Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
brūhi brāhmaṇapūjāyāṃ vyuṣṭiṃ tvaṃ madhusūdana |
vettā tvamasya cārthasya veda tvāṃ hi pitāmahaḥ || 1 ||
[Analyze grammar]

vāsudeva uvāca |
śṛṇuṣvāvahito rājandvijānāṃ bharatarṣabha |
yathātattvena vadato guṇānme kurusattama || 2 ||
[Analyze grammar]

pradyumnaḥ paripapraccha brāhmaṇaiḥ parikopitaḥ |
kiṃ phalaṃ brāhmaṇeṣvasti pūjāyāṃ madhusūdana |
īśvarasya satastasya iha caiva paratra ca || 3 ||
[Analyze grammar]

sadā dvijātīnsaṃpūjya kiṃ phalaṃ tatra mānada |
etadbrūhi pitaḥ sarvaṃ sumahānsaṃśayo'tra me || 4 ||
[Analyze grammar]

ityuktavacanastena pradyumnena tadā tvaham |
pratyabruvaṃ mahārāja yattacchṛṇu samāhitaḥ || 5 ||
[Analyze grammar]

vyuṣṭiṃ brāhmaṇapūjāyāṃ raukmiṇeya nibodha me |
ete hi somarājāna īśvarāḥ sukhaduḥkhayoḥ || 6 ||
[Analyze grammar]

asmiṃlloke raukmiṇeya tathāmuṣmiṃśca putraka |
brāhmaṇapramukhaṃ saukhyaṃ na me'trāsti vicāraṇā || 7 ||
[Analyze grammar]

brāhmaṇapramukhaṃ vīryamāyuḥ kīrtiryaśo balam |
lokā lokeśvarāścaiva sarve brāhmaṇapūrvakāḥ || 8 ||
[Analyze grammar]

tatkathaṃ nādriyeyaṃ vai īśvaro'smīti putraka |
mā te manyurmahābāho bhavatvatra dvijānprati || 9 ||
[Analyze grammar]

brāhmaṇo hi mahadbhūtamasmiṃlloke paratra ca |
bhasma kuryurjagadidaṃ kruddhāḥ pratyakṣadarśinaḥ || 10 ||
[Analyze grammar]

anyānapi sṛjeyuśca lokāṃllokeśvarāṃstathā |
kathaṃ teṣu na varteya samyagjñānātsutejasaḥ || 11 ||
[Analyze grammar]

avasanmadgṛhe tāta brāhmaṇo haripiṅgalaḥ |
cīravāsā bilvadaṇḍī dīrghaśmaśrunakhādimān |
dīrghebhyaśca manuṣyebhyaḥ pramāṇādadhiko bhuvi || 12 ||
[Analyze grammar]

sa sma saṃcarate lokānye divyā ye ca mānuṣāḥ |
imā gāthā gāyamānaścatvareṣu sabhāsu ca || 13 ||
[Analyze grammar]

durvāsasaṃ vāsayetko brāhmaṇaṃ satkṛtaṃ gṛhe |
paribhāṣāṃ ca me śrutvā ko nu dadyātpratiśrayam |
yo māṃ kaścidvāsayeta na sa māṃ kopayediha || 14 ||
[Analyze grammar]

taṃ sma nādriyate kaścittato'haṃ tamavāsayam || 15 ||
[Analyze grammar]

sa sma bhuṅkte sahasrāṇāṃ bahūnāmannamekadā |
ekadā smālpakaṃ bhuṅkte na vaiti ca punargṛhān || 16 ||
[Analyze grammar]

akasmācca prahasati tathākasmātpraroditi |
na cāsya vayasā tulyaḥ pṛthivyāmabhavattadā || 17 ||
[Analyze grammar]

so'smadāvasathaṃ gatvā śayyāścāstaraṇāni ca |
kanyāścālaṃkṛtā dagdhvā tato vyapagataḥ svayam || 18 ||
[Analyze grammar]

atha māmabravīdbhūyaḥ sa muniḥ saṃśitavrataḥ |
kṛṣṇa pāyasamicchāmi bhoktumityeva satvaraḥ || 19 ||
[Analyze grammar]

sadaiva tu mayā tasya cittajñena gṛhe janaḥ |
sarvāṇyevānnapānāni bhakṣyāścoccāvacāstathā |
bhavantu satkṛtānīti pūrvameva pracoditaḥ || 20 ||
[Analyze grammar]

tato'haṃ jvalamānaṃ vai pāyasaṃ pratyavedayam |
tadbhuktvaiva tu sa kṣipraṃ tato vacanamabravīt |
kṣipramaṅgāni limpasva pāyaseneti sa sma ha || 21 ||
[Analyze grammar]

avimṛśyaiva ca tataḥ kṛtavānasmi tattathā |
tenocchiṣṭena gātrāṇi śiraścaivābhyamṛkṣayam || 22 ||
[Analyze grammar]

sa dadarśa tadābhyāśe mātaraṃ te śubhānanām |
tāmapi smayamānaḥ sa pāyasenābhyalepayat || 23 ||
[Analyze grammar]

muniḥ pāyasadigdhāṅgīṃ rathe tūrṇamayojayat |
tamāruhya rathaṃ caiva niryayau sa gṛhānmama || 24 ||
[Analyze grammar]

agnivarṇo jvalandhīmānsa dvijo rathadhuryavat |
pratodenātudadbālāṃ rukmiṇīṃ mama paśyataḥ || 25 ||
[Analyze grammar]

na ca me stokamapyāsīdduḥkhamīrṣyākṛtaṃ tadā |
tataḥ sa rājamārgeṇa mahatā niryayau bahiḥ || 26 ||
[Analyze grammar]

taddṛṣṭvā mahadāścaryaṃ dāśārhā jātamanyavaḥ |
tatrājalpanmithaḥ kecitsamābhāṣya parasparam || 27 ||
[Analyze grammar]

brāhmaṇā eva jāyerannānyo varṇaḥ kathaṃcana |
ko hyenaṃ rathamāsthāya jīvedanyaḥ pumāniha || 28 ||
[Analyze grammar]

āśīviṣaviṣaṃ tīkṣṇaṃ tatastīkṣṇataraṃ viṣam |
brahmāśīviṣadagdhasya nāsti kaściccikitsakaḥ || 29 ||
[Analyze grammar]

tasminvrajati durdharṣe prāskhaladrukmiṇī pathi |
tāṃ nāmarṣayata śrīmāṃstatastūrṇamacodayat || 30 ||
[Analyze grammar]

tataḥ paramasaṃkruddho rathātpraskandya sa dvijaḥ |
padātirutpathenaiva prādhāvaddakṣiṇāmukhaḥ || 31 ||
[Analyze grammar]

tamutpathena dhāvantamanvadhāvaṃ dvijottamam |
tathaiva pāyasādigdhaḥ prasīda bhagavanniti || 32 ||
[Analyze grammar]

tato vilokya tejasvī brāhmaṇo māmuvāca ha |
jitaḥ krodhastvayā kṛṣṇa prakṛtyaiva mahābhuja || 33 ||
[Analyze grammar]

na te'parādhamiha vai dṛṣṭavānasmi suvrata |
prīto'smi tava govinda vṛṇu kāmānyathepsitān |
prasannasya ca me tāta paśya vyuṣṭiryathāvidhā || 34 ||
[Analyze grammar]

yāvadeva manuṣyāṇāmanne bhāvo bhaviṣyati |
yathaivānne tathā teṣāṃ tvayi bhāvo bhaviṣyati || 35 ||
[Analyze grammar]

yāvacca puṇyā lokeṣu tvayi kīrtirbhaviṣyati |
triṣu lokeṣu tāvacca vaiśiṣṭyaṃ pratipatsyase |
supriyaḥ sarvalokasya bhaviṣyasi janārdana || 36 ||
[Analyze grammar]

yatte bhinnaṃ ca dagdhaṃ ca yacca kiṃcidvināśitam |
sarvaṃ tathaiva draṣṭāsi viśiṣṭaṃ vā janārdana || 37 ||
[Analyze grammar]

yāvadetatpraliptaṃ te gātreṣu madhusūdana |
ato mṛtyubhayaṃ nāsti yāvadicchā tavācyuta || 38 ||
[Analyze grammar]

na tu pādatale lipte kasmātte putrakādya vai |
naitanme priyamityeva sa māṃ prīto'bravīttadā |
ityukto'haṃ śarīraṃ svamapaśyaṃ śrīsamāyutam || 39 ||
[Analyze grammar]

rukmiṇīṃ cābravītprītaḥ sarvastrīṇāṃ varaṃ yaśaḥ |
kīrtiṃ cānuttamāṃ loke samavāpsyasi śobhane || 40 ||
[Analyze grammar]

na tvāṃ jarā vā rogo vā vaivarṇyaṃ cāpi bhāmini |
sprakṣyanti puṇyagandhā ca kṛṣṇamārādhayiṣyasi || 41 ||
[Analyze grammar]

ṣoḍaśānāṃ sahasrāṇāṃ vadhūnāṃ keśavasya ha |
variṣṭhā sahalokyā ca keśavasya bhaviṣyasi || 42 ||
[Analyze grammar]

tava mātaramityuktvā tato māṃ punarabravīt |
prasthitaḥ sumahātejā durvāsā vahnivajjvalan || 43 ||
[Analyze grammar]

eṣaiva te buddhirastu brāhmaṇānprati keśava |
ityuktvā sa tadā putra tatraivāntaradhīyata || 44 ||
[Analyze grammar]

tasminnantarhite cāhamupāṃśuvratamādiśam |
yatkiṃcidbrāhmaṇo brūyātsarvaṃ kuryāmiti prabho || 45 ||
[Analyze grammar]

etadvratamahaṃ kṛtvā mātrā te saha putraka |
tataḥ paramahṛṣṭātmā prāviśaṃ gṛhameva ca || 46 ||
[Analyze grammar]

praviṣṭamātraśca gṛhe sarvaṃ paśyāmi tannavam |
yadbhinnaṃ yacca vai dagdhaṃ tena vipreṇa putraka || 47 ||
[Analyze grammar]

tato'haṃ vismayaṃ prāptaḥ sarvaṃ dṛṣṭvā navaṃ dṛḍham |
apūjayaṃ ca manasā raukmiṇeya dvijaṃ tadā || 48 ||
[Analyze grammar]

ityahaṃ raukmiṇeyasya pṛcchato bharatarṣabha |
māhātmyaṃ dvijamukhyasya sarvamākhyātavāṃstadā || 49 ||
[Analyze grammar]

tathā tvamapi kaunteya brāhmaṇānsatataṃ prabho |
pūjayasva mahābhāgānvāgbhirdānaiśca nityadā || 50 ||
[Analyze grammar]

evaṃ vyuṣṭimahaṃ prāpto brāhmaṇānāṃ prasādajām |
yacca māmāha bhīṣmo'yaṃ tatsatyaṃ bharatarṣabha || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 144

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: