Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vyāsa uvāca |
atrāpyudāharantīmamitihāsaṃ purātanam |
bṛhaspateśca saṃvādaṃ maruttasya ca bhārata || 1 ||
[Analyze grammar]

devarājasya samayaṃ kṛtamāṅgirasena ha |
śrutvā marutto nṛpatirmanyumāhārayattadā || 2 ||
[Analyze grammar]

saṃkalpya manasā yajñaṃ karaṃdhamasutātmajaḥ |
bṛhaspatimupāgamya vāgmī vacanamabravīt || 3 ||
[Analyze grammar]

bhagavanyanmayā pūrvamabhigamya tapodhana |
kṛto'bhisaṃdhiryajñāya bhavato vacanādguro || 4 ||
[Analyze grammar]

tamahaṃ yaṣṭumicchāmi saṃbhārāḥ saṃbhṛtāśca me |
yājyo'smi bhavataḥ sādho tatprāpnuhi vidhatsva ca || 5 ||
[Analyze grammar]

bṛhaspatiruvāca |
na kāmaye yājayituṃ tvāmahaṃ pṛthivīpate |
vṛto'smi devarājena pratijñātaṃ ca tasya me || 6 ||
[Analyze grammar]

marutta uvāca |
pitryamasmi tava kṣetraṃ bahu manye ca te bhṛśam |
na cāsmyayājyatāṃ prāpto bhajamānaṃ bhajasva mām || 7 ||
[Analyze grammar]

bṛhaspatiruvāca |
amartyaṃ yājayitvāhaṃ yājayiṣye na mānuṣam |
marutta gaccha vā mā vā nivṛtto'smyadya yājanāt || 8 ||
[Analyze grammar]

na tvāṃ yājayitāsmyadya vṛṇu tvaṃ yamihecchasi |
upādhyāyaṃ mahābāho yaste yajñaṃ kariṣyati || 9 ||
[Analyze grammar]

vyāsa uvāca |
evamuktastu nṛpatirmarutto vrīḍito'bhavat |
pratyāgacchacca saṃvigno dadarśa pathi nāradam || 10 ||
[Analyze grammar]

devarṣiṇā samāgamya nāradena sa pārthivaḥ |
vidhivatprāñjalistasthāvathainaṃ nārado'bravīt || 11 ||
[Analyze grammar]

rājarṣe nātihṛṣṭo'si kaccitkṣemaṃ tavānagha |
kva gato'si kuto vedamaprītisthānamāgatam || 12 ||
[Analyze grammar]

śrotavyaṃ cenmayā rājanbrūhi me pārthivarṣabha |
vyapaneṣyāmi te manyuṃ sarvayatnairnarādhipa || 13 ||
[Analyze grammar]

evamukto maruttastu nāradena maharṣiṇā |
vipralambhamupādhyāyātsarvameva nyavedayat || 14 ||
[Analyze grammar]

gato'smyaṅgirasaḥ putraṃ devācāryaṃ bṛhaspatim |
yajñārthamṛtvijaṃ draṣṭuṃ sa ca māṃ nābhyanandata || 15 ||
[Analyze grammar]

pratyākhyātaśca tenāhaṃ jīvituṃ nādya kāmaye |
parityaktaśca guruṇā dūṣitaścāsmi nārada || 16 ||
[Analyze grammar]

evamuktastu rājñā sa nāradaḥ pratyuvāca ha |
āvikṣitaṃ mahārāja vācā saṃjīvayanniva || 17 ||
[Analyze grammar]

rājannaṅgirasaḥ putraḥ saṃvarto nāma dhārmikaḥ |
caṅkramīti diśaḥ sarvā digvāsā mohayanprajāḥ || 18 ||
[Analyze grammar]

taṃ gaccha yadi yājyaṃ tvāṃ na vāñchati bṛhaspatiḥ |
prasannastvāṃ mahārāja saṃvarto yājayiṣyati || 19 ||
[Analyze grammar]

marutta uvāca |
saṃjīvito'haṃ bhavatā vākyenānena nārada |
paśyeyaṃ kva nu saṃvartaṃ śaṃsa me vadatāṃ vara || 20 ||
[Analyze grammar]

kathaṃ ca tasmai varteyaṃ kathaṃ māṃ na parityajet |
pratyākhyātaśca tenāpi nāhaṃ jīvitumutsahe || 21 ||
[Analyze grammar]

nārada uvāca |
unmattaveṣaṃ bibhratsa caṅkramīti yathāsukham |
vārāṇasīṃ tu nagarīmabhīkṣṇamupasevate || 22 ||
[Analyze grammar]

tasyā dvāraṃ samāsādya nyasethāḥ kuṇapaṃ kvacit |
taṃ dṛṣṭvā yo nivarteta sa saṃvarto mahīpate || 23 ||
[Analyze grammar]

taṃ pṛṣṭhato'nugacchethā yatra gacchetsa vīryavān |
tamekānte samāsādya prāñjaliḥ śaraṇaṃ vrajeḥ || 24 ||
[Analyze grammar]

pṛcchettvāṃ yadi kenāhaṃ tavākhyāta iti sma ha |
brūyāstvaṃ nāradeneti saṃtapta iva śatruhan || 25 ||
[Analyze grammar]

sa cettvāmanuyuñjīta mamābhigamanepsayā |
śaṃsethā vahnimārūḍhaṃ māmapi tvamaśaṅkayā || 26 ||
[Analyze grammar]

vyāsa uvāca |
sa tatheti pratiśrutya pūjayitvā ca nāradam |
abhyanujñāya rājarṣiryayau vārāṇasīṃ purīm || 27 ||
[Analyze grammar]

tatra gatvā yathoktaṃ sa puryā dvāre mahāyaśāḥ |
kuṇapaṃ sthāpayāmāsa nāradasya vacaḥ smaran || 28 ||
[Analyze grammar]

yaugapadyena vipraśca sa purīdvāramāviśat |
tataḥ sa kuṇapaṃ dṛṣṭvā sahasā sa nyavartata || 29 ||
[Analyze grammar]

sa taṃ nivṛttamālakṣya prāñjaliḥ pṛṣṭhato'nvagāt |
āvikṣito mahīpālaḥ saṃvartamupaśikṣitum || 30 ||
[Analyze grammar]

sa enaṃ vijane dṛṣṭvā pāṃsubhiḥ kardamena ca |
śleṣmaṇā cāpi rājānaṃ ṣṭhīvanaiśca samākirat || 31 ||
[Analyze grammar]

sa tathā bādhyamāno'pi saṃvartena mahīpatiḥ |
anvagādeva tamṛṣiṃ prāñjaliḥ saṃprasādayan || 32 ||
[Analyze grammar]

tato nivṛtya saṃvartaḥ pariśrānta upāviśat |
śītalacchāyamāsādya nyagrodhaṃ bahuśākhinam || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 6

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: