Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
utthitāyāṃ pṛthāyāṃ tu subhadrā bhrātaraṃ tadā |
dṛṣṭvā cukrośa duḥkhārtā vacanaṃ cedamabravīt || 1 ||
[Analyze grammar]

puṇḍarīkākṣa paśyasva pautraṃ pārthasya dhīmataḥ |
parikṣīṇeṣu kuruṣu parikṣīṇaṃ gatāyuṣam || 2 ||
[Analyze grammar]

iṣīkā droṇaputreṇa bhīmasenārthamudyatā |
sottarāyāṃ nipatitā vijaye mayi caiva ha || 3 ||
[Analyze grammar]

seyaṃ jvalantī hṛdaye mayi tiṣṭhati keśava |
yanna paśyāmi durdharṣa mama putrasutaṃ vibho || 4 ||
[Analyze grammar]

kiṃ nu vakṣyati dharmātmā dharmarājo yudhiṣṭhiraḥ |
bhīmasenārjunau cāpi mādravatyāḥ sutau ca tau || 5 ||
[Analyze grammar]

śrutvābhimanyostanayaṃ jātaṃ ca mṛtameva ca |
muṣitā iva vārṣṇeya droṇaputreṇa pāṇḍavāḥ || 6 ||
[Analyze grammar]

abhimanyuḥ priyaḥ kṛṣṇa pitṝṇāṃ nātra saṃśayaḥ |
te śrutvā kiṃ nu vakṣyanti droṇaputrāstranirjitāḥ || 7 ||
[Analyze grammar]

bhavitātaḥ paraṃ duḥkhaṃ kiṃ nu manye janārdana |
abhimanyoḥ sutātkṛṣṇa mṛtājjātādariṃdama || 8 ||
[Analyze grammar]

sāhaṃ prasādaye kṛṣṇa tvāmadya śirasā natā |
pṛtheyaṃ draupadī caiva tāḥ paśya puruṣottama || 9 ||
[Analyze grammar]

yadā droṇasuto garbhānpāṇḍūnāṃ hanti mādhava |
tadā kila tvayā drauṇiḥ kruddhenokto'rimardana || 10 ||
[Analyze grammar]

akāmaṃ tvā kariṣyāmi brahmabandho narādhama |
ahaṃ saṃjīvayiṣyāmi kirīṭitanayātmajam || 11 ||
[Analyze grammar]

ityetadvacanaṃ śrutvā jānamānā balaṃ tava |
prasādaye tvā durdharṣa jīvatāmabhimanyujaḥ || 12 ||
[Analyze grammar]

yadyevaṃ tvaṃ pratiśrutya na karoṣi vacaḥ śubham |
saphalaṃ vṛṣṇiśārdūla mṛtāṃ māmupadhāraya || 13 ||
[Analyze grammar]

abhimanyoḥ suto vīra na saṃjīvati yadyayam |
jīvati tvayi durdharṣa kiṃ kariṣyāmyahaṃ tvayā || 14 ||
[Analyze grammar]

saṃjīvayainaṃ durdharṣa mṛtaṃ tvamabhimanyujam |
sadṛśākṣasutaṃ vīra sasyaṃ varṣannivāmbudaḥ || 15 ||
[Analyze grammar]

tvaṃ hi keśava dharmātmā satyavānsatyavikramaḥ |
sa tāṃ vācamṛtāṃ kartumarhasi tvamariṃdama || 16 ||
[Analyze grammar]

icchannapi hi lokāṃstrīñjīvayethā mṛtānimān |
kiṃ punardayitaṃ jātaṃ svasrīyasyātmajaṃ mṛtam || 17 ||
[Analyze grammar]

prabhāvajñāsmi te kṛṣṇa tasmādetadbravīmi te |
kuruṣva pāṇḍuputrāṇāmimaṃ paramanugraham || 18 ||
[Analyze grammar]

svaseti vā mahābāho hataputreti vā punaḥ |
prapannā māmiyaṃ veti dayāṃ kartumihārhasi || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 66

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: