Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
kathayanneva tu tadā vāsudevaḥ pratāpavān |
mahābhāratayuddhaṃ tatkathānte pituragrataḥ || 1 ||
[Analyze grammar]

abhimanyorvadhaṃ vīraḥ so'tyakrāmata bhārata |
apriyaṃ vasudevasya mā bhūditi mahāmanāḥ || 2 ||
[Analyze grammar]

mā dauhitravadhaṃ śrutvā vasudevo mahātyayam |
duḥkhaśokābhisaṃtapto bhavediti mahāmatiḥ || 3 ||
[Analyze grammar]

subhadrā tu tamutkrāntamātmajasya vadhaṃ raṇe |
ācakṣva kṛṣṇa saubhadravadhamityapatadbhuvi || 4 ||
[Analyze grammar]

tāmapaśyannipatitāṃ vasudevaḥ kṣitau tadā |
dṛṣṭvaiva ca papātorvyāṃ so'pi duḥkhena mūrchitaḥ || 5 ||
[Analyze grammar]

tataḥ sa dauhitravadhādduḥkhaśokasamanvitaḥ |
vasudevo mahārāja kṛṣṇaṃ vākyamathābravīt || 6 ||
[Analyze grammar]

nanu tvaṃ puṇḍarīkākṣa satyavāgbhuvi viśrutaḥ |
yaddauhitravadhaṃ me'dya na khyāpayasi śatruhan || 7 ||
[Analyze grammar]

tadbhāgineyanidhanaṃ tattvenācakṣva me vibho |
sadṛśākṣastava kathaṃ śatrubhirnihato raṇe || 8 ||
[Analyze grammar]

durmaraṃ bata vārṣṇeya kāle'prāpte nṛbhiḥ sadā |
yatra me hṛdayaṃ duḥkhācchatadhā na vidīryate || 9 ||
[Analyze grammar]

kimabravīttvā saṃgrāme subhadrāṃ mātaraṃ prati |
māṃ cāpi puṇḍarīkākṣa capalākṣaḥ priyo mama || 10 ||
[Analyze grammar]

āhavaṃ pṛṣṭhataḥ kṛtvā kaccinna nihataḥ paraiḥ |
kaccinmukhaṃ na govinda tenājau vikṛtaṃ kṛtam || 11 ||
[Analyze grammar]

sa hi kṛṣṇa mahātejāḥ ślāghanniva mamāgrataḥ |
bālabhāvena vijayamātmano'kathayatprabhuḥ || 12 ||
[Analyze grammar]

kaccinna vikṛto bālo droṇakarṇakṛpādibhiḥ |
dharaṇyāṃ nihataḥ śete tanmamācakṣva keśava || 13 ||
[Analyze grammar]

sa hi droṇaṃ ca bhīṣmaṃ ca karṇaṃ ca rathināṃ varam |
spardhate sma raṇe nityaṃ duhituḥ putrako mama || 14 ||
[Analyze grammar]

evaṃvidhaṃ bahu tadā vilapantaṃ suduḥkhitam |
pitaraṃ duḥkhitataro govindo vākyamabravīt || 15 ||
[Analyze grammar]

na tena vikṛtaṃ vaktraṃ kṛtaṃ saṃgrāmamūrdhani |
na pṛṣṭhataḥ kṛtaścāpi saṃgrāmastena dustaraḥ || 16 ||
[Analyze grammar]

nihatya pṛthivīpālānsahasraśatasaṃghaśaḥ |
khedito droṇakarṇābhyāṃ dauḥśāsanivaśaṃ gataḥ || 17 ||
[Analyze grammar]

eko hyekena satataṃ yudhyamāno yadi prabho |
na sa śakyeta saṃgrāme nihantumapi vajriṇā || 18 ||
[Analyze grammar]

samāhūte tu saṃgrāme pārthe saṃśaptakaistadā |
paryavāryata saṃkruddhaiḥ sa droṇādibhirāhave || 19 ||
[Analyze grammar]

tataḥ śatrukṣayaṃ kṛtvā sumahāntaṃ raṇe pituḥ |
dauhitrastava vārṣṇeya dauḥśāsanivaśaṃ gataḥ || 20 ||
[Analyze grammar]

nūnaṃ ca sa gataḥ svargaṃ jahi śokaṃ mahāmate |
na hi vyasanamāsādya sīdante sannarāḥ kvacit || 21 ||
[Analyze grammar]

droṇakarṇaprabhṛtayo yena pratisamāsitāḥ |
raṇe mahendrapratimāḥ sa kathaṃ nāpnuyāddivam || 22 ||
[Analyze grammar]

sa śokaṃ jahi durdharṣa mā ca manyuvaśaṃ gamaḥ |
śastrapūtāṃ hi sa gatiṃ gataḥ parapuraṃjayaḥ || 23 ||
[Analyze grammar]

tasmiṃstu nihate vīre subhadreyaṃ svasā mama |
duḥkhārtātho pṛthāṃ prāpya kurarīva nanāda ha || 24 ||
[Analyze grammar]

draupadīṃ ca samāsādya paryapṛcchata duḥkhitā |
ārye kva dārakāḥ sarve draṣṭumicchāmi tānaham || 25 ||
[Analyze grammar]

asyāstu vacanaṃ śrutvā sarvāstāḥ kuruyoṣitaḥ |
bhujābhyāṃ parigṛhyaināṃ cukruśuḥ paramārtavat || 26 ||
[Analyze grammar]

uttarāṃ cābravīdbhadrā bhadre bhartā kva te gataḥ |
kṣipramāgamanaṃ mahyaṃ tasmai tvaṃ vedayasva ha || 27 ||
[Analyze grammar]

nanu nāma sa vairāṭi śrutvā mama giraṃ purā |
bhavanānniṣpatatyāśu kasmānnābhyeti te patiḥ || 28 ||
[Analyze grammar]

abhimanyo kuśalino mātulāste mahārathāḥ |
kuśalaṃ cābruvansarve tvāṃ yuyutsumihāgatam || 29 ||
[Analyze grammar]

ācakṣva me'dya saṃgrāmaṃ yathāpūrvamariṃdama |
kasmādeva vilapatīṃ nādyeha pratibhāṣase || 30 ||
[Analyze grammar]

evamādi tu vārṣṇeyyāstadasyāḥ paridevitam |
śrutvā pṛthā suduḥkhārtā śanairvākyamathābravīt || 31 ||
[Analyze grammar]

subhadre vāsudevena tathā sātyakinā raṇe |
pitrā ca pālito bālaḥ sa hataḥ kāladharmaṇā || 32 ||
[Analyze grammar]

īdṛśo martyadharmo'yaṃ mā śuco yadunandini |
putro hi tava durdharṣaḥ saṃprāptaḥ paramāṃ gatim || 33 ||
[Analyze grammar]

kule mahati jātāsi kṣatriyāṇāṃ mahātmanām |
mā śucaścapalākṣaṃ tvaṃ puṇḍarīkanibhekṣaṇe || 34 ||
[Analyze grammar]

uttarāṃ tvamavekṣasva garbhiṇīṃ mā śucaḥ śubhe |
putrameṣā hi tasyāśu janayiṣyati bhāminī || 35 ||
[Analyze grammar]

evamāśvāsayitvaināṃ kuntī yadukulodvaha |
vihāya śokaṃ durdharṣaṃ śrāddhamasya hyakalpayat || 36 ||
[Analyze grammar]

samanujñāpya dharmajñā rājānaṃ bhīmameva ca |
yamau yamopamau caiva dadau dānānyanekaśaḥ || 37 ||
[Analyze grammar]

tataḥ pradāya bahvīrgā brāhmaṇebhyo yadūdvaha |
samahṛṣyata vārṣṇeyī vairāṭīṃ cābravīdidam || 38 ||
[Analyze grammar]

vairāṭi neha saṃtāpastvayā kāryo yaśasvini |
bhartāraṃ prati suśroṇi garbhasthaṃ rakṣa me śiśum || 39 ||
[Analyze grammar]

evamuktvā tataḥ kuntī virarāma mahādyute |
tāmanujñāpya caivemāṃ subhadrāṃ samupānayam || 40 ||
[Analyze grammar]

evaṃ sa nidhanaṃ prāpto dauhitrastava mādhava |
saṃtāpaṃ jahi durdharṣa mā ca śoke manaḥ kṛthāḥ || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 60

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: