Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

brāhmaṇa uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
kārtavīryasya saṃvādaṃ samudrasya ca bhāmini || 1 ||
[Analyze grammar]

kārtavīryārjuno nāma rājā bāhusahasravān |
yena sāgaraparyantā dhanuṣā nirjitā mahī || 2 ||
[Analyze grammar]

sa kadācitsamudrānte vicaranbaladarpitaḥ |
avākiraccharaśataiḥ samudramiti naḥ śrutam || 3 ||
[Analyze grammar]

taṃ samudro namaskṛtya kṛtāñjaliruvāca ha |
mā muñca vīra nārācānbrūhi kiṃ karavāṇi te || 4 ||
[Analyze grammar]

madāśrayāṇi bhūtāni tvadvisṛṣṭairmaheṣubhiḥ |
vadhyante rājaśārdūla tebhyo dehyabhayaṃ vibho || 5 ||
[Analyze grammar]

arjuna uvāca |
matsamo yadi saṃgrāme śarāsanadharaḥ kvacit |
vidyate taṃ mamācakṣva yaḥ samāsīta māṃ mṛdhe || 6 ||
[Analyze grammar]

samudra uvāca |
maharṣirjamadagniste yadi rājanpariśrutaḥ |
tasya putrastavātithyaṃ yathāvatkartumarhati || 7 ||
[Analyze grammar]

tataḥ sa rājā prayayau krodhena mahatā vṛtaḥ |
sa tamāśramamāgamya rāmamevānvapadyata || 8 ||
[Analyze grammar]

sa rāmapratikūlāni cakāra saha bandhubhiḥ |
āyāsaṃ janayāmāsa rāmasya ca mahātmanaḥ || 9 ||
[Analyze grammar]

tatastejaḥ prajajvāla rāmasyāmitatejasaḥ |
pradahadripusainyāni tadā kamalalocane || 10 ||
[Analyze grammar]

tataḥ paraśumādāya sa taṃ bāhusahasriṇam |
ciccheda sahasā rāmo bāhuśākhamiva drumam || 11 ||
[Analyze grammar]

taṃ hataṃ patitaṃ dṛṣṭvā sametāḥ sarvabāndhavāḥ |
asīnādāya śaktīśca bhārgavaṃ paryavārayan || 12 ||
[Analyze grammar]

rāmo'pi dhanurādāya rathamāruhya satvaraḥ |
visṛjañśaravarṣāṇi vyadhamatpārthivaṃ balam || 13 ||
[Analyze grammar]

tatastu kṣatriyāḥ kecijjamadagniṃ nihatya ca |
viviśurgiridurgāṇi mṛgāḥ siṃhārditā iva || 14 ||
[Analyze grammar]

teṣāṃ svavihitaṃ karma tadbhayānnānutiṣṭhatām |
prajā vṛṣalatāṃ prāptā brāhmaṇānāmadarśanāt || 15 ||
[Analyze grammar]

ta ete dramiḍāḥ kāśāḥ puṇḍrāśca śabaraiḥ saha |
vṛṣalatvaṃ parigatā vyutthānātkṣatradharmataḥ || 16 ||
[Analyze grammar]

tatastu hatavīrāsu kṣatriyāsu punaḥ punaḥ |
dvijairutpāditaṃ kṣatraṃ jāmadagnyo nyakṛntata || 17 ||
[Analyze grammar]

ekaviṃśatimedhānte rāmaṃ vāgaśarīriṇī |
divyā provāca madhurā sarvalokapariśrutā || 18 ||
[Analyze grammar]

rāma rāma nivartasva kaṃ guṇaṃ tāta paśyasi |
kṣatrabandhūnimānprāṇairviprayojya punaḥ punaḥ || 19 ||
[Analyze grammar]

tathaiva taṃ mahātmānamṛcīkapramukhāstadā |
pitāmahā mahābhāga nivartasvetyathābruvan || 20 ||
[Analyze grammar]

piturvadhamamṛṣyaṃstu rāmaḥ provāca tānṛṣīn |
nārhantīha bhavanto māṃ nivārayitumityuta || 21 ||
[Analyze grammar]

pitara ūcuḥ |
nārhase kṣatrabandhūṃstvaṃ nihantuṃ jayatāṃ vara |
na hi yuktaṃ tvayā hantuṃ brāhmaṇena satā nṛpān || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 29

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: