Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

brāhmaṇa uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
subhage saptahotṝṇāṃ vidhānamiha yādṛśam || 1 ||
[Analyze grammar]

ghrāṇaṃ cakṣuśca jihvā ca tvakśrotraṃ caiva pañcamam |
mano buddhiśca saptaite hotāraḥ pṛthagāśritāḥ || 2 ||
[Analyze grammar]

sūkṣme'vakāśe santaste na paśyantītaretaram |
etānvai saptahotṝṃstvaṃ svabhāvādviddhi śobhane || 3 ||
[Analyze grammar]

brāhmaṇyuvāca |
sūkṣme'vakāśe santaste kathaṃ nānyonyadarśinaḥ |
kathaṃsvabhāvā bhagavannetadācakṣva me vibho || 4 ||
[Analyze grammar]

brāhmaṇa uvāca |
guṇājñānamavijñānaṃ guṇijñānamabhijñatā |
parasparaguṇānete na vijānanti karhicit || 5 ||
[Analyze grammar]

jihvā cakṣustathā śrotraṃ tvaṅmano buddhireva ca |
na gandhānadhigacchanti ghrāṇastānadhigacchati || 6 ||
[Analyze grammar]

ghrāṇaṃ cakṣustathā śrotraṃ tvaṅmano buddhireva ca |
na rasānadhigacchanti jihvā tānadhigacchati || 7 ||
[Analyze grammar]

ghrāṇaṃ jihvā tathā śrotraṃ tvaṅmano buddhireva ca |
na rūpāṇyadhigacchanti cakṣustānyadhigacchati || 8 ||
[Analyze grammar]

ghrāṇaṃ jihvā ca cakṣuśca śrotraṃ buddhirmanastathā |
na sparśānadhigacchanti tvakca tānadhigacchati || 9 ||
[Analyze grammar]

ghrāṇaṃ jihvā ca cakṣuśca tvaṅmano buddhireva ca |
na śabdānadhigacchanti śrotraṃ tānadhigacchati || 10 ||
[Analyze grammar]

ghrāṇaṃ jihvā ca cakṣuśca tvakśrotraṃ buddhireva ca |
saṃśayānnādhigacchanti manastānadhigacchati || 11 ||
[Analyze grammar]

ghrāṇaṃ jihvā ca cakṣuśca tvakśrotraṃ mana eva ca |
na niṣṭhāmadhigacchanti buddhistāmadhigacchati || 12 ||
[Analyze grammar]

atrāpyudāharantīmamitihāsaṃ purātanam |
indriyāṇāṃ ca saṃvādaṃ manasaścaiva bhāmini || 13 ||
[Analyze grammar]

mana uvāca |
na ghrāti māmṛte ghrāṇaṃ rasaṃ jihvā na budhyate |
rūpaṃ cakṣurna gṛhṇāti tvaksparśaṃ nāvabudhyate || 14 ||
[Analyze grammar]

na śrotraṃ budhyate śabdaṃ mayā hīnaṃ kathaṃcana |
pravaraṃ sarvabhūtānāmahamasmi sanātanam || 15 ||
[Analyze grammar]

agārāṇīva śūnyāni śāntārciṣa ivāgnayaḥ |
indriyāṇi na bhāsante mayā hīnāni nityaśaḥ || 16 ||
[Analyze grammar]

kāṣṭhānīvārdraśuṣkāṇi yatamānairapīndriyaiḥ |
guṇārthānnādhigacchanti māmṛte sarvajantavaḥ || 17 ||
[Analyze grammar]

indriyāṇyūcuḥ |
evametadbhavetsatyaṃ yathaitanmanyate bhavān |
ṛte'smānasmadarthāṃstu bhogānbhuṅkte bhavānyadi || 18 ||
[Analyze grammar]

yadyasmāsu pralīneṣu tarpaṇaṃ prāṇadhāraṇam |
bhogānbhuṅkṣe rasānbhuṅkṣe yathaitanmanyate tathā || 19 ||
[Analyze grammar]

atha vāsmāsu līneṣu tiṣṭhatsu viṣayeṣu ca |
yadi saṃkalpamātreṇa bhuṅkte bhogānyathārthavat || 20 ||
[Analyze grammar]

atha cenmanyase siddhimasmadartheṣu nityadā |
ghrāṇena rūpamādatsva rasamādatsva cakṣuṣā || 21 ||
[Analyze grammar]

śrotreṇa gandhamādatsva niṣṭhāmādatsva jihvayā |
tvacā ca śabdamādatsva buddhyā sparśamathāpi ca || 22 ||
[Analyze grammar]

balavanto hyaniyamā niyamā durbalīyasām |
bhogānapūrvānādatsva nocchiṣṭaṃ bhoktumarhasi || 23 ||
[Analyze grammar]

yathā hi śiṣyaḥ śāstāraṃ śrutyarthamabhidhāvati |
tataḥ śrutamupādāya śrutārthamupatiṣṭhati || 24 ||
[Analyze grammar]

viṣayānevamasmābhirdarśitānabhimanyase |
anāgatānatītāṃśca svapne jāgaraṇe tathā || 25 ||
[Analyze grammar]

vaimanasyaṃ gatānāṃ ca jantūnāmalpacetasām |
asmadarthe kṛte kārye dṛśyate prāṇadhāraṇam || 26 ||
[Analyze grammar]

bahūnapi hi saṃkalpānmatvā svapnānupāsya ca |
bubhukṣayā pīḍyamāno viṣayāneva dhāvasi || 27 ||
[Analyze grammar]

agāramadvāramiva praviśya saṃkalpabhogo viṣayānavindan |
prāṇakṣaye śāntimupaiti nityaṃ dārukṣaye'gnirjvalito yathaiva || 28 ||
[Analyze grammar]

kāmaṃ tu naḥ sveṣu guṇeṣu saṅgaḥ kāmaṃ ca nānyonyaguṇopalabdhiḥ |
asmānṛte nāsti tavopalabdhistvāmapyṛte'smānna bhajeta harṣaḥ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 22

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: