Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃvarta uvāca |
girerhimavataḥ pṛṣṭhe muñjavānnāma parvataḥ |
tapyate yatra bhagavāṃstapo nityamumāpatiḥ || 1 ||
[Analyze grammar]

vanaspatīnāṃ mūleṣu ṭaṅkeṣu śikhareṣu ca |
guhāsu śailarājasya yathākāmaṃ yathāsukham || 2 ||
[Analyze grammar]

umāsahāyo bhagavānyatra nityaṃ maheśvaraḥ |
āste śūlī mahātejā nānābhūtagaṇāvṛtaḥ || 3 ||
[Analyze grammar]

tatra rudrāśca sādhyāśca viśve'tha vasavastathā |
yamaśca varuṇaścaiva kuberaśca sahānugaḥ || 4 ||
[Analyze grammar]

bhūtāni ca piśācāśca nāsatyāvaśvināvapi |
gandharvāpsarasaścaiva yakṣā devarṣayastathā || 5 ||
[Analyze grammar]

ādityā marutaścaiva yātudhānāśca sarvaśaḥ |
upāsante mahātmānaṃ bahurūpamumāpatim || 6 ||
[Analyze grammar]

ramate bhagavāṃstatra kuberānucaraiḥ saha |
vikṛtairvikṛtākāraiḥ krīḍadbhiḥ pṛthivīpate |
śriyā jvalandṛśyate vai bālādityasamadyutiḥ || 7 ||
[Analyze grammar]

na rūpaṃ dṛśyate tasya saṃsthānaṃ vā kathaṃcana |
nirdeṣṭuṃ prāṇibhiḥ kaiścitprākṛtairmāṃsalocanaiḥ || 8 ||
[Analyze grammar]

noṣṇaṃ na śiśiraṃ tatra na vāyurna ca bhāskaraḥ |
na jarā kṣutpipāse vā na mṛtyurna bhayaṃ nṛpa || 9 ||
[Analyze grammar]

tasya śailasya pārśveṣu sarveṣu jayatāṃ vara |
dhātavo jātarūpasya raśmayaḥ savituryathā || 10 ||
[Analyze grammar]

rakṣyante te kuberasya sahāyairudyatāyudhaiḥ |
cikīrṣadbhiḥ priyaṃ rājankuberasya mahātmanaḥ || 11 ||
[Analyze grammar]

tasmai bhagavate kṛtvā namaḥ śarvāya vedhase |
rudrāya śitikaṇṭhāya surūpāya suvarcase || 12 ||
[Analyze grammar]

kapardine karālāya haryakṣṇe varadāya ca |
tryakṣṇe pūṣṇo dantabhide vāmanāya śivāya ca || 13 ||
[Analyze grammar]

yāmyāyāvyaktakeśāya sadvṛtte śaṃkarāya ca |
kṣemyāya harinetrāya sthāṇave puruṣāya ca || 14 ||
[Analyze grammar]

harikeśāya muṇḍāya kṛśāyottāraṇāya ca |
bhāskarāya sutīrthāya devadevāya raṃhase || 15 ||
[Analyze grammar]

uṣṇīṣiṇe suvaktrāya sahasrākṣāya mīḍhuṣe |
giriśāya praśāntāya yataye cīravāsase || 16 ||
[Analyze grammar]

bilvadaṇḍāya siddhāya sarvadaṇḍadharāya ca |
mṛgavyādhāya mahate dhanvine'tha bhavāya ca || 17 ||
[Analyze grammar]

varāya saumyavaktrāya paśuhastāya varṣiṇe |
hiraṇyabāhave rājannugrāya pataye diśām || 18 ||
[Analyze grammar]

paśūnāṃ pataye caiva bhūtānāṃ pataye tathā |
vṛṣāya mātṛbhaktāya senānye madhyamāya ca || 19 ||
[Analyze grammar]

sruvahastāya pataye dhanvine bhārgavāya ca |
ajāya kṛṣṇanetrāya virūpākṣāya caiva ha || 20 ||
[Analyze grammar]

tīkṣṇadaṃṣṭrāya tīkṣṇāya vaiśvānaramukhāya ca |
mahādyutaye'naṅgāya sarvāṅgāya prajāvate || 21 ||
[Analyze grammar]

tathā śukrādhipataye pṛthave kṛttivāsase |
kapālamāline nityaṃ suvarṇamukuṭāya ca || 22 ||
[Analyze grammar]

mahādevāya kṛṣṇāya tryambakāyānaghāya ca |
krodhanāya nṛśaṃsāya mṛdave bāhuśāline || 23 ||
[Analyze grammar]

daṇḍine taptatapase tathaiva krūrakarmaṇe |
sahasraśirase caiva sahasracaraṇāya ca |
namaḥ svadhāsvarūpāya bahurūpāya daṃṣṭriṇe || 24 ||
[Analyze grammar]

pinākinaṃ mahādevaṃ mahāyoginamavyayam |
triśūlapāṇiṃ varadaṃ tryambakaṃ bhuvaneśvaram || 25 ||
[Analyze grammar]

tripuraghnaṃ trinayanaṃ trilokeśaṃ mahaujasam |
prabhavaṃ sarvabhūtānāṃ dhāraṇaṃ dharaṇīdharam || 26 ||
[Analyze grammar]

īśānaṃ śaṃkaraṃ sarvaṃ śivaṃ viśveśvaraṃ bhavam |
umāpatiṃ paśupatiṃ viśvarūpaṃ maheśvaram || 27 ||
[Analyze grammar]

virūpākṣaṃ daśabhujaṃ tiṣyagovṛṣabhadhvajam |
ugraṃ sthāṇuṃ śivaṃ ghoraṃ śarvaṃ gaurīśamīśvaram || 28 ||
[Analyze grammar]

śitikaṇṭhamajaṃ śukraṃ pṛthuṃ pṛthuharaṃ haram |
viśvarūpaṃ virūpākṣaṃ bahurūpamumāpatim || 29 ||
[Analyze grammar]

praṇamya śirasā devamanaṅgāṅgaharaṃ haram |
śaraṇyaṃ śaraṇaṃ yāhi mahādevaṃ caturmukham || 30 ||
[Analyze grammar]

evaṃ kṛtvā namastasmai mahādevāya raṃhase |
mahātmane kṣitipate tatsuvarṇamavāpsyasi |
suvarṇamāhariṣyantastatra gacchantu te narāḥ || 31 ||
[Analyze grammar]

vyāsa uvāca |
ityuktaḥ sa vacastasya cakre kāraṃdhamātmajaḥ |
tato'timānuṣaṃ sarvaṃ cakre yajñasya saṃvidhim |
sauvarṇāni ca bhāṇḍāni saṃcakrustatra śilpinaḥ || 32 ||
[Analyze grammar]

bṛhaspatistu tāṃ śrutvā maruttasya mahīpateḥ |
samṛddhimati devebhyaḥ saṃtāpamakarodbhṛśam || 33 ||
[Analyze grammar]

sa tapyamāno vaivarṇyaṃ kṛśatvaṃ cāgamatparam |
bhaviṣyati hi me śatruḥ saṃvarto vasumāniti || 34 ||
[Analyze grammar]

taṃ śrutvā bhṛśasaṃtaptaṃ devarājo bṛhaspatim |
abhigamyāmaravṛtaḥ provācedaṃ vacastadā || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 8

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: