Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vyāsa uvāca |
yudhiṣṭhira tava prajñā na samyagiti me matiḥ |
na hi kaścitsvayaṃ martyaḥ svavaśaḥ kurute kriyāḥ || 1 ||
[Analyze grammar]

īśvareṇa niyukto'yaṃ sādhvasādhu ca mānavaḥ |
karoti puruṣaḥ karma tatra kā paridevanā || 2 ||
[Analyze grammar]

ātmānaṃ manyase cātha pāpakarmāṇamantataḥ |
śṛṇu tatra yathā pāpamapakṛṣyeta bhārata || 3 ||
[Analyze grammar]

tapobhiḥ kratubhiścaiva dānena ca yudhiṣṭhira |
taranti nityaṃ puruṣā ye sma pāpāni kurvate || 4 ||
[Analyze grammar]

yajñena tapasā caiva dānena ca narādhipa |
pūyante rājaśārdūla narā duṣkṛtakarmiṇaḥ || 5 ||
[Analyze grammar]

asurāśca surāścaiva puṇyahetormakhakriyām |
prayatante mahātmānastasmādyajñāḥ parāyaṇam || 6 ||
[Analyze grammar]

yajñaireva mahātmāno babhūvuradhikāḥ surāḥ |
tato devāḥ kriyāvanto dānavānabhyadharṣayan || 7 ||
[Analyze grammar]

rājasūyāśvamedhau ca sarvamedhaṃ ca bhārata |
naramedhaṃ ca nṛpate tvamāhara yudhiṣṭhira || 8 ||
[Analyze grammar]

yajasva vājimedhena vidhivaddakṣiṇāvatā |
bahukāmānnavittena rāmo dāśarathiryathā || 9 ||
[Analyze grammar]

yathā ca bharato rājā dauḥṣantiḥ pṛthivīpatiḥ |
śākuntalo mahāvīryastava pūrvapitāmahaḥ || 10 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
asaṃśayaṃ vājimedhaḥ pāvayetpṛthivīmapi |
abhiprāyastu me kaścittaṃ tvaṃ śrotumihārhasi || 11 ||
[Analyze grammar]

imaṃ jñātivadhaṃ kṛtvā sumahāntaṃ dvijottama |
dānamalpaṃ na śakyāmi dātuṃ vittaṃ ca nāsti me || 12 ||
[Analyze grammar]

na ca bālānimāndīnānutsahe vasu yācitum |
tathaivārdravraṇānkṛcchre vartamānānnṛpātmajān || 13 ||
[Analyze grammar]

svayaṃ vināśya pṛthivīṃ yajñārthe dvijasattama |
karamāhārayiṣyāmi kathaṃ śokaparāyaṇān || 14 ||
[Analyze grammar]

duryodhanāparādhena vasudhā vasudhādhipāḥ |
pranaṣṭā yojayitvāsmānakīrtyā munisattama || 15 ||
[Analyze grammar]

duryodhanena pṛthivī kṣayitā vittakāraṇāt |
kośaścāpi viśīrṇo'sau dhārtarāṣṭrasya durmateḥ || 16 ||
[Analyze grammar]

pṛthivī dakṣiṇā cātra vidhiḥ prathamakalpikaḥ |
vidvadbhiḥ paridṛṣṭo'yaṃ śiṣṭo vidhiviparyayaḥ || 17 ||
[Analyze grammar]

na ca pratinidhiṃ kartuṃ cikīrṣāmi tapodhana |
atra me bhagavansamyaksācivyaṃ kartumarhasi || 18 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktastu pārthena kṛṣṇadvaipāyanastadā |
muhūrtamanusaṃcintya dharmarājānamabravīt || 19 ||
[Analyze grammar]

vidyate draviṇaṃ pārtha girau himavati sthitam |
utsṛṣṭaṃ brāhmaṇairyajñe maruttasya mahīpateḥ |
tadānayasva kaunteya paryāptaṃ tadbhaviṣyati || 20 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kathaṃ yajñe maruttasya draviṇaṃ tatsamācitam |
kasmiṃśca kāle sa nṛpo babhūva vadatāṃ vara || 21 ||
[Analyze grammar]

vyāsa uvāca |
yadi śuśrūṣase pārtha śṛṇu kāraṃdhamaṃ nṛpam |
yasminkāle mahāvīryaḥ sa rājāsīnmahādhanaḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 3

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: