Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
kṛtodakaṃ tu rājānaṃ dhṛtarāṣṭraṃ yudhiṣṭhiraḥ |
puraskṛtya mahābāhuruttatārākulendriyaḥ || 1 ||
[Analyze grammar]

uttīrya ca mahīpālo bāṣpavyākulalocanaḥ |
papāta tīre gaṅgāyā vyādhaviddha iva dvipaḥ || 2 ||
[Analyze grammar]

taṃ sīdamānaṃ jagrāha bhīmaḥ kṛṣṇena coditaḥ |
maivamityabravīccainaṃ kṛṣṇaḥ parabalārdanaḥ || 3 ||
[Analyze grammar]

tamārtaṃ patitaṃ bhūmau niśvasantaṃ punaḥ punaḥ |
dadṛśuḥ pāṇḍavā rājandharmātmānaṃ yudhiṣṭhiram || 4 ||
[Analyze grammar]

taṃ dṛṣṭvā dīnamanasaṃ gatasattvaṃ janeśvaram |
bhūyaḥ śokasamāviṣṭāḥ pāṇḍavāḥ samupāviśan || 5 ||
[Analyze grammar]

rājā ca dhṛtarāṣṭrastamupāsīno mahābhujaḥ |
vākyamāha mahāprājño mahāśokaprapīḍitam || 6 ||
[Analyze grammar]

uttiṣṭha kuruśārdūla kuru kāryamanantaram |
kṣatradharmeṇa kauravya jiteyamavanistvayā || 7 ||
[Analyze grammar]

tāṃ bhuṅkṣva bhrātṛbhiḥ sārdhaṃ suhṛdbhiśca janeśvara |
na śocitavyaṃ paśyāmi tvayā dharmabhṛtāṃ vara || 8 ||
[Analyze grammar]

śocitavyaṃ mayā caiva gāndhāryā ca viśāṃ pate |
putrairvihīno rājyena svapnalabdhadhano yathā || 9 ||
[Analyze grammar]

aśrutvā hitakāmasya vidurasya mahātmanaḥ |
vākyāni sumahārthāni paritapyāmi durmatiḥ || 10 ||
[Analyze grammar]

uktavāneṣa māṃ pūrvaṃ dharmātmā divyadarśanaḥ |
duryodhanāparādhena kulaṃ te vinaśiṣyati || 11 ||
[Analyze grammar]

svasti cedicchase rājankulasyātmana eva ca |
vadhyatāmeṣa duṣṭātmā mando rājā suyodhanaḥ || 12 ||
[Analyze grammar]

karṇaśca śakuniścaiva mainaṃ paśyatu karhicit |
dyūtasaṃpātamapyeṣāmapramatto nivāraya || 13 ||
[Analyze grammar]

abhiṣecaya rājānaṃ dharmātmānaṃ yudhiṣṭhiram |
sa pālayiṣyati vaśī dharmeṇa pṛthivīmimām || 14 ||
[Analyze grammar]

atha necchasi rājānaṃ kuntīputraṃ yudhiṣṭhiram |
meḍhībhūtaḥ svayaṃ rājyaṃ pratigṛhṇīṣva pārthiva || 15 ||
[Analyze grammar]

samaṃ sarveṣu bhūteṣu vartamānaṃ narādhipa |
anujīvantu sarve tvāṃ jñātayo jñātivardhana || 16 ||
[Analyze grammar]

evaṃ bruvati kaunteya vidure dīrghadarśini |
duryodhanamahaṃ pāpamanvavartaṃ vṛthāmatiḥ || 17 ||
[Analyze grammar]

aśrutvā hyasya vīrasya vākyāni madhurāṇyaham |
phalaṃ prāpya mahadduḥkhaṃ nimagnaḥ śokasāgare || 18 ||
[Analyze grammar]

vṛddhau hi te svaḥ pitarau paśyāvāṃ duḥkhitau nṛpa |
na śocitavyaṃ bhavatā paśyāmīha janādhipa || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 1

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: