Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

janamejaya uvāca |
sabhāyāṃ vasatostasyāṃ nihatyārīnmahātmanoḥ |
keśavārjunayoḥ kā nu kathā samabhavaddvija || 1 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
kṛṣṇena sahitaḥ pārthaḥ svarājyaṃ prāpya kevalam |
tasyāṃ sabhāyāṃ ramyāyāṃ vijahāra mudā yutaḥ || 2 ||
[Analyze grammar]

tataḥ kaṃcitsabhoddeśaṃ svargoddeśasamaṃ nṛpa |
yadṛcchayā tau muditau jagmatuḥ svajanāvṛtau || 3 ||
[Analyze grammar]

tataḥ pratītaḥ kṛṣṇena sahitaḥ pāṇḍavo'rjunaḥ |
nirīkṣya tāṃ sabhāṃ ramyāmidaṃ vacanamabravīt || 4 ||
[Analyze grammar]

viditaṃ te mahābāho saṃgrāme samupasthite |
māhātmyaṃ devakīmātastacca te rūpamaiśvaram || 5 ||
[Analyze grammar]

yattu tadbhavatā proktaṃ tadā keśava sauhṛdāt |
tatsarvaṃ puruṣavyāghra naṣṭaṃ me naṣṭacetasaḥ || 6 ||
[Analyze grammar]

mama kautūhalaṃ tvasti teṣvartheṣu punaḥ prabho |
bhavāṃśca dvārakāṃ gantā nacirādiva mādhava || 7 ||
[Analyze grammar]

evamuktastataḥ kṛṣṇaḥ phalgunaṃ pratyabhāṣata |
pariṣvajya mahātejā vacanaṃ vadatāṃ varaḥ || 8 ||
[Analyze grammar]

śrāvitastvaṃ mayā guhyaṃ jñāpitaśca sanātanam |
dharmaṃ svarūpiṇaṃ pārtha sarvalokāṃśca śāśvatān || 9 ||
[Analyze grammar]

abuddhvā yanna gṛhṇīthāstanme sumahadapriyam |
nūnamaśraddadhāno'si durmedhāścāsi pāṇḍava || 10 ||
[Analyze grammar]

sa hi dharmaḥ suparyāpto brahmaṇaḥ padavedane |
na śakyaṃ tanmayā bhūyastathā vaktumaśeṣataḥ || 11 ||
[Analyze grammar]

paraṃ hi brahma kathitaṃ yogayuktena tanmayā |
itihāsaṃ tu vakṣyāmi tasminnarthe purātanam || 12 ||
[Analyze grammar]

yathā tāṃ buddhimāsthāya gatimagryāṃ gamiṣyasi |
śṛṇu dharmabhṛtāṃ śreṣṭha gadataḥ sarvameva me || 13 ||
[Analyze grammar]

āgacchadbrāhmaṇaḥ kaścitsvargalokādariṃdama |
brahmalokācca durdharṣaḥ so'smābhiḥ pūjito'bhavat || 14 ||
[Analyze grammar]

asmābhiḥ paripṛṣṭaśca yadāha bharatarṣabha |
divyena vidhinā pārtha tacchṛṇuṣvāvicārayan || 15 ||
[Analyze grammar]

brāhmaṇa uvāca |
mokṣadharmaṃ samāśritya kṛṣṇa yanmānupṛcchasi |
bhūtānāmanukampārthaṃ yanmohacchedanaṃ prabho || 16 ||
[Analyze grammar]

tatte'haṃ saṃpravakṣyāmi yathāvanmadhusūdana |
śṛṇuṣvāvahito bhūtvā gadato mama mādhava || 17 ||
[Analyze grammar]

kaścidviprastapoyuktaḥ kāśyapo dharmavittamaḥ |
āsasāda dvijaṃ kaṃciddharmāṇāmāgatāgamam || 18 ||
[Analyze grammar]

gatāgate subahuśo jñānavijñānapāragam |
lokatattvārthakuśalaṃ jñātāraṃ sukhaduḥkhayoḥ || 19 ||
[Analyze grammar]

jātīmaraṇatattvajñaṃ kovidaṃ puṇyapāpayoḥ |
draṣṭāramuccanīcānāṃ karmabhirdehināṃ gatim || 20 ||
[Analyze grammar]

carantaṃ muktavatsiddhaṃ praśāntaṃ saṃyatendriyam |
dīpyamānaṃ śriyā brāhmyā kramamāṇaṃ ca sarvaśaḥ || 21 ||
[Analyze grammar]

antardhānagatijñaṃ ca śrutvā tattvena kāśyapaḥ |
tathaivāntarhitaiḥ siddhairyāntaṃ cakradharaiḥ saha || 22 ||
[Analyze grammar]

saṃbhāṣamāṇamekānte samāsīnaṃ ca taiḥ saha |
yadṛcchayā ca gacchantamasaktaṃ pavanaṃ yathā || 23 ||
[Analyze grammar]

taṃ samāsādya medhāvī sa tadā dvijasattamaḥ |
caraṇau dharmakāmo vai tapasvī susamāhitaḥ |
pratipede yathānyāyaṃ bhaktyā paramayā yutaḥ || 24 ||
[Analyze grammar]

vismitaścādbhutaṃ dṛṣṭvā kāśyapastaṃ dvijottamam |
paricāreṇa mahatā guruṃ vaidyamatoṣayat || 25 ||
[Analyze grammar]

prītātmā copapannaśca śrutacāritrasaṃyutaḥ |
bhāvena toṣayaccainaṃ guruvṛttyā paraṃtapaḥ || 26 ||
[Analyze grammar]

tasmai tuṣṭaḥ sa śiṣyāya prasanno'thābravīdguruḥ |
siddhiṃ parāmabhiprekṣya śṛṇu tanme janārdana || 27 ||
[Analyze grammar]

vividhaiḥ karmabhistāta puṇyayogaiśca kevalaiḥ |
gacchantīha gatiṃ martyā devaloke'pi ca sthitim || 28 ||
[Analyze grammar]

na kvacitsukhamatyantaṃ na kvacicchāśvatī sthitiḥ |
sthānācca mahato bhraṃśo duḥkhalabdhātpunaḥ punaḥ || 29 ||
[Analyze grammar]

aśubhā gatayaḥ prāptāḥ kaṣṭā me pāpasevanāt |
kāmamanyuparītena tṛṣṇayā mohitena ca || 30 ||
[Analyze grammar]

punaḥ punaśca maraṇaṃ janma caiva punaḥ punaḥ |
āhārā vividhā bhuktāḥ pītā nānāvidhāḥ stanāḥ || 31 ||
[Analyze grammar]

mātaro vividhā dṛṣṭāḥ pitaraśca pṛthagvidhāḥ |
sukhāni ca vicitrāṇi duḥkhāni ca mayānagha || 32 ||
[Analyze grammar]

priyairvivāso bahuśaḥ saṃvāsaścāpriyaiḥ saha |
dhananāśaśca saṃprāpto labdhvā duḥkhena taddhanam || 33 ||
[Analyze grammar]

avamānāḥ sukaṣṭāśca parataḥ svajanāttathā |
śārīrā mānasāścāpi vedanā bhṛśadāruṇāḥ || 34 ||
[Analyze grammar]

prāptā vimānanāścogrā vadhabandhāśca dāruṇāḥ |
patanaṃ niraye caiva yātanāśca yamakṣaye || 35 ||
[Analyze grammar]

jarā rogāśca satataṃ vāsanāni ca bhūriśaḥ |
loke'sminnanubhūtāni dvaṃdvajāni bhṛśaṃ mayā || 36 ||
[Analyze grammar]

tataḥ kadācinnirvedānnikārānnikṛtena ca |
lokatantraṃ parityaktaṃ duḥkhārtena bhṛśaṃ mayā |
tataḥ siddhiriyaṃ prāptā prasādādātmano mayā || 37 ||
[Analyze grammar]

nāhaṃ punarihāgantā lokānālokayāmyaham |
ā siddherā prajāsargādātmano me gatiḥ śubhā || 38 ||
[Analyze grammar]

upalabdhā dvijaśreṣṭha tatheyaṃ siddhiruttamā |
itaḥ paraṃ gamiṣyāmi tataḥ parataraṃ punaḥ |
brahmaṇaḥ padamavyagraṃ mā te bhūdatra saṃśayaḥ || 39 ||
[Analyze grammar]

nāhaṃ punarihāgantā martyalokaṃ paraṃtapa |
prīto'smi te mahāprājña brūhi kiṃ karavāṇi te || 40 ||
[Analyze grammar]

yadīpsurupapannastvaṃ tasya kālo'yamāgataḥ |
abhijāne ca tadahaṃ yadarthaṃ mā tvamāgataḥ |
acirāttu gamiṣyāmi yenāhaṃ tvāmacūcudam || 41 ||
[Analyze grammar]

bhṛśaṃ prīto'smi bhavataścāritreṇa vicakṣaṇa |
paripṛccha yāvadbhavate bhāṣeyaṃ yattavepsitam || 42 ||
[Analyze grammar]

bahu manye ca te buddhiṃ bhṛśaṃ saṃpūjayāmi ca |
yenāhaṃ bhavatā buddho medhāvī hyasi kāśyapa || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 16

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: