Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

brāhmaṇa uvāca |
trayo vai ripavo loke nava vai guṇataḥ smṛtāḥ |
harṣaḥ stambho'bhimānaśca trayaste sāttvikā guṇāḥ || 1 ||
[Analyze grammar]

śokaḥ krodho'tisaṃrambho rājasāste guṇāḥ smṛtāḥ |
svapnastandrī ca mohaśca trayaste tāmasā guṇāḥ || 2 ||
[Analyze grammar]

etānnikṛtya dhṛtimānbāṇasaṃghairatandritaḥ |
jetuṃ parānutsahate praśāntātmā jitendriyaḥ || 3 ||
[Analyze grammar]

atra gāthāḥ kīrtayanti purākalpavido janāḥ |
ambarīṣeṇa yā gītā rājñā rājyaṃ praśāsatā || 4 ||
[Analyze grammar]

samudīrṇeṣu doṣeṣu vadhyamāneṣu sādhuṣu |
jagrāha tarasā rājyamambarīṣa iti śrutiḥ || 5 ||
[Analyze grammar]

sa nigṛhya mahādoṣānsādhūnsamabhipūjya ca |
jagāma mahatīṃ siddhiṃ gāthāṃ cemāṃ jagāda ha || 6 ||
[Analyze grammar]

bhūyiṣṭhaṃ me jitā doṣā nihatāḥ sarvaśatravaḥ |
eko doṣo'vaśiṣṭastu vadhyaḥ sa na hato mayā || 7 ||
[Analyze grammar]

yena yukto janturayaṃ vaitṛṣṇyaṃ nādhigacchati |
tṛṣṇārta iva nimnāni dhāvamāno na budhyate || 8 ||
[Analyze grammar]

akāryamapi yeneha prayuktaḥ sevate naraḥ |
taṃ lobhamasibhistīkṣṇairnikṛntantaṃ nikṛntata || 9 ||
[Analyze grammar]

lobhāddhi jāyate tṛṣṇā tataścintā prasajyate |
sa lipsamāno labhate bhūyiṣṭhaṃ rājasānguṇān || 10 ||
[Analyze grammar]

sa tairguṇaiḥ saṃhatadehabandhanaḥ punaḥ punarjāyati karma cehate |
janmakṣaye bhinnavikīrṇadehaḥ punarmṛtyuṃ gacchati janmani sve || 11 ||
[Analyze grammar]

tasmādenaṃ samyagavekṣya lobhaṃ nigṛhya dhṛtyātmani rājyamicchet |
etadrājyaṃ nānyadastīti vidyādyastvatra rājā vijito mamaikaḥ || 12 ||
[Analyze grammar]

iti rājñāmbarīṣeṇa gāthā gītā yaśasvinā |
ādhirājyaṃ puraskṛtya lobhamekaṃ nikṛntatā || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 31

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: