca nākaravaṃ kṛṣṇa nṛśaṃsā jīvitapriyā |
idānīmāgatāṃ tatra kiṃ nu vakṣyati phālguniḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 67

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: