Mahabharata [sanskrit]
699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944
The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).
Chapter 148
yudhiṣṭhira uvāca |
ye ca dharmamasūyanti ye cainaṃ paryupāsate |
bravītu bhagavānetatkva te gacchanti tādṛśāḥ || 1 ||
[Analyze grammar]
bhīṣma uvāca |
rajasā tamasā caiva samavastīrṇacetasaḥ |
narakaṃ pratipadyante dharmavidveṣiṇo narāḥ || 2 ||
[Analyze grammar]
ye tu dharmaṃ mahārāja satataṃ paryupāsate |
satyārjavaparāḥ santaste vai svargabhujo narāḥ || 3 ||
[Analyze grammar]
dharma eva ratisteṣāmācāryopāsanādbhavet |
devalokaṃ prapadyante ye dharmaṃ paryupāsate || 4 ||
[Analyze grammar]
manuṣyā yadi vā devāḥ śarīramupatāpya vai |
dharmiṇaḥ sukhamedhante lobhadveṣavivarjitāḥ || 5 ||
[Analyze grammar]
prathamaṃ brahmaṇaḥ putraṃ dharmamāhurmanīṣiṇaḥ |
dharmiṇaḥ paryupāsante phalaṃ pakvamivāśayaḥ || 6 ||
[Analyze grammar]
yudhiṣṭhira uvāca |
asatāṃ kīdṛśaṃ rūpaṃ sādhavaḥ kiṃ ca kurvate |
bravītu me bhavānetatsanto'santaśca kīdṛśāḥ || 7 ||
[Analyze grammar]
bhīṣma uvāca |
durācārāśca durdharṣā durmukhāścāpyasādhavaḥ |
sādhavaḥ śīlasaṃpannāḥ śiṣṭācārasya lakṣaṇam || 8 ||
[Analyze grammar]
rājamārge gavāṃ madhye goṣṭhamadhye ca dharmiṇaḥ |
nopasevanti rājendra sargaṃ mūtrapurīṣayoḥ || 9 ||
[Analyze grammar]
pañcānāmaśanaṃ dattvā śeṣamaśnanti sādhavaḥ |
na jalpanti ca bhuñjānā na nidrāntyārdrapāṇayaḥ || 10 ||
[Analyze grammar]
citrabhānumanaḍvāhaṃ devaṃ goṣṭhaṃ catuṣpatham |
brāhmaṇaṃ dhārmikaṃ caityaṃ te kurvanti pradakṣiṇam || 11 ||
[Analyze grammar]
vṛddhānāṃ bhārataptānāṃ strīṇāṃ bālāturasya ca |
brāhmaṇānāṃ gavāṃ rājñāṃ panthānaṃ dadate ca te || 12 ||
[Analyze grammar]
atithīnāṃ ca sarveṣāṃ preṣyāṇāṃ svajanasya ca |
tathā śaraṇakāmānāṃ goptā syātsvāgatapradaḥ || 13 ||
[Analyze grammar]
sāyaṃ prātarmanuṣyāṇāmaśanaṃ devanirmitam |
nāntarā bhojanaṃ dṛṣṭamupavāsavidhirhi saḥ || 14 ||
[Analyze grammar]
homakāle yathā vahniḥ kālameva pratīkṣate |
ṛtukāle tathā nārī ṛtumeva pratīkṣate |
na cānyāṃ gacchate yastu brahmacaryaṃ hi tatsmṛtam || 15 ||
[Analyze grammar]
amṛtaṃ brāhmaṇā gāva ityetattrayamekataḥ |
tasmādgobrāhmaṇaṃ nityamarcayeta yathāvidhi || 16 ||
[Analyze grammar]
yajuṣā saṃskṛtaṃ māṃsamupabhuñjanna duṣyati |
pṛṣṭhamāṃsaṃ vṛthāmāṃsaṃ putramāṃsaṃ ca tatsamam || 17 ||
[Analyze grammar]
svadeśe paradeśe vāpyatithiṃ nopavāsayet |
karma vai saphalaṃ kṛtvā gurūṇāṃ pratipādayet || 18 ||
[Analyze grammar]
gurubhya āsanaṃ deyamabhivādyābhipūjya ca |
gurūnabhyarcya vardhante āyuṣā yaśasā śriyā || 19 ||
[Analyze grammar]
vṛddhānnātivadejjātu na ca saṃpreṣayedapi |
nāsīnaḥ syātsthiteṣvevamāyurasya na riṣyate || 20 ||
[Analyze grammar]
na nagnāmīkṣate nārīṃ na vidvānpuruṣānapi |
maithunaṃ satataṃ guptamāhāraṃ ca samācaret || 21 ||
[Analyze grammar]
tīrthānāṃ guravastīrthaṃ śucīnāṃ hṛdayaṃ śuci |
darśanānāṃ paraṃ jñānaṃ saṃtoṣaḥ paramaṃ sukham || 22 ||
[Analyze grammar]
sāyaṃ prātaśca vṛddhānāṃ śṛṇuyātpuṣkalā giraḥ |
śrutamāpnoti hi naraḥ satataṃ vṛddhasevayā || 23 ||
[Analyze grammar]
svādhyāye bhojane caiva dakṣiṇaṃ pāṇimuddharet |
yacchedvāṅmanasī nityamindriyāṇāṃ ca vibhramam || 24 ||
[Analyze grammar]
saṃskṛtaṃ pāyasaṃ nityaṃ yavāgūṃ kṛsaraṃ haviḥ |
aṣṭakāḥ pitṛdaivatyā vṛddhānāmabhipūjanam || 25 ||
[Analyze grammar]
śmaśrukarmaṇi maṅgalyaṃ kṣutānāmabhinandanam |
vyādhitānāṃ ca sarveṣāmāyuṣaḥ pratinandanam || 26 ||
[Analyze grammar]
na jātu tvamiti brūyādāpanno'pi mahattaram |
tvaṃkāro vā vadho veti vidvatsu na viśiṣyate |
avarāṇāṃ samānānāṃ śiṣyāṇāṃ ca samācaret || 27 ||
[Analyze grammar]
pāpamācakṣate nityaṃ hṛdayaṃ pāpakarmiṇām |
jñānapūrvaṃ vinaśyanti gūhamānā mahājane || 28 ||
[Analyze grammar]
jñānapūrvaṃ kṛtaṃ karma cchādayante hyasādhavaḥ |
na māṃ manuṣyāḥ paśyanti na māṃ paśyanti devatāḥ |
pāpenābhihataḥ pāpaḥ pāpamevābhijāyate || 29 ||
[Analyze grammar]
yathā vārdhuṣiko vṛddhiṃ dehabhede pratīkṣate |
dharmeṇāpihitaṃ pāpaṃ dharmamevābhivardhayet || 30 ||
[Analyze grammar]
yathā lavaṇamambhobhirāplutaṃ pravilīyate |
prāyaścittahataṃ pāpaṃ tathā sadyaḥ praṇaśyati || 31 ||
[Analyze grammar]
tasmātpāpaṃ na gūheta gūhamānaṃ vivardhate |
kṛtvā tu sādhuṣvākhyeyaṃ te tatpraśamayantyuta || 32 ||
[Analyze grammar]
āśayā saṃcitaṃ dravyaṃ yatkāle nopabhujyate |
anye caitatprapadyante viyoge tasya dehinaḥ || 33 ||
[Analyze grammar]
mānasaṃ sarvabhūtānāṃ dharmamāhurmanīṣiṇaḥ |
tasmātsarvāṇi bhūtāni dharmameva samāsate || 34 ||
[Analyze grammar]
eka eva careddharmaṃ na dharmadhvajiko bhavet |
dharmavāṇijakā hyete ye dharmamupabhuñjate || 35 ||
[Analyze grammar]
arceddevānadambhena sevetāmāyayā gurūn |
nidhiṃ nidadhyātpāratryaṃ yātrārthaṃ dānaśabditam || 36 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 148
The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)
4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: 812150094X or 9788121500944;
Buy now!
The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)
ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;
Buy now!
The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)
6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]
Buy now!
Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)
7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.
Buy now!
The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)
3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]
Buy now!
Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)
14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]
Buy now!
Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)
1681 pages; [Publisher: Ramakrishna Math, Thrissur]
Buy now!