Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
evamuktastu rājñā sa dhṛtarāṣṭreṇa dhīmatā |
tūṣṇīṃ babhūva medhāvī tamuvācātha keśavaḥ || 1 ||
[Analyze grammar]

atīva manasā śokaḥ kriyamāṇo janādhipa |
saṃtāpayati vaitasya pūrvapretānpitāmahān || 2 ||
[Analyze grammar]

yajasva vividhairyajñairbahubhiḥ svāptadakṣiṇaiḥ |
devāṃstarpaya somena svadhayā ca pitṝnapi || 3 ||
[Analyze grammar]

tvadvidhasya mahābuddhe naitadadyopapadyate |
viditaṃ veditavyaṃ te kartavyamapi te kṛtam || 4 ||
[Analyze grammar]

śrutāśca rājadharmāste bhīṣmādbhāgīrathīsutāt |
kṛṣṇadvaipāyanāccaiva nāradādvidurāttathā || 5 ||
[Analyze grammar]

nemāmarhasi mūḍhānāṃ vṛttiṃ tvamanuvartitum |
pitṛpaitāmahīṃ vṛttimāsthāya dhuramudvaha || 6 ||
[Analyze grammar]

yuktaṃ hi yaśasā kṣatraṃ svargaṃ prāptumasaṃśayam |
na hi kaścana śūrāṇāṃ nihato'tra parāṅmukhaḥ || 7 ||
[Analyze grammar]

tyaja śokaṃ mahārāja bhavitavyaṃ hi tattathā |
na śakyāste punardraṣṭuṃ tvayā hyasminraṇe hatāḥ || 8 ||
[Analyze grammar]

etāvaduktvā govindo dharmarājaṃ yudhiṣṭhiram |
virarāma mahātejāstamuvāca yudhiṣṭhiraḥ || 9 ||
[Analyze grammar]

govinda mayi yā prītistava sā viditā mama |
sauhṛdena tathā premṇā sadā māmanukampase || 10 ||
[Analyze grammar]

priyaṃ tu me syātsumahatkṛtaṃ cakragadādhara |
śrīmanprītena manasā sarvaṃ yādavanandana || 11 ||
[Analyze grammar]

yadi māmanujānīyādbhavāngantuṃ tapovanam |
na hi śāntiṃ prapaśyāmi ghātayitvā pitāmaham |
karṇaṃ ca puruṣavyāghraṃ saṃgrāmeṣvapalāyinam || 12 ||
[Analyze grammar]

karmaṇā yena mucyeyamasmātkrūrādariṃdama |
karmaṇastadvidhatsveha yena śudhyati me manaḥ || 13 ||
[Analyze grammar]

tamevaṃvādinaṃ vyāsastataḥ provāca dharmavit |
sāntvayansumahātejāḥ śubhaṃ vacanamarthavat || 14 ||
[Analyze grammar]

akṛtā te matistāta punarbālyena muhyase |
kimākāśe vayaṃ sarve pralapāma muhurmuhuḥ || 15 ||
[Analyze grammar]

viditāḥ kṣatradharmāste yeṣāṃ yuddhena jīvikā |
yathā pravṛtto nṛpatirnādhibandhena yujyate || 16 ||
[Analyze grammar]

mokṣadharmāśca nikhilā yāthātathyena te śrutāḥ |
asakṛccaiva saṃdehāśchinnāste kāmajā mayā || 17 ||
[Analyze grammar]

aśraddadhāno durmedhā luptasmṛtirasi dhruvam |
maivaṃ bhava na te yuktamidamajñānamīdṛśam || 18 ||
[Analyze grammar]

prāyaścittāni sarvāṇi viditāni ca te'nagha |
yuddhadharmāśca te sarve dānadharmāśca te śrutāḥ || 19 ||
[Analyze grammar]

sa kathaṃ sarvadharmajñaḥ sarvāgamaviśāradaḥ |
parimuhyasi bhūyastvamajñānādiva bhārata || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 2

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: