Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

pitara ūcuḥ |
atrāpyudāharantīmamitihāsaṃ purātanam |
śrutvā ca tattathā kāryaṃ bhavatā dvijasattama || 1 ||
[Analyze grammar]

alarko nāma rājarṣirabhavatsumahātapāḥ |
dharmajñaḥ satyasaṃdhaśca mahātmā sumahāvrataḥ || 2 ||
[Analyze grammar]

sa sāgarāntāṃ dhanuṣā vinirjitya mahīmimām |
kṛtvā suduṣkaraṃ karma manaḥ sūkṣme samādadhe || 3 ||
[Analyze grammar]

sthitasya vṛkṣamūle'tha tasya cintā babhūva ha |
utsṛjya sumahadrājyaṃ sūkṣmaṃ prati mahāmate || 4 ||
[Analyze grammar]

alarka uvāca |
manaso me balaṃ jātaṃ mano jitvā dhruvo jayaḥ |
anyatra bāṇānasyāmi śatrubhiḥ parivāritaḥ || 5 ||
[Analyze grammar]

yadidaṃ cāpalānmūrteḥ sarvametaccikīrṣati |
manaḥ prati sutīkṣṇāgrānahaṃ mokṣyāmi sāyakān || 6 ||
[Analyze grammar]

mana uvāca |
neme bāṇāstariṣyanti māmalarka kathaṃcana |
tavaiva marma bhetsyanti bhinnamarmā mariṣyasi || 7 ||
[Analyze grammar]

anyānbāṇānsamīkṣasva yaistvaṃ māṃ sūdayiṣyasi |
tacchrutvā sa vicintyātha tato vacanamabravīt || 8 ||
[Analyze grammar]

alarka uvāca |
āghrāya subahūngandhāṃstāneva pratigṛdhyati |
tasmādghrāṇaṃ prati śarānpratimokṣyāmyahaṃ śitān || 9 ||
[Analyze grammar]

ghrāṇa uvāca |
neme bāṇāstariṣyanti māmalarka kathaṃcana |
tavaiva marma bhetsyanti bhinnamarmā mariṣyasi || 10 ||
[Analyze grammar]

anyānbāṇānsamīkṣasva yaistvaṃ māṃ sūdayiṣyasi |
tacchrutvā sa vicintyātha tato vacanamabravīt || 11 ||
[Analyze grammar]

alarka uvāca |
iyaṃ svādūnrasānbhuktvā tāneva pratigṛdhyati |
tasmājjihvāṃ prati śarānpratimokṣyāmyahaṃ śitān || 12 ||
[Analyze grammar]

jihvovāca |
neme bāṇāstariṣyanti māmalarka kathaṃcana |
tavaiva marma bhetsyanti bhinnamarmā mariṣyasi || 13 ||
[Analyze grammar]

anyānbāṇānsamīkṣasva yaistvaṃ māṃ sūdayiṣyasi |
tacchrutvā sa vicintyātha tato vacanamabravīt || 14 ||
[Analyze grammar]

alarka uvāca |
spṛṣṭvā tvagvividhānsparśāṃstāneva pratigṛdhyati |
tasmāttvacaṃ pāṭayiṣye vividhaiḥ kaṅkapatribhiḥ || 15 ||
[Analyze grammar]

tvaguvāca |
neme bāṇāstariṣyanti māmalarka kathaṃcana |
tavaiva marma bhetsyanti bhinnamarmā mariṣyasi || 16 ||
[Analyze grammar]

anyānbāṇānsamīkṣasva yaistvaṃ māṃ sūdayiṣyasi |
tacchrutvā sa vicintyātha tato vacanamabravīt || 17 ||
[Analyze grammar]

alarka uvāca |
śrutvā vai vividhāñśabdāṃstāneva pratigṛdhyati |
tasmācchrotraṃ prati śarānpratimokṣyāmyahaṃ śitān || 18 ||
[Analyze grammar]

śrotra uvāca |
neme bāṇāstariṣyanti māmalarka kathaṃcana |
tavaiva marma bhetsyanti tato hāsyasi jīvitam || 19 ||
[Analyze grammar]

anyānbāṇānsamīkṣasva yaistvaṃ māṃ sūdayiṣyasi |
tacchrutvā sa vicintyātha tato vacanamabravīt || 20 ||
[Analyze grammar]

alarka uvāca |
dṛṣṭvā vai vividhānbhāvāṃstāneva pratigṛdhyati |
tasmāccakṣuḥ prati śarānpratimokṣyāmyahaṃ śitān || 21 ||
[Analyze grammar]

cakṣuruvāca |
neme bāṇāstariṣyanti māmalarka kathaṃcana |
tavaiva marma bhetsyanti bhinnamarmā mariṣyasi || 22 ||
[Analyze grammar]

anyānbāṇānsamīkṣasva yaistvaṃ māṃ sūdayiṣyasi |
tacchrutvā sa vicintyātha tato vacanamabravīt || 23 ||
[Analyze grammar]

alarka uvāca |
iyaṃ niṣṭhā bahuvidhā prajñayā tvadhyavasyati |
tasmādbuddhiṃ prati śarānpratimokṣyāmyahaṃ śitān || 24 ||
[Analyze grammar]

buddhiruvāca |
neme bāṇāstariṣyanti māmalarka kathaṃcana |
tavaiva marma bhetsyanti bhinnamarmā mariṣyasi || 25 ||
[Analyze grammar]

pitara ūcuḥ |
tato'larkastapo ghoramāsthāyātha suduṣkaram |
nādhyagacchatparaṃ śaktyā bāṇameteṣu saptasu |
susamāhitacetāstu tato'cintayata prabhuḥ || 26 ||
[Analyze grammar]

sa vicintya ciraṃ kālamalarko dvijasattama |
nādhyagacchatparaṃ śreyo yogānmatimatāṃ varaḥ || 27 ||
[Analyze grammar]

sa ekāgraṃ manaḥ kṛtvā niścalo yogamāsthitaḥ |
indriyāṇi jaghānāśu bāṇenaikena vīryavān |
yogenātmānamāviśya saṃsiddhiṃ paramāṃ yayau || 28 ||
[Analyze grammar]

vismitaścāpi rājarṣirimāṃ gāthāṃ jagāda ha |
aho kaṣṭaṃ yadasmābhiḥ pūrvaṃ rājyamanuṣṭhitam |
iti paścānmayā jñātaṃ yogānnāsti paraṃ sukham || 29 ||
[Analyze grammar]

iti tvamapi jānīhi rāma mā kṣatriyāñjahi |
tapo ghoramupātiṣṭha tataḥ śreyo'bhipatsyase || 30 ||
[Analyze grammar]

brāhmaṇa uvāca |
ityuktaḥ sa tapo ghoraṃ jāmadagnyaḥ pitāmahaiḥ |
āsthitaḥ sumahābhāgo yayau siddhiṃ ca durgamām || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 30

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: