Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
tūṣṇīmāsīdarjunastu pavanastvabravītpunaḥ |
śṛṇu me brāhmaṇeṣveva mukhyaṃ karma janādhipa || 1 ||
[Analyze grammar]

madasyāsyamanuprāptā yadā sendrā divaukasaḥ |
tadeyaṃ cyavaneneha hṛtā teṣāṃ vasuṃdharā || 2 ||
[Analyze grammar]

ubhau lokau hṛtau matvā te devā duḥkhitābhavan |
śokārtāśca mahātmānaṃ brahmāṇaṃ śaraṇaṃ yayuḥ || 3 ||
[Analyze grammar]

devā ūcuḥ |
madāsyavyatiṣiktānāmasmākaṃ lokapūjita |
cyavanena hṛtā bhūmiḥ kapaiścāpi divaṃ prabho || 4 ||
[Analyze grammar]

brahmovāca |
gacchadhvaṃ śaraṇaṃ viprānāśu sendrā divaukasaḥ |
prasādya tānubhau lokāvavāpsyatha yathā purā || 5 ||
[Analyze grammar]

te yayuḥ śaraṇaṃ viprāṃsta ūcuḥ kāñjayāmahe |
ityuktāste dvijānprāhurjayateha kapāniti |
bhūgatānhi vijetāro vayamityeva pārthiva || 6 ||
[Analyze grammar]

tataḥ karma samārabdhaṃ brāhmaṇaiḥ kapanāśanam |
tacchrutvā preṣito dūto brāhmaṇebhyo dhanī kapaiḥ || 7 ||
[Analyze grammar]

sa ca tānbrāhmaṇānāha dhanī kapavaco yathā |
bhavadbhiḥ sadṛśāḥ sarve kapāḥ kimiha vartate || 8 ||
[Analyze grammar]

sarve vedavidaḥ prājñāḥ sarve ca kratuyājinaḥ |
sarve satyavratāścaiva sarve tulyā maharṣibhiḥ || 9 ||
[Analyze grammar]

śrīścaiva ramate teṣu dhārayanti śriyaṃ ca te |
vṛthā dārānna gacchanti vṛthāmāṃsaṃ na bhuñjate || 10 ||
[Analyze grammar]

dīptamagniṃ juhvati ca gurūṇāṃ vacane sthitāḥ |
sarve ca niyatātmāno bālānāṃ saṃvibhāginaḥ || 11 ||
[Analyze grammar]

upetya śakaṭairyānti na sevanti rajasvalām |
abhuktavatsu nāśnanti divā caiva na śerate || 12 ||
[Analyze grammar]

etaiścānyaiśca bahubhirguṇairyuktānkathaṃ kapān |
vijeṣyatha nivartadhvaṃ nivṛttānāṃ śubhaṃ hi vaḥ || 13 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
kapānvayaṃ vijeṣyāmo ye devāste vayaṃ smṛtāḥ |
tasmādvadhyāḥ kapāsmākaṃ dhaninyāhi yathāgatam || 14 ||
[Analyze grammar]

dhanī gatvā kapānāha na vo viprāḥ priyaṃkarāḥ |
gṛhītvāstrāṇyatho viprānkapāḥ sarve samādravan || 15 ||
[Analyze grammar]

samudagradhvajāndṛṣṭvā kapānsarve dvijātayaḥ |
vyasṛjañjvalitānagnīnkapānāṃ prāṇanāśanān || 16 ||
[Analyze grammar]

brahmasṛṣṭā havyabhujaḥ kapānbhuktvā sanātanāḥ |
nabhasīva yathābhrāṇi vyarājanta narādhipa |
praśaśaṃsurdvijāṃścaiva brahmāṇaṃ ca yaśasvinam || 17 ||
[Analyze grammar]

teṣāṃ tejastathā vīryaṃ devānāṃ vavṛdhe tataḥ |
avāpnuvaṃścāmaratvaṃ triṣu lokeṣu pūjitam || 18 ||
[Analyze grammar]

ityuktavacanaṃ vāyumarjunaḥ pratyabhāṣata |
pratipūjya mahābāho yattacchṛṇu narādhipa || 19 ||
[Analyze grammar]

jīvāmyahaṃ brāhmaṇārthe sarvathā satataṃ prabho |
brahmaṇe brāhmaṇebhyaśca praṇamāmi ca nityaśaḥ || 20 ||
[Analyze grammar]

dattātreyaprasādācca mayā prāptamidaṃ yaśaḥ |
loke ca paramā kīrtirdharmaśca carito mahān || 21 ||
[Analyze grammar]

aho brāhmaṇakarmāṇi yathā māruta tattvataḥ |
tvayā proktāni kārtsnyena śrutāni prayatena ha || 22 ||
[Analyze grammar]

vāyuruvāca |
brāhmaṇānkṣatradharmeṇa pālayasvendriyāṇi ca |
bhṛgubhyaste bhayaṃ ghoraṃ tattu kālādbhaviṣyati || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 142

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: