Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃvarta uvāca |
kathamasmi tvayā jñātaḥ kena vā kathito'smi te |
etadācakṣva me tattvamicchase cetpriyaṃ mama || 1 ||
[Analyze grammar]

satyaṃ te bruvataḥ sarve saṃpatsyante manorathāḥ |
mithyā tu bruvato mūrdhā saptadhā te phaliṣyati || 2 ||
[Analyze grammar]

marutta uvāca |
nāradena bhavānmahyamākhyāto hyaṭatā pathi |
guruputro mameti tvaṃ tato me prītiruttamā || 3 ||
[Analyze grammar]

saṃvarta uvāca |
satyametadbhavānāha sa māṃ jānāti satriṇam |
kathayasvaitadekaṃ me kva nu saṃprati nāradaḥ || 4 ||
[Analyze grammar]

marutta uvāca |
bhavantaṃ kathayitvā tu mama devarṣisattamaḥ |
tato māmabhyanujñāya praviṣṭo havyavāhanam || 5 ||
[Analyze grammar]

vyāsa uvāca |
śrutvā tu pārthivasyaitatsaṃvartaḥ parayā mudā |
etāvadahamapyenaṃ kuryāmiti tadābravīt || 6 ||
[Analyze grammar]

tato maruttamunmatto vācā nirbhartsayanniva |
rūkṣayā brāhmaṇo rājanpunaḥ punarathābravīt || 7 ||
[Analyze grammar]

vātapradhānena mayā svacittavaśavartinā |
evaṃ vikṛtarūpeṇa kathaṃ yājitumicchasi || 8 ||
[Analyze grammar]

bhrātā mama samarthaśca vāsavena ca satkṛtaḥ |
vartate yājane caiva tena karmāṇi kāraya || 9 ||
[Analyze grammar]

gṛhaṃ svaṃ caiva yājyāśca sarvā gṛhyāśca devatāḥ |
pūrvajena mamākṣiptaṃ śarīraṃ varjitaṃ tvidam || 10 ||
[Analyze grammar]

nāhaṃ tenānanujñātastvāmāvikṣita karhicit |
yājayeyaṃ kathaṃcidvai sa hi pūjyatamo mama || 11 ||
[Analyze grammar]

sa tvaṃ bṛhaspatiṃ gaccha tamanujñāpya cāvraja |
tato'haṃ yājayiṣye tvāṃ yadi yaṣṭumihecchasi || 12 ||
[Analyze grammar]

marutta uvāca |
bṛhaspatiṃ gataḥ pūrvamahaṃ saṃvarta tacchṛṇu |
na māṃ kāmayate yājyamasau vāsavavāritaḥ || 13 ||
[Analyze grammar]

amaraṃ yājyamāsādya māmṛṣe mā sma mānuṣam |
yājayethā maruttaṃ tvaṃ martyadharmāṇamāturam || 14 ||
[Analyze grammar]

spardhate ca mayā vipra sadā vai sa hi pārthivaḥ |
evamastviti cāpyukto bhrātrā te balavṛtrahā || 15 ||
[Analyze grammar]

sa māmabhigataṃ premṇā yājyavanna bubhūṣati |
devarājamupāśritya tadviddhi munipuṃgava || 16 ||
[Analyze grammar]

so'hamicchāmi bhavatā sarvasvenāpi yājitum |
kāmaye samatikrāntuṃ vāsavaṃ tvatkṛtairguṇaiḥ || 17 ||
[Analyze grammar]

na hi me vartate buddhirgantuṃ brahmanbṛhaspatim |
pratyākhyāto hi tenāsmi tathānapakṛte sati || 18 ||
[Analyze grammar]

saṃvarta uvāca |
cikīrṣasi yathākāmaṃ sarvametattvayi dhruvam |
yadi sarvānabhiprāyānkartāsi mama pārthiva || 19 ||
[Analyze grammar]

yājyamānaṃ mayā hi tvāṃ bṛhaspatipuraṃdarau |
dviṣetāṃ samabhikruddhāvetadekaṃ samarthaya || 20 ||
[Analyze grammar]

sthairyamatra kathaṃ te syātsa tvaṃ niḥsaṃśayaṃ kuru |
kupitastvāṃ na hīdānīṃ bhasma kuryāṃ sabāndhavam || 21 ||
[Analyze grammar]

marutta uvāca |
yāvattapetsahasrāṃśustiṣṭheraṃścāpi parvatāḥ |
tāvallokānna labheyaṃ tyajeyaṃ saṃgataṃ yadi || 22 ||
[Analyze grammar]

mā cāpi śubhabuddhitvaṃ labheyamiha karhicit |
samyagjñāne vaiṣaye vā tyajeyaṃ saṃgataṃ yadi || 23 ||
[Analyze grammar]

saṃvarta uvāca |
āvikṣita śubhā buddhirdhīyatāṃ tava karmasu |
yājanaṃ hi mamāpyevaṃ vartate tvayi pārthiva || 24 ||
[Analyze grammar]

saṃvidhāsye ca te rājannakṣayaṃ dravyamuttamam |
yena devānsagandharvāñśakraṃ cābhibhaviṣyasi || 25 ||
[Analyze grammar]

na tu me vartate buddhirdhane yājyeṣu vā punaḥ |
vipriyaṃ tu cikīrṣāmi bhrātuścendrasya cobhayoḥ || 26 ||
[Analyze grammar]

gamayiṣyāmi cendreṇa samatāmapi te dhruvam |
priyaṃ ca te kariṣyāmi satyametadbravīmi te || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 7

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: