Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
ityuktavati vākyaṃ tu kṛṣṇe devakinandane |
bhīṣmaṃ śāṃtanavaṃ bhūyaḥ paryapṛcchadyudhiṣṭhiraḥ || 1 ||
[Analyze grammar]

nirṇaye vā mahābuddhe sarvadharmabhṛtāṃ vara |
pratyakṣamāgamo veti kiṃ tayoḥ kāraṇaṃ bhavet || 2 ||
[Analyze grammar]

bhīṣma uvāca |
nāstyatra saṃśayaḥ kaściditi me vartate matiḥ |
śṛṇu vakṣyāmi te prājña samyaktvamanupṛcchasi || 3 ||
[Analyze grammar]

saṃśayaḥ sugamo rājannirṇayastvatra durgamaḥ |
dṛṣṭaṃ śrutamanantaṃ hi yatra saṃśayadarśanam || 4 ||
[Analyze grammar]

pratyakṣaṃ kāraṇaṃ dṛṣṭaṃ hetukāḥ prājñamāninaḥ |
nāstītyevaṃ vyavasyanti satyaṃ saṃśayameva ca |
tadayuktaṃ vyavasyanti bālāḥ paṇḍitamāninaḥ || 5 ||
[Analyze grammar]

atha cenmanyase caikaṃ kāraṇaṃ kiṃ bhavediti |
śakyaṃ dīrgheṇa kālena yuktenātandritena ca |
prāṇayātrāmanekāṃ ca kalpayānena bhārata || 6 ||
[Analyze grammar]

tatpareṇaiva nānyena śakyaṃ hyetattu kāraṇam |
hetūnāmantamāsādya vipulaṃ jñānamuttamam |
jyotiḥ sarvasya lokasya vipulaṃ pratipadyate || 7 ||
[Analyze grammar]

tattvenāgamanaṃ rājanhetvantagamanaṃ tathā |
agrāhyamanibaddhaṃ ca vācaḥ saṃparivarjanam || 8 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
pratyakṣaṃ lokataḥ siddhaṃ lokāścāgamapūrvakāḥ |
śiṣṭācāro bahuvidho brūhi tanme pitāmaha || 9 ||
[Analyze grammar]

bhīṣma uvāca |
dharmasya hriyamāṇasya balavadbhirdurātmabhiḥ |
saṃsthā yatnairapi kṛtā kālena paribhidyate || 10 ||
[Analyze grammar]

adharmā dharmarūpeṇa tṛṇaiḥ kūpā ivāvṛtāḥ |
tatastairbhidyate vṛttaṃ śṛṇu caiva yudhiṣṭhira || 11 ||
[Analyze grammar]

avṛttyā ye ca bhindanti śrutatyāgaparāyaṇāḥ |
dharmavidveṣiṇo mandā ityuktasteṣu saṃśayaḥ || 12 ||
[Analyze grammar]

atṛpyantastu sādhūnāṃ ya evāgamabuddhayaḥ |
paramityeva saṃtuṣṭāstānupāssva ca pṛccha ca || 13 ||
[Analyze grammar]

kāmārthau pṛṣṭhataḥ kṛtvā lobhamohānusāriṇau |
dharma ityeva saṃbuddhāstānupāssva ca pṛccha ca || 14 ||
[Analyze grammar]

na teṣāṃ bhidyate vṛttaṃ yajñasvādhyāyakarmabhiḥ |
ācāraḥ kāraṇaṃ caiva dharmaścaiva trayaṃ punaḥ || 15 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
punareveha me buddhiḥ saṃśaye parimuhyate |
apāre mārgamāṇasya paraṃ tīramapaśyataḥ || 16 ||
[Analyze grammar]

vedāḥ pratyakṣamācāraḥ pramāṇaṃ tattrayaṃ yadi |
pṛthaktvaṃ labhyate caiṣāṃ dharmaścaikastrayaṃ katham || 17 ||
[Analyze grammar]

bhīṣma uvāca |
dharmasya hriyamāṇasya balavadbhirdurātmabhiḥ |
yadyevaṃ manyase rājaṃstridhā dharmavicāraṇā || 18 ||
[Analyze grammar]

eka eveti jānīhi tridhā tasya pradarśanam |
pṛthaktve caiva me buddhistrayāṇāmapi vai tathā || 19 ||
[Analyze grammar]

ukto mārgastrayāṇāṃ ca tattathaiva samācara |
jijñāsā tu na kartavyā dharmasya paritarkaṇāt || 20 ||
[Analyze grammar]

sadaiva bharataśreṣṭha mā te bhūdatra saṃśayaḥ |
andho jaḍa ivāśaṅko yadbravīmi tadācara || 21 ||
[Analyze grammar]

ahiṃsā satyamakrodho dānametaccatuṣṭayam |
ajātaśatro sevasva dharma eṣa sanātanaḥ || 22 ||
[Analyze grammar]

brāhmaṇeṣu ca vṛttiryā pitṛpaitāmahocitā |
tāmanvehi mahābāho svargasyaite hi deśikāḥ || 23 ||
[Analyze grammar]

pramāṇamapramāṇaṃ vai yaḥ kuryādabudho naraḥ |
na sa pramāṇatāmarho vivādajanano hi saḥ || 24 ||
[Analyze grammar]

brāhmaṇāneva sevasva satkṛtya bahumanya ca |
eteṣveva tvime lokāḥ kṛtsnā iti nibodha tān || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 147

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: