Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

brāhmaṇa uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
brāhmaṇasya ca saṃvādaṃ janakasya ca bhāmini || 1 ||
[Analyze grammar]

brāhmaṇaṃ janako rājā sannaṃ kasmiṃścidāgame |
viṣaye me na vastavyamiti śiṣṭyarthamabravīt || 2 ||
[Analyze grammar]

ityuktaḥ pratyuvācātha brāhmaṇo rājasattamam |
ācakṣva viṣayaṃ rājanyāvāṃstava vaśe sthitaḥ || 3 ||
[Analyze grammar]

so'nyasya viṣaye rājño vastumicchāmyahaṃ vibho |
vacaste kartumicchāmi yathāśāstraṃ mahīpate || 4 ||
[Analyze grammar]

ityuktaḥ sa tadā rājā brāhmaṇena yaśasvinā |
muhuruṣṇaṃ ca niḥśvasya na sa taṃ pratyabhāṣata || 5 ||
[Analyze grammar]

tamāsīnaṃ dhyāyamānaṃ rājānamamitaujasam |
kaśmalaṃ sahasāgacchadbhānumantamiva grahaḥ || 6 ||
[Analyze grammar]

samāśvāsya tato rājā vyapete kaśmale tadā |
tato muhūrtādiva taṃ brāhmaṇaṃ vākyamabravīt || 7 ||
[Analyze grammar]

pitṛpaitāmahe rājye vaśye janapade sati |
viṣayaṃ nādhigacchāmi vicinvanpṛthivīmimām || 8 ||
[Analyze grammar]

nādhyagacchaṃ yadā pṛthvyāṃ mithilā mārgitā mayā |
nādhyagacchaṃ yadā tasyāṃ svaprajā mārgitā mayā || 9 ||
[Analyze grammar]

nādhyagacchaṃ yadā tāsu tadā me kaśmalo'bhavat |
tato me kaśmalasyānte matiḥ punarupasthitā || 10 ||
[Analyze grammar]

tayā na viṣayaṃ manye sarvo vā viṣayo mama |
ātmāpi cāyaṃ na mama sarvā vā pṛthivī mama |
uṣyatāṃ yāvadutsāho bhujyatāṃ yāvadiṣyate || 11 ||
[Analyze grammar]

pitṛpaitāmahe rājye vaśye janapade sati |
brūhi kāṃ buddhimāsthāya mamatvaṃ varjitaṃ tvayā || 12 ||
[Analyze grammar]

kāṃ vā buddhiṃ viniścitya sarvo vai viṣayastava |
nāvaiṣi viṣayaṃ yena sarvo vā viṣayastava || 13 ||
[Analyze grammar]

janaka uvāca |
antavanta ihārambhā viditāḥ sarvakarmasu |
nādhyagacchamahaṃ yasmānmamedamiti yadbhavet || 14 ||
[Analyze grammar]

kasyedamiti kasya svamiti vedavacastathā |
nādhyagacchamahaṃ buddhyā mamedamiti yadbhavet || 15 ||
[Analyze grammar]

etāṃ buddhiṃ viniścitya mamatvaṃ varjitaṃ mayā |
śṛṇu buddhiṃ tu yāṃ jñātvā sarvatra viṣayo mama || 16 ||
[Analyze grammar]

nāhamātmārthamicchāmi gandhānghrāṇagatānapi |
tasmānme nirjitā bhūmirvaśe tiṣṭhati nityadā || 17 ||
[Analyze grammar]

nāhamātmārthamicchāmi rasānāsye'pi vartataḥ |
āpo me nirjitāstasmādvaśe tiṣṭhanti nityadā || 18 ||
[Analyze grammar]

nāhamātmārthamicchāmi rūpaṃ jyotiśca cakṣuṣā |
tasmānme nirjitaṃ jyotirvaśe tiṣṭhati nityadā || 19 ||
[Analyze grammar]

nāhamātmārthamicchāmi sparśāṃstvaci gatāśca ye |
tasmānme nirjito vāyurvaśe tiṣṭhati nityadā || 20 ||
[Analyze grammar]

nāhamātmārthamicchāmi śabdāñśrotragatānapi |
tasmānme nirjitāḥ śabdā vaśe tiṣṭhanti nityadā || 21 ||
[Analyze grammar]

nāhamātmārthamicchāmi mano nityaṃ manontare |
mano me nirjitaṃ tasmādvaśe tiṣṭhati nityadā || 22 ||
[Analyze grammar]

devebhyaśca pitṛbhyaśca bhūtebhyo'tithibhiḥ saha |
ityarthaṃ sarva eveme samārambhā bhavanti vai || 23 ||
[Analyze grammar]

tataḥ prahasya janakaṃ brāhmaṇaḥ punarabravīt |
tvajjijñāsārthamadyeha viddhi māṃ dharmamāgatam || 24 ||
[Analyze grammar]

tvamasya brahmanābhasya buddhyārasyānivartinaḥ |
sattvaneminiruddhasya cakrasyaikaḥ pravartakaḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 32

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: