Mahabharata [sanskrit]
699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944
The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).
Chapter 42
brahmovāca |
ahaṃkārātprasūtāni mahābhūtāni pañca vai |
pṛthivī vāyurākāśamāpo jyotiśca pañcamam || 1 ||
[Analyze grammar]
teṣu bhūtāni muhyante mahābhūteṣu pañcasu |
śabdasparśanarūpeṣu rasagandhakriyāsu ca || 2 ||
[Analyze grammar]
mahābhūtavināśānte pralaye pratyupasthite |
sarvaprāṇabhṛtāṃ dhīrā mahadutpadyate bhayam || 3 ||
[Analyze grammar]
yadyasmājjāyate bhūtaṃ tatra tatpravilīyate |
līyante pratilomāni jāyante cottarottaram || 4 ||
[Analyze grammar]
tataḥ pralīne sarvasminbhūte sthāvarajaṅgame |
smṛtimantastadā dhīrā na līyante kadācana || 5 ||
[Analyze grammar]
śabdaḥ sparśastathā rūpaṃ raso gandhaśca pañcamaḥ |
kriyākāraṇayuktāḥ syuranityā mohasaṃjñitāḥ || 6 ||
[Analyze grammar]
lobhaprajanasaṃyuktā nirviśeṣā hyakiṃcanāḥ |
māṃsaśoṇitasaṃghātā anyonyasyopajīvinaḥ || 7 ||
[Analyze grammar]
bahirātmāna ityete dīnāḥ kṛpaṇavṛttayaḥ |
prāṇāpānāvudānaśca samāno vyāna eva ca || 8 ||
[Analyze grammar]
antarātmeti cāpyete niyatāḥ pañca vāyavaḥ |
vāṅmanobuddhirityebhiḥ sārdhamaṣṭātmakaṃ jagat || 9 ||
[Analyze grammar]
tvagghrāṇaśrotracakṣūṃṣi rasanaṃ vākca saṃyatā |
viśuddhaṃ ca mano yasya buddhiścāvyabhicāriṇī || 10 ||
[Analyze grammar]
aṣṭau yasyāgnayo hyete na dahante manaḥ sadā |
sa tadbrahma śubhaṃ yāti yasmādbhūyo na vidyate || 11 ||
[Analyze grammar]
ekādaśa ca yānyāhurindriyāṇi viśeṣataḥ |
ahaṃkāraprasūtāni tāni vakṣyāmyahaṃ dvijāḥ || 12 ||
[Analyze grammar]
śrotraṃ tvakcakṣuṣī jihvā nāsikā caiva pañcamī |
pādau pāyurupasthaṃ ca hastau vāgdaśamī bhavet || 13 ||
[Analyze grammar]
indriyagrāma ityeṣa mana ekādaśaṃ bhavet |
etaṃ grāmaṃ jayetpūrvaṃ tato brahma prakāśate || 14 ||
[Analyze grammar]
buddhīndriyāṇi pañcāhuḥ pañca karmendriyāṇi ca |
śrotrādīnyapi pañcāhurbuddhiyuktāni tattvataḥ || 15 ||
[Analyze grammar]
aviśeṣāṇi cānyāni karmayuktāni tāni tu |
ubhayatra mano jñeyaṃ buddhirdvādaśamī bhavet || 16 ||
[Analyze grammar]
ityuktānīndriyāṇīmānyekādaśa mayā kramāt |
manyante kṛtamityeva viditvaitāni paṇḍitāḥ || 17 ||
[Analyze grammar]
trīṇi sthānāni bhūtānāṃ caturthaṃ nopapadyate |
sthalamāpastathākāśaṃ janma cāpi caturvidham || 18 ||
[Analyze grammar]
aṇḍajodbhijjasaṃsvedajarāyujamathāpi ca |
caturdhā janma ityetadbhūtagrāmasya lakṣyate || 19 ||
[Analyze grammar]
acarāṇyapi bhūtāni khecarāṇi tathaiva ca |
aṇḍajāni vijānīyātsarvāṃścaiva sarīsṛpān || 20 ||
[Analyze grammar]
saṃsvedāḥ kṛmayaḥ proktā jantavaśca tathāvidhāḥ |
janma dvitīyamityetajjaghanyataramucyate || 21 ||
[Analyze grammar]
bhittvā tu pṛthivīṃ yāni jāyante kālaparyayāt |
udbhijjānīti tānyāhurbhūtāni dvijasattamāḥ || 22 ||
[Analyze grammar]
dvipādabahupādāni tiryaggatimatīni ca |
jarāyujāni bhūtāni vitta tānyapi sattamāḥ || 23 ||
[Analyze grammar]
dvividhāpīha vijñeyā brahmayoniḥ sanātanā |
tapaḥ karma ca yatpuṇyamityeṣa viduṣāṃ nayaḥ || 24 ||
[Analyze grammar]
dvividhaṃ karma vijñeyamijyā dānaṃ ca yanmakhe |
jātasyādhyayanaṃ puṇyamiti vṛddhānuśāsanam || 25 ||
[Analyze grammar]
etadyo veda vidhivatsa muktaḥ syāddvijarṣabhāḥ |
vimuktaḥ sarvapāpebhya iti caiva nibodhata || 26 ||
[Analyze grammar]
ākāśaṃ prathamaṃ bhūtaṃ śrotramadhyātmamucyate |
adhibhūtaṃ tathā śabdo diśastatrādhidaivatam || 27 ||
[Analyze grammar]
dvitīyaṃ māruto bhūtaṃ tvagadhyātmaṃ ca viśrutam |
spraṣṭavyamadhibhūtaṃ ca vidyuttatrādhidaivatam || 28 ||
[Analyze grammar]
tṛtīyaṃ jyotirityāhuścakṣuradhyātmamucyate |
adhibhūtaṃ tato rūpaṃ sūryastatrādhidaivatam || 29 ||
[Analyze grammar]
caturthamāpo vijñeyaṃ jihvā cādhyātmamiṣyate |
adhibhūtaṃ rasaścātra somastatrādhidaivatam || 30 ||
[Analyze grammar]
pṛthivī pañcamaṃ bhūtaṃ ghrāṇaścādhyātmamiṣyate |
adhibhūtaṃ tathā gandho vāyustatrādhidaivatam || 31 ||
[Analyze grammar]
eṣa pañcasu bhūteṣu catuṣṭayavidhiḥ smṛtaḥ |
ataḥ paraṃ pravakṣyāmi sarvaṃ trividhamindriyam || 32 ||
[Analyze grammar]
pādāvadhyātmamityāhurbrāhmaṇāstattvadarśinaḥ |
adhibhūtaṃ tu gantavyaṃ viṣṇustatrādhidaivatam || 33 ||
[Analyze grammar]
avāggatirapānaśca pāyuradhyātmamiṣyate |
adhibhūtaṃ visargaśca mitrastatrādhidaivatam || 34 ||
[Analyze grammar]
prajanaḥ sarvabhūtānāmupastho'dhyātmamucyate |
adhibhūtaṃ tathā śukraṃ daivataṃ ca prajāpatiḥ || 35 ||
[Analyze grammar]
hastāvadhyātmamityāhuradhyātmaviduṣo janāḥ |
adhibhūtaṃ tu karmāṇi śakrastatrādhidaivatam || 36 ||
[Analyze grammar]
vaiśvadevī manaḥpūrvā vāgadhyātmamihocyate |
vaktavyamadhibhūtaṃ ca vahnistatrādhidaivatam || 37 ||
[Analyze grammar]
adhyātmaṃ mana ityāhuḥ pañcabhūtānucārakam |
adhibhūtaṃ ca mantavyaṃ candramāścādhidaivatam || 38 ||
[Analyze grammar]
adhyātmaṃ buddhirityāhuḥ ṣaḍindriyavicāriṇī |
adhibhūtaṃ tu vijñeyaṃ brahmā tatrādhidaivatam || 39 ||
[Analyze grammar]
yathāvadadhyātmavidhireṣa vaḥ kīrtito mayā |
jñānamasya hi dharmajñāḥ prāptaṃ buddhimatāmiha || 40 ||
[Analyze grammar]
indriyāṇīndriyārthāśca mahābhūtāni pañca ca |
sarvāṇyetāni saṃdhāya manasā saṃpradhārayet || 41 ||
[Analyze grammar]
kṣīṇe manasi sarvasminna janmasukhamiṣyate |
jñānasaṃpannasattvānāṃ tatsukhaṃ viduṣāṃ matam || 42 ||
[Analyze grammar]
ataḥ paraṃ pravakṣyāmi sūkṣmabhāvakarīṃ śivām |
nivṛttiṃ sarvabhūteṣu mṛdunā dāruṇena vā || 43 ||
[Analyze grammar]
guṇāguṇamanāsaṅgamekacaryamanantaram |
etadbrāhmaṇato vṛttamāhurekapadaṃ sukham || 44 ||
[Analyze grammar]
vidvānkūrma ivāṅgāni kāmānsaṃhṛtya sarvaśaḥ |
virajāḥ sarvato mukto yo naraḥ sa sukhī sadā || 45 ||
[Analyze grammar]
kāmānātmani saṃyamya kṣīṇatṛṣṇaḥ samāhitaḥ |
sarvabhūtasuhṛnmaitro brahmabhūyaṃ sa gacchati || 46 ||
[Analyze grammar]
indriyāṇāṃ nirodhena sarveṣāṃ viṣayaiṣiṇām |
munerjanapadatyāgādadhyātmāgniḥ samidhyate || 47 ||
[Analyze grammar]
yathāgnirindhanairiddho mahājyotiḥ prakāśate |
tathendriyanirodhena mahānātmā prakāśate || 48 ||
[Analyze grammar]
yadā paśyati bhūtāni prasannātmātmano hṛdi |
svayaṃyonistadā sūkṣmātsūkṣmamāpnotyanuttamam || 49 ||
[Analyze grammar]
agnī rūpaṃ payaḥ sroto vāyuḥ sparśanameva ca |
mahī paṅkadharaṃ ghoramākāśaṃ śravaṇaṃ tathā || 50 ||
[Analyze grammar]
rāgaśokasamāviṣṭaṃ pañcasrotaḥsamāvṛtam |
pañcabhūtasamāyuktaṃ navadvāraṃ dvidaivatam || 51 ||
[Analyze grammar]
rajasvalamathādṛśyaṃ triguṇaṃ ca tridhātukam |
saṃsargābhirataṃ mūḍhaṃ śarīramiti dhāraṇā || 52 ||
[Analyze grammar]
duścaraṃ jīvaloke'sminsattvaṃ prati samāśritam |
etadeva hi loke'sminkālacakraṃ pravartate || 53 ||
[Analyze grammar]
etanmahārṇavaṃ ghoramagādhaṃ mohasaṃjñitam |
visṛjetsaṃkṣipeccaiva bodhayetsāmaraṃ jagat || 54 ||
[Analyze grammar]
kāmakrodhau bhayaṃ mohamabhidrohamathānṛtam |
indriyāṇāṃ nirodhena sa tāṃstyajati dustyajān || 55 ||
[Analyze grammar]
yasyaite nirjitā loke triguṇāḥ pañca dhātavaḥ |
vyomni tasya paraṃ sthānamanantamatha lakṣyate || 56 ||
[Analyze grammar]
kāmakūlāmapārāntāṃ manaḥsrotobhayāvahām |
nadīṃ durgahradāṃ tīrṇaḥ kāmakrodhāvubhau jayet || 57 ||
[Analyze grammar]
sa sarvadoṣanirmuktastataḥ paśyati yatparam |
mano manasi saṃdhāya paśyatyātmānamātmani || 58 ||
[Analyze grammar]
sarvavitsarvabhūteṣu vīkṣatyātmānamātmani |
ekadhā bahudhā caiva vikurvāṇastatastataḥ || 59 ||
[Analyze grammar]
dhruvaṃ paśyati rūpāṇi dīpāddīpaśataṃ yathā |
sa vai viṣṇuśca mitraśca varuṇo'gniḥ prajāpatiḥ || 60 ||
[Analyze grammar]
sa hi dhātā vidhātā ca sa prabhuḥ sarvatomukhaḥ |
hṛdayaṃ sarvabhūtānāṃ mahānātmā prakāśate || 61 ||
[Analyze grammar]
taṃ viprasaṃghāśca surāsurāśca yakṣāḥ piśācāḥ pitaro vayāṃsi |
rakṣogaṇā bhūtagaṇāśca sarve maharṣayaścaiva sadā stuvanti || 62 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 42
The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)
4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: 812150094X or 9788121500944;
Buy now!
The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)
ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;
Buy now!
The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)
6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]
Buy now!
Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)
7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.
Buy now!
The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)
3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]
Buy now!
Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)
14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]
Buy now!
Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)
1681 pages; [Publisher: Ramakrishna Math, Thrissur]
Buy now!