Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tato'bhyacodayatkṛṣṇo yujyatāmiti dārukam |
muhūrtādiva cācaṣṭa yuktamityeva dārukaḥ || 1 ||
[Analyze grammar]

tathaiva cānuyātrāṇi codayāmāsa pāṇḍavaḥ |
sajjayadhvaṃ prayāsyāmo nagaraṃ gajasāhvayam || 2 ||
[Analyze grammar]

ityuktāḥ sainikāste tu sajjībhūtā viśāṃ pate |
ācakhyuḥ sajjamityeva pārthāyāmitatejase || 3 ||
[Analyze grammar]

tatastau rathamāsthāya prayātau kṛṣṇapāṇḍavau |
vikurvāṇau kathāścitrāḥ prīyamāṇau viśāṃ pate || 4 ||
[Analyze grammar]

rathasthaṃ tu mahātejā vāsudevaṃ dhanaṃjayaḥ |
punarevābravīdvākyamidaṃ bharatasattama || 5 ||
[Analyze grammar]

tvatprasādājjayaḥ prāpto rājñā vṛṣṇikulodvaha |
nihatāḥ śatravaścāpi prāptaṃ rājyamakaṇṭakam || 6 ||
[Analyze grammar]

nāthavantaśca bhavatā pāṇḍavā madhusūdana |
bhavantaṃ plavamāsādya tīrṇāḥ sma kurusāgaram || 7 ||
[Analyze grammar]

viśvakarmannamaste'stu viśvātmanviśvasaṃbhava |
yathāhaṃ tvā vijānāmi yathā cāhaṃ bhavanmanāḥ || 8 ||
[Analyze grammar]

tvattejaḥsaṃbhavo nityaṃ hutāśo madhusūdana |
ratiḥ krīḍāmayī tubhyaṃ māyā te rodasī vibho || 9 ||
[Analyze grammar]

tvayi sarvamidaṃ viśvaṃ yadidaṃ sthāṇujaṅgamam |
tvaṃ hi sarvaṃ vikuruṣe bhūtagrāmaṃ sanātanam || 10 ||
[Analyze grammar]

pṛthivīṃ cāntarikṣaṃ ca tathā sthāvarajaṅgamam |
hasitaṃ te'malā jyotsnā ṛtavaścendriyānvayāḥ || 11 ||
[Analyze grammar]

prāṇo vāyuḥ satatagaḥ krodho mṛtyuḥ sanātanaḥ |
prasāde cāpi padmā śrīrnityaṃ tvayi mahāmate || 12 ||
[Analyze grammar]

ratistuṣṭirdhṛtiḥ kṣāntistvayi cedaṃ carācaram |
tvameveha yugānteṣu nidhanaṃ procyase'nagha || 13 ||
[Analyze grammar]

sudīrgheṇāpi kālena na te śakyā guṇā mayā |
ātmā ca paramo vaktuṃ namaste nalinekṣaṇa || 14 ||
[Analyze grammar]

vidito me'si durdharṣa nāradāddevalāttathā |
kṛṣṇadvaipāyanāccaiva tathā kurupitāmahāt || 15 ||
[Analyze grammar]

tvayi sarvaṃ samāsaktaṃ tvamevaiko janeśvaraḥ |
yaccānugrahasaṃyuktametaduktaṃ tvayānagha || 16 ||
[Analyze grammar]

etatsarvamahaṃ samyagācariṣye janārdana |
idaṃ cādbhutamatyarthaṃ kṛtamasmatpriyepsayā || 17 ||
[Analyze grammar]

yatpāpo nihataḥ saṃkhye kauravyo dhṛtarāṣṭrajaḥ |
tvayā dagdhaṃ hi tatsainyaṃ mayā vijitamāhave || 18 ||
[Analyze grammar]

bhavatā tatkṛtaṃ karma yenāvāpto jayo mayā |
duryodhanasya saṃgrāme tava buddhiparākramaiḥ || 19 ||
[Analyze grammar]

karṇasya ca vadhopāyo yathāvatsaṃpradarśitaḥ |
saindhavasya ca pāpasya bhūriśravasa eva ca || 20 ||
[Analyze grammar]

ahaṃ ca prīyamāṇena tvayā devakinandana |
yaduktastatkariṣyāmi na hi me'tra vicāraṇā || 21 ||
[Analyze grammar]

rājānaṃ ca samāsādya dharmātmānaṃ yudhiṣṭhiram |
codayiṣyāmi dharmajña gamanārthaṃ tavānagha || 22 ||
[Analyze grammar]

rucitaṃ hi mamaitatte dvārakāgamanaṃ prabho |
acirāccaiva dṛṣṭā tvaṃ mātulaṃ madhusūdana |
baladevaṃ ca durdharṣaṃ tathānyānvṛṣṇipuṃgavān || 23 ||
[Analyze grammar]

evaṃ saṃbhāṣamāṇau tau prāptau vāraṇasāhvayam |
tathā viviśatuścobhau saṃprahṛṣṭanarākulam || 24 ||
[Analyze grammar]

tau gatvā dhṛtarāṣṭrasya gṛhaṃ śakragṛhopamam |
dadṛśāte mahārāja dhṛtarāṣṭraṃ janeśvaram || 25 ||
[Analyze grammar]

viduraṃ ca mahābuddhiṃ rājānaṃ ca yudhiṣṭhiram |
bhīmasenaṃ ca durdharṣaṃ mādrīputrau ca pāṇḍavau |
dhṛtarāṣṭramupāsīnaṃ yuyutsuṃ cāparājitam || 26 ||
[Analyze grammar]

gāndhārīṃ ca mahāprājñāṃ pṛthāṃ kṛṣṇāṃ ca bhāminīm |
subhadrādyāśca tāḥ sarvā bharatānāṃ striyastathā |
dadṛśāte sthitāḥ sarvā gāndhārīṃ parivārya vai || 27 ||
[Analyze grammar]

tataḥ sametya rājānaṃ dhṛtarāṣṭramariṃdamau |
nivedya nāmadheye sve tasya pādāvagṛhṇatām || 28 ||
[Analyze grammar]

gāndhāryāśca pṛthāyāśca dharmarājñastathaiva ca |
bhīmasya ca mahātmānau tathā pādāvagṛhṇatām || 29 ||
[Analyze grammar]

kṣattāraṃ cāpi saṃpūjya pṛṣṭvā kuśalamavyayam |
taiḥ sārdhaṃ nṛpatiṃ vṛddhaṃ tatastaṃ paryupāsatām || 30 ||
[Analyze grammar]

tato niśi mahārāja dhṛtarāṣṭraḥ kurūdvahān |
janārdanaṃ ca medhāvī vyasarjayata vai gṛhān || 31 ||
[Analyze grammar]

te'nujñātā nṛpatinā yayuḥ svaṃ svaṃ niveśanam |
dhanaṃjayagṛhāneva yayau kṛṣṇastu vīryavān || 32 ||
[Analyze grammar]

tatrārcito yathānyāyaṃ sarvakāmairupasthitaḥ |
kṛṣṇaḥ suṣvāpa medhāvī dhanaṃjayasahāyavān || 33 ||
[Analyze grammar]

prabhātāyāṃ tu śarvaryāṃ kṛtapūrvāhṇikakriyau |
dharmarājasya bhavanaṃ jagmatuḥ paramārcitau |
yatrāste sa sahāmātyo dharmarājo mahāmanāḥ || 34 ||
[Analyze grammar]

tatastau tatpraviśyātha dadṛśāte mahābalau |
dharmarājānamāsīnaṃ devarājamivāśvinau || 35 ||
[Analyze grammar]

tau samāsādya rājānaṃ vārṣṇeyakurupuṃgavau |
niṣīdaturanujñātau prīyamāṇena tena vai || 36 ||
[Analyze grammar]

tataḥ sa rājā medhāvī vivakṣū prekṣya tāvubhau |
provāca vadatāṃ śreṣṭho vacanaṃ rājasattamaḥ || 37 ||
[Analyze grammar]

vivakṣū hi yuvāṃ manye vīrau yadukurūdvahau |
brūta kartāsmi sarvaṃ vāṃ na cirānmā vicāryatām || 38 ||
[Analyze grammar]

ityukte phalgunastatra dharmarājānamabravīt |
vinītavadupāgamya vākyaṃ vākyaviśāradaḥ || 39 ||
[Analyze grammar]

ayaṃ ciroṣito rājanvāsudevaḥ pratāpavān |
bhavantaṃ samanujñāpya pitaraṃ draṣṭumicchati || 40 ||
[Analyze grammar]

sa gacchedabhyanujñāto bhavatā yadi manyase |
ānartanagarīṃ vīrastadanujñātumarhasi || 41 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
puṇḍarīkākṣa bhadraṃ te gaccha tvaṃ madhusūdana |
purīṃ dvāravatīmadya draṣṭuṃ śūrasutaṃ prabhum || 42 ||
[Analyze grammar]

rocate me mahābāho gamanaṃ tava keśava |
mātulaściradṛṣṭo me tvayā devī ca devakī || 43 ||
[Analyze grammar]

mātulaṃ vasudevaṃ tvaṃ baladevaṃ ca mādhava |
pūjayethā mahāprājña madvākyena yathārhataḥ || 44 ||
[Analyze grammar]

smarethāścāpi māṃ nityaṃ bhīmaṃ ca balināṃ varam |
phalgunaṃ nakulaṃ caiva sahadevaṃ ca mādhava || 45 ||
[Analyze grammar]

ānartānavalokya tvaṃ pitaraṃ ca mahābhuja |
vṛṣṇīṃśca punarāgaccherhayamedhe mamānagha || 46 ||
[Analyze grammar]

sa gaccha ratnānyādāya vividhāni vasūni ca |
yaccāpyanyanmanojñaṃ te tadapyādatsva sātvata || 47 ||
[Analyze grammar]

iyaṃ hi vasudhā sarvā prasādāttava mādhava |
asmānupagatā vīra nihatāścāpi śatravaḥ || 48 ||
[Analyze grammar]

evaṃ bruvati kauravye dharmarāje yudhiṣṭhire |
vāsudevo varaḥ puṃsāmidaṃ vacanamabravīt || 49 ||
[Analyze grammar]

tavaiva ratnāni dhanaṃ ca kevalamdharā ca kṛtsnā tu mahābhujādya vai |
yadasti cānyaddraviṇaṃ gṛheṣu me tvameva tasyeśvara nityamīśvaraḥ || 50 ||
[Analyze grammar]

tathetyathoktaḥ pratipūjitastadā gadāgrajo dharmasutena vīryavān |
pitṛṣvasāmabhyavadadyathāvidhi saṃpūjitaścāpyagamatpradakṣiṇam || 51 ||
[Analyze grammar]

tayā sa samyakpratinanditastadā tathaiva sarvairvidurādibhistataḥ |
viniryayau nāgapurādgadāgrajo rathena divyena caturyujā hariḥ || 52 ||
[Analyze grammar]

rathaṃ subhadrāmadhiropya bhāminīṃ yudhiṣṭhirasyānumate janārdanaḥ |
pitṛṣvasāyāśca tathā mahābhujo viniryayau paurajanābhisaṃvṛtaḥ || 53 ||
[Analyze grammar]

tamanvagādvānaravaryaketanaḥ sasātyakirmādravatīsutāvapi |
agādhabuddhirviduraśca mādhavaṃ svayaṃ ca bhīmo gajarājavikramaḥ || 54 ||
[Analyze grammar]

nivartayitvā kururāṣṭravardhanāṃstataḥ sa sarvānviduraṃ ca vīryavān |
janārdano dārukamāha satvaraḥ pracodayāśvāniti sātyakistadā || 55 ||
[Analyze grammar]

tato yayau śatrugaṇapramardanaḥ śinipravīrānugato janārdanaḥ |
yathā nihatyārigaṇāñśatakraturdivaṃ tathānartapurīṃ pratāpavān || 56 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 51

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: