Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
uttaṅkāya varaṃ dattvā govindo dvijasattama |
ata ūrdhvaṃ mahābāhuḥ kiṃ cakāra mahāyaśāḥ || 1 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
dattvā varamuttaṅkāya prāyātsātyakinā saha |
dvārakāmeva govindaḥ śīghravegairmahāhayaiḥ || 2 ||
[Analyze grammar]

sarāṃsi ca nadīścaiva vanāni vividhāni ca |
atikramya sasādātha ramyāṃ dvāravatīṃ purīm || 3 ||
[Analyze grammar]

vartamāne mahārāja mahe raivatakasya ca |
upāyātpuṇḍarīkākṣo yuyudhānānugastadā || 4 ||
[Analyze grammar]

alaṃkṛtastu sa girirnānārūpavicitritaiḥ |
babhau rukmamayaiḥ kāśaiḥ sarvataḥ puruṣarṣabha || 5 ||
[Analyze grammar]

kāñcanasragbhiragryābhiḥ sumanobhistathaiva ca |
vāsobhiśca mahāśailaḥ kalpavṛkṣaiśca sarvaśaḥ || 6 ||
[Analyze grammar]

dīpavṛkṣaiśca sauvarṇairabhīkṣṇamupaśobhitaḥ |
guhānirjharadeśeṣu divābhūto babhūva ha || 7 ||
[Analyze grammar]

patākābhirvicitrābhiḥ saghaṇṭābhiḥ samantataḥ |
puṃbhiḥ strībhiśca saṃghuṣṭaḥ pragīta iva cābhavat |
atīva prekṣaṇīyo'bhūnmerurmunigaṇairiva || 8 ||
[Analyze grammar]

mattānāṃ hṛṣṭarūpāṇāṃ strīṇāṃ puṃsāṃ ca bhārata |
gāyatāṃ parvatendrasya divaspṛgiva nisvanaḥ || 9 ||
[Analyze grammar]

pramattamattasaṃmattakṣveḍitotkṛṣṭasaṃkulā |
tathā kilakilāśabdairbhūrabhūtsumanoharā || 10 ||
[Analyze grammar]

vipaṇāpaṇavānramyo bhakṣyabhojyavihāravān |
vastramālyotkarayuto vīṇāveṇumṛdaṅgavān || 11 ||
[Analyze grammar]

surāmaireyamiśreṇa bhakṣyabhojyena caiva ha |
dīnāndhakṛpaṇādibhyo dīyamānena cāniśam |
babhau paramakalyāṇo mahastasya mahāgireḥ || 12 ||
[Analyze grammar]

puṇyāvasathavānvīra puṇyakṛdbhirniṣevitaḥ |
vihāro vṛṣṇivīrāṇāṃ mahe raivatakasya ha |
sa nago veśmasaṃkīrṇo devaloka ivābabhau || 13 ||
[Analyze grammar]

tadā ca kṛṣṇasāṃnidhyamāsādya bharatarṣabha |
śakrasadmapratīkāśo babhūva sa hi śailarāṭ || 14 ||
[Analyze grammar]

tataḥ saṃpūjyamānaḥ sa viveśa bhavanaṃ śubham |
govindaḥ sātyakiścaiva jagāma bhavanaṃ svakam || 15 ||
[Analyze grammar]

viveśa ca sa hṛṣṭātmā cirakālapravāsakaḥ |
kṛtvā nasukaraṃ karma dānaveṣviva vāsavaḥ || 16 ||
[Analyze grammar]

upayātaṃ tu vārṣṇeyaṃ bhojavṛṣṇyandhakāstadā |
abhyagacchanmahātmānaṃ devā iva śatakratum || 17 ||
[Analyze grammar]

sa tānabhyarcya medhāvī pṛṣṭvā ca kuśalaṃ tadā |
abhyavādayata prītaḥ pitaraṃ mātaraṃ tathā || 18 ||
[Analyze grammar]

tābhyāṃ ca saṃpariṣvaktaḥ sāntvitaśca mahābhujaḥ |
upopaviṣṭastaiḥ sarvairvṛṣṇibhiḥ parivāritaḥ || 19 ||
[Analyze grammar]

sa viśrānto mahātejāḥ kṛtapādāvasecanaḥ |
kathayāmāsa taṃ kṛṣṇaḥ pṛṣṭaḥ pitrā mahāhavam || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 58

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: