Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
nābhāgadheyaḥ prāpnoti dhanaṃ subalavānapi |
bhāgadheyānvitastvarthānkṛśo bālaśca vindati || 1 ||
[Analyze grammar]

nālābhakāle labhate prayatne'pi kṛte sati |
lābhakāle'prayatnena labhate vipulaṃ dhanam |
kṛtayatnāphalāścaiva dṛśyante śataśo narāḥ || 2 ||
[Analyze grammar]

yadi yatno bhavenmartyaḥ sa sarvaṃ phalamāpnuyāt |
nālabhyaṃ copalabhyeta nṛṇāṃ bharatasattama || 3 ||
[Analyze grammar]

yadā prayatnaṃ kṛtavāndṛśyate hyaphalo naraḥ |
mārgannayaśatairarthānamārgaṃścāparaḥ sukhī || 4 ||
[Analyze grammar]

akāryamasakṛtkṛtvā dṛśyante hyadhanā narāḥ |
dhanayuktāstvadharmasthā dṛśyante cāpare janāḥ || 5 ||
[Analyze grammar]

adhītya nītiṃ yasmācca nītiyukto na dṛśyate |
anabhijñaśca sācivyaṃ gamitaḥ kena hetunā |
vidyāyukto hyavidyaśca dhanavāndurgatastathā || 6 ||
[Analyze grammar]

yadi vidyāmupāśritya naraḥ sukhamavāpnuyāt |
na vidvānvidyayā hīnaṃ vṛttyarthamupasaṃśrayet || 7 ||
[Analyze grammar]

yathā pipāsāṃ jayati puruṣaḥ prāpya vai jalam |
dṛṣṭārtho vidyayāpyevamavidyāṃ prajahennaraḥ || 8 ||
[Analyze grammar]

nāprāptakālo mriyate viddhaḥ śaraśatairapi |
tṛṇāgreṇāpi saṃspṛṣṭaḥ prāptakālo na jīvati || 9 ||
[Analyze grammar]

bhīṣma uvāca |
īhamānaḥ samārambhānyadi nāsādayeddhanam |
ugraṃ tapaḥ samārohenna hyanuptaṃ prarohati || 10 ||
[Analyze grammar]

dānena bhogī bhavati medhāvī vṛddhasevayā |
ahiṃsayā ca dīrghāyuriti prāhurmanīṣiṇaḥ || 11 ||
[Analyze grammar]

tasmāddadyānna yāceta pūjayeddhārmikānapi |
svābhāṣī priyakṛcchuddhaḥ sarvasattvāvihiṃsakaḥ || 12 ||
[Analyze grammar]

yadā pramāṇaprabhavaḥ svabhāvaśca sukhāsukhe |
maśakīṭapipīlānāṃ sthiro bhava yudhiṣṭhira || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 149

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: