Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vāsudeva uvāca |
tatastasyopasaṃgṛhya pādau praśnānsudurvacān |
papraccha tāṃśca sarvānsa prāha dharmabhṛtāṃ varaḥ || 1 ||
[Analyze grammar]

kāśyapa uvāca |
kathaṃ śarīraṃ cyavate kathaṃ caivopapadyate |
kathaṃ kaṣṭācca saṃsārātsaṃsaranparimucyate || 2 ||
[Analyze grammar]

ātmānaṃ vā kathaṃ yuktvā taccharīraṃ vimuñcati |
śarīrataśca nirmuktaḥ kathamanyatprapadyate || 3 ||
[Analyze grammar]

kathaṃ śubhāśubhe cāyaṃ karmaṇī svakṛte naraḥ |
upabhuṅkte kva vā karma videhasyopatiṣṭhati || 4 ||
[Analyze grammar]

brāhmaṇa uvāca |
evaṃ saṃcoditaḥ siddhaḥ praśnāṃstānpratyabhāṣata |
ānupūrvyeṇa vārṣṇeya yathā tanme vacaḥ śṛṇu || 5 ||
[Analyze grammar]

siddha uvāca |
āyuḥkīrtikarāṇīha yāni karmāṇi sevate |
śarīragrahaṇe'nyasmiṃsteṣu kṣīṇeṣu sarvaśaḥ || 6 ||
[Analyze grammar]

āyuḥkṣayaparītātmā viparītāni sevate |
buddhirvyāvartate cāsya vināśe pratyupasthite || 7 ||
[Analyze grammar]

sattvaṃ balaṃ ca kālaṃ cāpyaviditvātmanastathā |
ativelamupāśnāti tairviruddhānyanātmavān || 8 ||
[Analyze grammar]

yadāyamatikaṣṭāni sarvāṇyupaniṣevate |
atyarthamapi vā bhuṅkte na vā bhuṅkte kadācana || 9 ||
[Analyze grammar]

duṣṭānnaṃ viṣamānnaṃ ca so'nyonyena virodhi ca |
guru vāpi samaṃ bhuṅkte nātijīrṇe'pi vā punaḥ || 10 ||
[Analyze grammar]

vyāyāmamatimātraṃ vā vyavāyaṃ copasevate |
satataṃ karmalobhādvā prāptaṃ vegavidhāraṇam || 11 ||
[Analyze grammar]

rasātiyuktamannaṃ vā divāsvapnaṃ niṣevate |
apakvānāgate kāle svayaṃ doṣānprakopayan || 12 ||
[Analyze grammar]

svadoṣakopanādrogaṃ labhate maraṇāntikam |
atha codbandhanādīni parītāni vyavasyati || 13 ||
[Analyze grammar]

tasya taiḥ kāraṇairjantoḥ śarīrāccyavate yathā |
jīvitaṃ procyamānaṃ tadyathāvadupadhāraya || 14 ||
[Analyze grammar]

ūṣmā prakupitaḥ kāye tīvravāyusamīritaḥ |
śarīramanuparyeti sarvānprāṇānruṇaddhi vai || 15 ||
[Analyze grammar]

atyarthaṃ balavānūṣmā śarīre parikopitaḥ |
bhinatti jīvasthānāni tāni marmāṇi viddhi ca || 16 ||
[Analyze grammar]

tataḥ savedanaḥ sadyo jīvaḥ pracyavate kṣaran |
śarīraṃ tyajate jantuśchidyamāneṣu marmasu |
vedanābhiḥ parītātmā tadviddhi dvijasattama || 17 ||
[Analyze grammar]

jātīmaraṇasaṃvignāḥ satataṃ sarvajantavaḥ |
dṛśyante saṃtyajantaśca śarīrāṇi dvijarṣabha || 18 ||
[Analyze grammar]

garbhasaṃkramaṇe cāpi marmaṇāmatisarpaṇe |
tādṛśīmeva labhate vedanāṃ mānavaḥ punaḥ || 19 ||
[Analyze grammar]

bhinnasaṃdhiratha kledamadbhiḥ sa labhate naraḥ |
yathā pañcasu bhūteṣu saṃśritatvaṃ nigacchati |
śaityātprakupitaḥ kāye tīvravāyusamīritaḥ || 20 ||
[Analyze grammar]

yaḥ sa pañcasu bhūteṣu prāṇāpāne vyavasthitaḥ |
sa gacchatyūrdhvago vāyuḥ kṛcchrānmuktvā śarīriṇam || 21 ||
[Analyze grammar]

śarīraṃ ca jahātyeva nirucchvāsaśca dṛśyate |
nirūṣmā sa nirucchvāso niḥśrīko gatacetanaḥ || 22 ||
[Analyze grammar]

brahmaṇā saṃparityakto mṛta ityucyate naraḥ |
srotobhiryairvijānāti indriyārthāñśarīrabhṛt |
taireva na vijānāti prāṇamāhārasaṃbhavam || 23 ||
[Analyze grammar]

tatraiva kurute kāye yaḥ sa jīvaḥ sanātanaḥ |
teṣāṃ yadyadbhavedyuktaṃ saṃnipāte kvacitkvacit |
tattanmarma vijānīhi śāstradṛṣṭaṃ hi tattathā || 24 ||
[Analyze grammar]

teṣu marmasu bhinneṣu tataḥ sa samudīrayan |
āviśya hṛdayaṃ jantoḥ sattvaṃ cāśu ruṇaddhi vai |
tataḥ sa cetano janturnābhijānāti kiṃcana || 25 ||
[Analyze grammar]

tamasā saṃvṛtajñānaḥ saṃvṛteṣvatha marmasu |
sa jīvo niradhiṣṭhānaścāvyate mātariśvanā || 26 ||
[Analyze grammar]

tataḥ sa taṃ mahocchvāsaṃ bhṛśamucchvasya dāruṇam |
niṣkrāmankampayatyāśu taccharīramacetanam || 27 ||
[Analyze grammar]

sa jīvaḥ pracyutaḥ kāyātkarmabhiḥ svaiḥ samāvṛtaḥ |
aṅkitaḥ svaiḥ śubhaiḥ puṇyaiḥ pāpairvāpyupapadyate || 28 ||
[Analyze grammar]

brāhmaṇā jñānasaṃpannā yathāvacchrutaniścayāḥ |
itaraṃ kṛtapuṇyaṃ vā taṃ vijānanti lakṣaṇaiḥ || 29 ||
[Analyze grammar]

yathāndhakāre khadyotaṃ līyamānaṃ tatastataḥ |
cakṣuṣmantaḥ prapaśyanti tathā taṃ jñānacakṣuṣaḥ || 30 ||
[Analyze grammar]

paśyantyevaṃvidhāḥ siddhā jīvaṃ divyena cakṣuṣā |
cyavantaṃ jāyamānaṃ ca yoniṃ cānupraveśitam || 31 ||
[Analyze grammar]

tasya sthānāni dṛṣṭāni trividhānīha śāstrataḥ |
karmabhūmiriyaṃ bhūmiryatra tiṣṭhanti jantavaḥ || 32 ||
[Analyze grammar]

tataḥ śubhāśubhaṃ kṛtvā labhante sarvadehinaḥ |
ihaivoccāvacānbhogānprāpnuvanti svakarmabhiḥ || 33 ||
[Analyze grammar]

ihaivāśubhakarmā tu karmabhirnirayaṃ gataḥ |
avāksa niraye pāpo mānavaḥ pacyate bhṛśam |
tasmātsudurlabho mokṣa ātmā rakṣyo bhṛśaṃ tataḥ || 34 ||
[Analyze grammar]

ūrdhvaṃ tu jantavo gatvā yeṣu sthāneṣvavasthitāḥ |
kīrtyamānāni tānīha tattvataḥ saṃnibodha me |
tacchrutvā naiṣṭhikīṃ buddhiṃ budhyethāḥ karmaniścayāt || 35 ||
[Analyze grammar]

tārārūpāṇi sarvāṇi yaccaitaccandramaṇḍalam |
yacca vibhrājate loke svabhāsā sūryamaṇḍalam |
sthānānyetāni jānīhi narāṇāṃ puṇyakarmaṇām || 36 ||
[Analyze grammar]

karmakṣayācca te sarve cyavante vai punaḥ punaḥ |
tatrāpi ca viśeṣo'sti divi nīcoccamadhyamaḥ || 37 ||
[Analyze grammar]

na tatrāpyasti saṃtoṣo dṛṣṭvā dīptatarāṃ śriyam |
ityetā gatayaḥ sarvāḥ pṛthaktve samudīritāḥ || 38 ||
[Analyze grammar]

upapattiṃ tu garbhasya vakṣyāmyahamataḥ param |
yathāvattāṃ nigadataḥ śṛṇuṣvāvahito dvija || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 17

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: