Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

brahmovāca |
tadavyaktamanudriktaṃ sarvavyāpi dhruvaṃ sthiram |
navadvāraṃ puraṃ vidyāttriguṇaṃ pañcadhātukam || 1 ||
[Analyze grammar]

ekādaśaparikṣepaṃ mano vyākaraṇātmakam |
buddhisvāmikamityetatparamekādaśaṃ bhavet || 2 ||
[Analyze grammar]

trīṇi srotāṃsi yānyasminnāpyāyante punaḥ punaḥ |
praṇāḍyastisra evaitāḥ pravartante guṇātmikāḥ || 3 ||
[Analyze grammar]

tamo rajastathā sattvaṃ guṇānetānpracakṣate |
anyonyamithunāḥ sarve tathānyonyānujīvinaḥ || 4 ||
[Analyze grammar]

anyonyāpāśrayāścaiva tathānyonyānuvartinaḥ |
anyonyavyatiṣaktāśca triguṇāḥ pañca dhātavaḥ || 5 ||
[Analyze grammar]

tamaso mithunaṃ sattvaṃ sattvasya mithunaṃ rajaḥ |
rajasaścāpi sattvaṃ syātsattvasya mithunaṃ tamaḥ || 6 ||
[Analyze grammar]

niyamyate tamo yatra rajastatra pravartate |
niyamyate rajo yatra sattvaṃ tatra pravartate || 7 ||
[Analyze grammar]

naiśātmakaṃ tamo vidyāttriguṇaṃ mohasaṃjñitam |
adharmalakṣaṇaṃ caiva niyataṃ pāpakarmasu || 8 ||
[Analyze grammar]

pravṛttyātmakamevāhū rajaḥ paryāyakārakam |
pravṛttaṃ sarvabhūteṣu dṛśyatotpattilakṣaṇam || 9 ||
[Analyze grammar]

prakāśaṃ sarvabhūteṣu lāghavaṃ śraddadhānatā |
sāttvikaṃ rūpamevaṃ tu lāghavaṃ sādhusaṃmitam || 10 ||
[Analyze grammar]

eteṣāṃ guṇatattvaṃ hi vakṣyate hetvahetubhiḥ |
samāsavyāsayuktāni tattvatastāni vitta me || 11 ||
[Analyze grammar]

saṃmoho'jñānamatyāgaḥ karmaṇāmavinirṇayaḥ |
svapnaḥ stambho bhayaṃ lobhaḥ śokaḥ sukṛtadūṣaṇam || 12 ||
[Analyze grammar]

asmṛtiścāvipākaśca nāstikyaṃ bhinnavṛttitā |
nirviśeṣatvamandhatvaṃ jaghanyaguṇavṛttitā || 13 ||
[Analyze grammar]

akṛte kṛtamānitvamajñāne jñānamānitā |
amaitrī vikṛto bhāvo aśraddhā mūḍhabhāvanā || 14 ||
[Analyze grammar]

anārjavamasaṃjñatvaṃ karma pāpamacetanā |
gurutvaṃ sannabhāvatvamasitatvamavāggatiḥ || 15 ||
[Analyze grammar]

sarva ete guṇā viprāstāmasāḥ saṃprakīrtitāḥ |
ye cānye niyatā bhāvā loke'sminmohasaṃjñitāḥ || 16 ||
[Analyze grammar]

tatra tatra niyamyante sarve te tāmasā guṇāḥ |
parivādakathā nityaṃ devabrāhmaṇavaidikāḥ || 17 ||
[Analyze grammar]

atyāgaścābhimānaśca moho manyustathākṣamā |
matsaraścaiva bhūteṣu tāmasaṃ vṛttamiṣyate || 18 ||
[Analyze grammar]

vṛthārambhāśca ye kecidvṛthādānāni yāni ca |
vṛthābhakṣaṇamityetattāmasaṃ vṛttamiṣyate || 19 ||
[Analyze grammar]

ativādo'titikṣā ca mātsaryamatimānitā |
aśraddadhānatā caiva tāmasaṃ vṛttamiṣyate || 20 ||
[Analyze grammar]

evaṃvidhāstu ye kecilloke'sminpāpakarmiṇaḥ |
manuṣyā bhinnamaryādāḥ sarve te tāmasā janāḥ || 21 ||
[Analyze grammar]

teṣāṃ yoniṃ pravakṣyāmi niyatāṃ pāpakarmaṇām |
avāṅnirayabhāvāya tiryaṅnirayagāminaḥ || 22 ||
[Analyze grammar]

sthāvarāṇi ca bhūtāni paśavo vāhanāni ca |
kravyādā dandaśūkāśca kṛmikīṭavihaṃgamāḥ || 23 ||
[Analyze grammar]

aṇḍajā jantavo ye ca sarve cāpi catuṣpadāḥ |
unmattā badhirā mūkā ye cānye pāparogiṇaḥ || 24 ||
[Analyze grammar]

magnāstamasi durvṛttāḥ svakarmakṛtalakṣaṇāḥ |
avāksrotasa ityete magnāstamasi tāmasāḥ || 25 ||
[Analyze grammar]

teṣāmutkarṣamudrekaṃ vakṣyāmyahamataḥ param |
yathā te sukṛtāṃllokāṃllabhante puṇyakarmiṇaḥ || 26 ||
[Analyze grammar]

anyathā pratipannāstu vivṛddhā ye ca karmasu |
svakarmaniratānāṃ ca brāhmaṇānāṃ śubhaiṣiṇām || 27 ||
[Analyze grammar]

saṃskāreṇordhvamāyānti yatamānāḥ salokatām |
svargaṃ gacchanti devānāmityeṣā vaidikī śrutiḥ || 28 ||
[Analyze grammar]

anyathā pratipannāstu vivṛddhāḥ sveṣu karmasu |
punarāvṛttidharmāṇaste bhavantīha mānuṣāḥ || 29 ||
[Analyze grammar]

pāpayoniṃ samāpannāścaṇḍālā mūkacūcukāḥ |
varṇānparyāyaśaścāpi prāpnuvantyuttarottaram || 30 ||
[Analyze grammar]

śūdrayonimatikramya ye cānye tāmasā guṇāḥ |
srotomadhye samāgamya vartante tāmase guṇe || 31 ||
[Analyze grammar]

abhiṣaṅgastu kāmeṣu mahāmoha iti smṛtaḥ |
ṛṣayo munayo devā muhyantyatra sukhepsavaḥ || 32 ||
[Analyze grammar]

tamo moho mahāmohastāmisraḥ krodhasaṃjñitaḥ |
maraṇaṃ tvandhatāmisraṃ tāmisraṃ krodha ucyate || 33 ||
[Analyze grammar]

bhāvato guṇataścaiva yonitaścaiva tattvataḥ |
sarvametattamo viprāḥ kīrtitaṃ vo yathāvidhi || 34 ||
[Analyze grammar]

ko nvetadbudhyate sādhu ko nvetatsādhu paśyati |
atattve tattvadarśī yastamasastattvalakṣaṇam || 35 ||
[Analyze grammar]

tamoguṇā vo bahudhā prakīrtitā yathāvaduktaṃ ca tamaḥ parāvaram |
naro hi yo veda guṇānimānsadā sa tāmasaiḥ sarvaguṇaiḥ pramucyate || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 36

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: