Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vāsudeva uvāca |
yudhiṣṭhira mahābāho mahābhāgyaṃ mahātmanaḥ |
rudrāya bahurūpāya bahunāmne nibodha me || 1 ||
[Analyze grammar]

vadantyagniṃ mahādevaṃ tathā sthāṇuṃ maheśvaram |
ekākṣaṃ tryambakaṃ caiva viśvarūpaṃ śivaṃ tathā || 2 ||
[Analyze grammar]

dve tanū tasya devasya vedajñā brāhmaṇā viduḥ |
ghorāmanyāṃ śivāmanyāṃ te tanū bahudhā punaḥ || 3 ||
[Analyze grammar]

ugrā ghorā tanūryāsya so'gnirvidyutsa bhāskaraḥ |
śivā saumyā ca yā tasya dharmastvāpo'tha candramāḥ || 4 ||
[Analyze grammar]

ātmano'rdhaṃ tu tasyāgnirucyate bharatarṣabha |
brahmacaryaṃ caratyeṣa śivā yāsya tanustathā || 5 ||
[Analyze grammar]

yāsya ghoratamā mūrtirjagatsaṃharate tayā |
īśvaratvānmahattvācca maheśvara iti smṛtaḥ || 6 ||
[Analyze grammar]

yannirdahati yattīkṣṇo yadugro yatpratāpavān |
māṃsaśoṇitamajjādo yattato rudra ucyate || 7 ||
[Analyze grammar]

devānāṃ sumahānyacca yaccāsya viṣayo mahān |
yacca viśvaṃ mahatpāti mahādevastataḥ smṛtaḥ || 8 ||
[Analyze grammar]

samedhayati yannityaṃ sarvārthānsarvakarmabhiḥ |
śivamicchanmanuṣyāṇāṃ tasmādeṣa śivaḥ smṛtaḥ || 9 ||
[Analyze grammar]

dahatyūrdhvaṃ sthito yacca prāṇotpattiḥ sthitiśca yat |
sthiraliṅgaśca yannityaṃ tasmātsthāṇuriti smṛtaḥ || 10 ||
[Analyze grammar]

yadasya bahudhā rūpaṃ bhūtaṃ bhavyaṃ bhavattathā |
sthāvaraṃ jaṅgamaṃ caiva bahurūpastataḥ smṛtaḥ || 11 ||
[Analyze grammar]

dhūmraṃ rūpaṃ ca yattasya dhūrjaṭītyata ucyate |
viśve devāśca yattasminviśvarūpastataḥ smṛtaḥ || 12 ||
[Analyze grammar]

sahasrākṣo'yutākṣo vā sarvatokṣimayo'pi vā |
cakṣuṣaḥ prabhavastejo nāstyanto'thāsya cakṣuṣām || 13 ||
[Analyze grammar]

sarvathā yatpaśūnpāti taiśca yadramate punaḥ |
teṣāmadhipatiryacca tasmātpaśupatiḥ smṛtaḥ || 14 ||
[Analyze grammar]

nityena brahmacaryeṇa liṅgamasya yadā sthitam |
mahayantyasya lokāśca maheśvara iti smṛtaḥ || 15 ||
[Analyze grammar]

vigrahaṃ pūjayedyo vai liṅgaṃ vāpi mahātmanaḥ |
liṅgaṃ pūjayitā nityaṃ mahatīṃ śriyamaśnute || 16 ||
[Analyze grammar]

ṛṣayaścāpi devāśca gandharvāpsarasastathā |
liṅgamevārcayanti sma yattadūrdhvaṃ samāsthitam || 17 ||
[Analyze grammar]

pūjyamāne tatastasminmodate sa maheśvaraḥ |
sukhaṃ dadāti prītātmā bhaktānāṃ bhaktavatsalaḥ || 18 ||
[Analyze grammar]

eṣa eva śmaśāneṣu devo vasati nityaśaḥ |
yajante taṃ janāstatra vīrasthānaniṣeviṇam || 19 ||
[Analyze grammar]

viṣamasthaḥ śarīreṣu sa mṛtyuḥ prāṇināmiha |
sa ca vāyuḥ śarīreṣu prāṇo'pānaḥ śarīriṇām || 20 ||
[Analyze grammar]

tasya ghorāṇi rūpāṇi dīptāni ca bahūni ca |
loke yānyasya pūjyante viprāstāni vidurbudhāḥ || 21 ||
[Analyze grammar]

nāmadheyāni vedeṣu bahūnyasya yathārthataḥ |
nirucyante mahattvācca vibhutvātkarmabhistathā || 22 ||
[Analyze grammar]

vede cāsya vidurviprāḥ śatarudrīyamuttamam |
vyāsādanantaraṃ yaccāpyupasthānaṃ mahātmanaḥ || 23 ||
[Analyze grammar]

pradātā sarvalokānāṃ viśvaṃ cāpyucyate mahat |
jyeṣṭhabhūtaṃ vadantyenaṃ brāhmaṇā ṛṣayo'pare || 24 ||
[Analyze grammar]

prathamo hyeṣa devānāṃ mukhādagnirajāyata |
grahairbahuvidhaiḥ prāṇānsaṃruddhānutsṛjatyapi || 25 ||
[Analyze grammar]

sa mocayati puṇyātmā śaraṇyaḥ śaraṇāgatān |
āyurārogyamaiśvaryaṃ vittaṃ kāmāṃśca puṣkalān || 26 ||
[Analyze grammar]

sa dadāti manuṣyebhyaḥ sa evākṣipate punaḥ |
śakrādiṣu ca deveṣu tasya caiśvaryamucyate || 27 ||
[Analyze grammar]

sa evābhyadhiko nityaṃ trailokyasya śubhāśubhe |
aiśvaryāccaiva kāmānāmīśvaraḥ punarucyate || 28 ||
[Analyze grammar]

maheśvaraśca lokānāṃ mahatāmīśvaraśca saḥ |
bahubhirvividhai rūpairviśvaṃ vyāptamidaṃ jagat |
tasya devasya yadvaktraṃ samudre vaḍavāmukham || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 146

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: