Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vāsudeva uvāca |
dvividho jāyate vyādhiḥ śārīro mānasastathā |
parasparaṃ tayorjanma nirdvaṃdvaṃ nopalabhyate || 1 ||
[Analyze grammar]

śarīre jāyate vyādhiḥ śārīro nātra saṃśayaḥ |
mānaso jāyate vyādhirmanasyeveti niścayaḥ || 2 ||
[Analyze grammar]

śītoṣṇe caiva vāyuśca guṇā rājañśarīrajāḥ |
teṣāṃ guṇānāṃ sāmyaṃ cettadāhuḥ svasthalakṣaṇam |
uṣṇena bādhyate śītaṃ śītenoṣṇaṃ ca bādhyate || 3 ||
[Analyze grammar]

sattvaṃ rajastamaśceti trayastvātmaguṇāḥ smṛtāḥ |
teṣāṃ guṇānāṃ sāmyaṃ cettadāhuḥ svasthalakṣaṇam |
teṣāmanyatamotseke vidhānamupadiśyate || 4 ||
[Analyze grammar]

harṣeṇa bādhyate śoko harṣaḥ śokena bādhyate |
kaścidduḥkhe vartamānaḥ sukhasya smartumicchati |
kaścitsukhe vartamāno duḥkhasya smartumicchati || 5 ||
[Analyze grammar]

sa tvaṃ na duḥkhī duḥkhasya na sukhī susukhasya vā |
smartumicchasi kaunteya diṣṭaṃ hi balavattaram || 6 ||
[Analyze grammar]

atha vā te svabhāvo'yaṃ yena pārthāvakṛṣyase |
dṛṣṭvā sabhāgatāṃ kṛṣṇāmekavastrāṃ rajasvalām |
miṣatāṃ pāṇḍaveyānāṃ na tatsaṃsmartumicchasi || 7 ||
[Analyze grammar]

pravrājanaṃ ca nagarādajinaiśca vivāsanam |
mahāraṇyanivāsaśca na tasya smartumicchasi || 8 ||
[Analyze grammar]

jaṭāsurātparikleśaścitrasenena cāhavaḥ |
saindhavācca parikleśo na tasya smartumicchasi || 9 ||
[Analyze grammar]

punarajñātacaryāyāṃ kīcakena padā vadhaḥ |
yājñasenyāstadā pārtha na tasya smartumicchasi || 10 ||
[Analyze grammar]

yacca te droṇabhīṣmābhyāṃ yuddhamāsīdariṃdama |
manasaikena yoddhavyaṃ tatte yuddhamupasthitam |
tasmādabhyupagantavyaṃ yuddhāya bharatarṣabha || 11 ||
[Analyze grammar]

paramavyaktarūpasya paraṃ muktvā svakarmabhiḥ |
yatra naiva śaraiḥ kāryaṃ na bhṛtyairna ca bandhubhiḥ |
ātmanaikena yoddhavyaṃ tatte yuddhamupasthitam || 12 ||
[Analyze grammar]

tasminnanirjite yuddhe kāmavasthāṃ gamiṣyasi |
etajjñātvā tu kaunteya kṛtakṛtyo bhaviṣyasi || 13 ||
[Analyze grammar]

etāṃ buddhiṃ viniścitya bhūtānāmāgatiṃ gatim |
pitṛpaitāmahe vṛtte śādhi rājyaṃ yathocitam || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 12

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: