Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

brāhmaṇa uvāca |
yaḥ syādekāyane līnastūṣṇīṃ kiṃcidacintayan |
pūrvaṃ pūrvaṃ parityajya sa nirārambhako bhavet || 1 ||
[Analyze grammar]

sarvamitraḥ sarvasahaḥ samarakto jitendriyaḥ |
vyapetabhayamanyuśca kāmahā mucyate naraḥ || 2 ||
[Analyze grammar]

ātmavatsarvabhūteṣu yaścarenniyataḥ śuciḥ |
amānī nirabhīmānaḥ sarvato mukta eva saḥ || 3 ||
[Analyze grammar]

jīvitaṃ maraṇaṃ cobhe sukhaduḥkhe tathaiva ca |
lābhālābhe priyadveṣye yaḥ samaḥ sa ca mucyate || 4 ||
[Analyze grammar]

na kasyacitspṛhayate nāvajānāti kiṃcana |
nirdvaṃdvo vītarāgātmā sarvato mukta eva saḥ || 5 ||
[Analyze grammar]

anamitro'tha nirbandhuranapatyaśca yaḥ kvacit |
tyaktadharmārthakāmaśca nirākāṅkṣī sa mucyate || 6 ||
[Analyze grammar]

naiva dharmī na cādharmī pūrvopacitahā ca yaḥ |
dhātukṣayapraśāntātmā nirdvaṃdvaḥ sa vimucyate || 7 ||
[Analyze grammar]

akarmā cāvikāṅkṣaśca paśyañjagadaśāśvatam |
asvasthamavaśaṃ nityaṃ janmasaṃsāramohitam || 8 ||
[Analyze grammar]

vairāgyabuddhiḥ satataṃ tāpadoṣavyapekṣakaḥ |
ātmabandhavinirmokṣaṃ sa karotyacirādiva || 9 ||
[Analyze grammar]

agandharasamasparśamaśabdamaparigraham |
arūpamanabhijñeyaṃ dṛṣṭvātmānaṃ vimucyate || 10 ||
[Analyze grammar]

pañcabhūtaguṇairhīnamamūrtimadalepakam |
aguṇaṃ guṇabhoktāraṃ yaḥ paśyati sa mucyate || 11 ||
[Analyze grammar]

vihāya sarvasaṃkalpānbuddhyā śārīramānasān |
śanairnirvāṇamāpnoti nirindhana ivānalaḥ || 12 ||
[Analyze grammar]

vimuktaḥ sarvasaṃskāraistato brahma sanātanam |
paramāpnoti saṃśāntamacalaṃ divyamakṣaram || 13 ||
[Analyze grammar]

ataḥ paraṃ pravakṣyāmi yogaśāstramanuttamam |
yajjñātvā siddhamātmānaṃ loke paśyanti yoginaḥ || 14 ||
[Analyze grammar]

tasyopadeśaṃ paśyāmi yathāvattannibodha me |
yairdvāraiścārayannityaṃ paśyatyātmānamātmani || 15 ||
[Analyze grammar]

indriyāṇi tu saṃhṛtya mana ātmani dhārayet |
tīvraṃ taptvā tapaḥ pūrvaṃ tato yoktumupakramet || 16 ||
[Analyze grammar]

tapasvī tyaktasaṃkalpo dambhāhaṃkāravarjitaḥ |
manīṣī manasā vipraḥ paśyatyātmānamātmani || 17 ||
[Analyze grammar]

sa cecchaknotyayaṃ sādhuryoktumātmānamātmani |
tata ekāntaśīlaḥ sa paśyatyātmānamātmani || 18 ||
[Analyze grammar]

saṃyataḥ satataṃ yukta ātmavānvijitendriyaḥ |
tathāyamātmanātmānaṃ sādhu yuktaḥ prapaśyati || 19 ||
[Analyze grammar]

yathā hi puruṣaḥ svapne dṛṣṭvā paśyatyasāviti |
tathārūpamivātmānaṃ sādhu yuktaḥ prapaśyati || 20 ||
[Analyze grammar]

iṣīkāṃ vā yathā muñjātkaścinnirhṛtya darśayet |
yogī niṣkṛṣṭamātmānaṃ tathā saṃpaśyate tanau || 21 ||
[Analyze grammar]

muñjaṃ śarīraṃ tasyāhuriṣīkāmātmani śritām |
etannidarśanaṃ proktaṃ yogavidbhiranuttamam || 22 ||
[Analyze grammar]

yadā hi yuktamātmānaṃ samyakpaśyati dehabhṛt |
tadāsya neśate kaścittrailokyasyāpi yaḥ prabhuḥ || 23 ||
[Analyze grammar]

anyonyāścaiva tanavo yatheṣṭaṃ pratipadyate |
vinivṛtya jarāmṛtyū na hṛṣyati na śocati || 24 ||
[Analyze grammar]

devānāmapi devatvaṃ yuktaḥ kārayate vaśī |
brahma cāvyayamāpnoti hitvā dehamaśāśvatam || 25 ||
[Analyze grammar]

vinaśyatsvapi lokeṣu na bhayaṃ tasya jāyate |
kliśyamāneṣu bhūteṣu na sa kliśyati kenacit || 26 ||
[Analyze grammar]

duḥkhaśokamayairghoraiḥ saṅgasnehasamudbhavaiḥ |
na vicālyeta yuktātmā niḥspṛhaḥ śāntamānasaḥ || 27 ||
[Analyze grammar]

nainaṃ śastrāṇi vidhyante na mṛtyuścāsya vidyate |
nātaḥ sukhataraṃ kiṃcilloke kvacana vidyate || 28 ||
[Analyze grammar]

samyagyuktvā yadātmānamātmanyeva prapaśyati |
tadaiva na spṛhayate sākṣādapi śatakratoḥ || 29 ||
[Analyze grammar]

nirvedastu na gantavyo yuñjānena kathaṃcana |
yogamekāntaśīlastu yathā yuñjīta tacchṛṇu || 30 ||
[Analyze grammar]

dṛṣṭapūrvāṃ diśaṃ cintya yasminsaṃnivasetpure |
purasyābhyantare tasya manaścāryaṃ na bāhyataḥ || 31 ||
[Analyze grammar]

purasyābhyantare tiṣṭhanyasminnāvasathe vaset |
tasminnāvasathe dhāryaṃ sabāhyābhyantaraṃ manaḥ || 32 ||
[Analyze grammar]

pracintyāvasathaṃ kṛtsnaṃ yasminkāye'vatiṣṭhate |
tasminkāye manaścāryaṃ na kathaṃcana bāhyataḥ || 33 ||
[Analyze grammar]

saṃniyamyendriyagrāmaṃ nirghoṣe nirjane vane |
kāyamabhyantaraṃ kṛtsnamekāgraḥ paricintayet || 34 ||
[Analyze grammar]

dantāṃstālu ca jihvāṃ ca galaṃ grīvāṃ tathaiva ca |
hṛdayaṃ cintayeccāpi tathā hṛdayabandhanam || 35 ||
[Analyze grammar]

ityuktaḥ sa mayā śiṣyo medhāvī madhusūdana |
papraccha punarevemaṃ mokṣadharmaṃ sudurvacam || 36 ||
[Analyze grammar]

bhuktaṃ bhuktaṃ kathamidamannaṃ koṣṭhe vipacyate |
kathaṃ rasatvaṃ vrajati śoṇitaṃ jāyate katham |
tathā māṃsaṃ ca medaśca snāyvasthīni ca poṣati || 37 ||
[Analyze grammar]

kathametāni sarvāṇi śarīrāṇi śarīriṇām |
vardhante vardhamānasya vardhate ca kathaṃ balam |
nirojasāṃ niṣkramaṇaṃ malānāṃ ca pṛthakpṛthak || 38 ||
[Analyze grammar]

kuto vāyaṃ praśvasiti ucchvasityapi vā punaḥ |
kaṃ ca deśamadhiṣṭhāya tiṣṭhatyātmāyamātmani || 39 ||
[Analyze grammar]

jīvaḥ kāyaṃ vahati cecceṣṭayānaḥ kalevaram |
kiṃvarṇaṃ kīdṛśaṃ caiva niveśayati vai manaḥ |
yāthātathyena bhagavanvaktumarhasi me'nagha || 40 ||
[Analyze grammar]

iti saṃparipṛṣṭo'haṃ tena vipreṇa mādhava |
pratyabruvaṃ mahābāho yathāśrutamariṃdama || 41 ||
[Analyze grammar]

yathā svakoṣṭhe prakṣipya koṣṭhaṃ bhāṇḍamanā bhavet |
tathā svakāye prakṣipya mano dvārairaniścalaiḥ |
ātmānaṃ tatra mārgeta pramādaṃ parivarjayet || 42 ||
[Analyze grammar]

evaṃ satatamudyuktaḥ prītātmā nacirādiva |
āsādayati tadbrahma yaddṛṣṭvā syātpradhānavit || 43 ||
[Analyze grammar]

na tvasau cakṣuṣā grāhyo na ca sarvairapīndriyaiḥ |
manasaiva pradīpena mahānātmani dṛśyate || 44 ||
[Analyze grammar]

sarvataḥpāṇipādaṃ taṃ sarvatokṣiśiromukham |
jīvo niṣkrāntamātmānaṃ śarīrātsaṃprapaśyati || 45 ||
[Analyze grammar]

sa tadutsṛjya dehaṃ svaṃ dhārayanbrahma kevalam |
ātmānamālokayati manasā prahasanniva || 46 ||
[Analyze grammar]

idaṃ sarvarahasyaṃ te mayoktaṃ dvijasattama |
āpṛcche sādhayiṣyāmi gaccha śiṣya yathāsukham || 47 ||
[Analyze grammar]

ityuktaḥ sa tadā kṛṣṇa mayā śiṣyo mahātapāḥ |
agacchata yathākāmaṃ brāhmaṇaśchinnasaṃśayaḥ || 48 ||
[Analyze grammar]

vāsudeva uvāca |
ityuktvā sa tadā vākyaṃ māṃ pārtha dvijapuṃgavaḥ |
mokṣadharmāśritaḥ samyaktatraivāntaradhīyata || 49 ||
[Analyze grammar]

kaccidetattvayā pārtha śrutamekāgracetasā |
tadāpi hi rathasthastvaṃ śrutavānetadeva hi || 50 ||
[Analyze grammar]

naitatpārtha suvijñeyaṃ vyāmiśreṇeti me matiḥ |
nareṇākṛtasaṃjñena vidagdhenākṛtātmanā || 51 ||
[Analyze grammar]

surahasyamidaṃ proktaṃ devānāṃ bharatarṣabha |
kaccinnedaṃ śrutaṃ pārtha martyenānyena kenacit || 52 ||
[Analyze grammar]

na hyetacchrotumarho'nyo manuṣyastvāmṛte'nagha |
naitadadya suvijñeyaṃ vyāmiśreṇāntarātmanā || 53 ||
[Analyze grammar]

kriyāvadbhirhi kaunteya devalokaḥ samāvṛtaḥ |
na caitadiṣṭaṃ devānāṃ martyai rūpanivartanam || 54 ||
[Analyze grammar]

parā hi sā gatiḥ pārtha yattadbrahma sanātanam |
yatrāmṛtatvaṃ prāpnoti tyaktvā duḥkhaṃ sadā sukhī || 55 ||
[Analyze grammar]

evaṃ hi dharmamāsthāya ye'pi syuḥ pāpayonayaḥ |
striyo vaiśyāstathā śūdrāste'pi yānti parāṃ gatim || 56 ||
[Analyze grammar]

kiṃ punarbrāhmaṇāḥ pārtha kṣatriyā vā bahuśrutāḥ |
svadharmaratayo nityaṃ brahmalokaparāyaṇāḥ || 57 ||
[Analyze grammar]

hetumaccaitaduddiṣṭamupāyāścāsya sādhane |
siddheḥ phalaṃ ca mokṣaśca duḥkhasya ca vinirṇayaḥ |
ataḥ paraṃ sukhaṃ tvanyatkiṃ nu syādbharatarṣabha || 58 ||
[Analyze grammar]

śrutavāñśraddadhānaśca parākrāntaśca pāṇḍava |
yaḥ parityajate martyo lokatantramasāravat |
etairupāyaiḥ sa kṣipraṃ parāṃ gatimavāpnuyāt || 59 ||
[Analyze grammar]

etāvadeva vaktavyaṃ nāto bhūyo'sti kiṃcana |
ṣaṇmāsānnityayuktasya yogaḥ pārtha pravartate || 60 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 19

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: