Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
ityuktastvarjunastūṣṇīmabhūdvāyustamabravīt |
śṛṇu me haihayaśreṣṭha karmātreḥ sumahātmanaḥ || 1 ||
[Analyze grammar]

ghore tamasyayudhyanta sahitā devadānavāḥ |
avidhyata śaraistatra svarbhānuḥ somabhāskarau || 2 ||
[Analyze grammar]

atha te tamasā grastā nihanyante sma dānavaiḥ |
devā nṛpatiśārdūla sahaiva balibhistadā || 3 ||
[Analyze grammar]

asurairvadhyamānāste kṣīṇaprāṇā divaukasaḥ |
apaśyanta tapasyantamatriṃ vipraṃ mahāvane || 4 ||
[Analyze grammar]

athainamabruvandevāḥ śāntakrodhaṃ jitendriyam |
asurairiṣubhirviddhau candrādityāvimāvubhau || 5 ||
[Analyze grammar]

vayaṃ vadhyāmahe cāpi śatrubhistamasāvṛte |
nādhigacchāma śāntiṃ ca bhayāttrāyasva naḥ prabho || 6 ||
[Analyze grammar]

kathaṃ rakṣāmi bhavataste'bruvaṃścandramā bhava |
timiraghnaśca savitā dasyuhā caiva no bhava || 7 ||
[Analyze grammar]

evamuktastadātristu tamonudabhavacchaśī |
apaśyatsaumyabhāvaṃ ca sūryasya pratidarśanam || 8 ||
[Analyze grammar]

dṛṣṭvā nātiprabhaṃ somaṃ tathā sūryaṃ ca pārthiva |
prakāśamakarodatristapasā svena saṃyuge || 9 ||
[Analyze grammar]

jagadvitimiraṃ cāpi pradīptamakarottadā |
vyajayacchatrusaṃghāṃśca devānāṃ svena tejasā || 10 ||
[Analyze grammar]

atriṇā dahyamānāṃstāndṛṣṭvā devā mahāsurān |
parākramaiste'pi tadā vyatyaghnannatrirakṣitāḥ || 11 ||
[Analyze grammar]

udbhāsitaśca savitā devāstrātā hatāsurāḥ |
atriṇā tvatha somatvaṃ kṛtamuttamatejasā || 12 ||
[Analyze grammar]

advitīyena muninā japatā carmavāsasā |
phalabhakṣeṇa rājarṣe paśya karmātriṇā kṛtam || 13 ||
[Analyze grammar]

tasyāpi vistareṇoktaṃ karmātreḥ sumahātmanaḥ |
bravīmyahaṃ brūhi vā tvamatritaḥ kṣatriyaṃ varam || 14 ||
[Analyze grammar]

ityuktastvarjunastūṣṇīmabhūdvāyustamabravīt |
śṛṇu rājanmahatkarma cyavanasya mahātmanaḥ || 15 ||
[Analyze grammar]

aśvinoḥ pratisaṃśrutya cyavanaḥ pākaśāsanam |
provāca sahitaṃ devaiḥ somapāvaśvinau kuru || 16 ||
[Analyze grammar]

indra uvāca |
asmābhirvarjitāvetau bhavetāṃ somapau katham |
devairna saṃmitāvetau tasmānmaivaṃ vadasva naḥ || 17 ||
[Analyze grammar]

aśvibhyāṃ saha necchāmaḥ pātuṃ somaṃ mahāvrata |
pibantvanye yathākāmaṃ nāhaṃ pātumihotsahe || 18 ||
[Analyze grammar]

cyavana uvāca |
na cetkariṣyasi vaco mayoktaṃ balasūdana |
mayā pramathitaḥ sadyaḥ somaṃ pāsyasi vai makhe || 19 ||
[Analyze grammar]

tataḥ karma samārabdhaṃ hitāya sahasāśvinoḥ |
cyavanena tato mantrairabhibhūtāḥ surābhavan || 20 ||
[Analyze grammar]

tattu karma samārabdhaṃ dṛṣṭvendraḥ krodhamūrchitaḥ |
udyamya vipulaṃ śailaṃ cyavanaṃ samupādravat |
tathā vajreṇa bhagavānamarṣākulalocanaḥ || 21 ||
[Analyze grammar]

tamāpatantaṃ dṛṣṭvaiva cyavanastapasānvitaḥ |
adbhiḥ siktvāstambhayattaṃ savajraṃ sahaparvatam || 22 ||
[Analyze grammar]

athendrasya mahāghoraṃ so'sṛjacchatrumeva ha |
madaṃ mantrāhutimayaṃ vyāditāsyaṃ mahāmuniḥ || 23 ||
[Analyze grammar]

tasya dantasahasraṃ tu babhūva śatayojanam |
dviyojanaśatāstasya daṃṣṭrāḥ paramadāruṇāḥ |
hanustasyābhavadbhūmāvekaścāsyāspṛśaddivam || 24 ||
[Analyze grammar]

jihvāmūle sthitāstasya sarve devāḥ savāsavāḥ |
timerāsyamanuprāptā yathā matsyā mahārṇave || 25 ||
[Analyze grammar]

te saṃmantrya tato devā madasyāsyagatāstadā |
abruvansahitāḥ śakraṃ praṇamāsmai dvijātaye |
aśvibhyāṃ saha somaṃ ca pibāmo vigatajvarāḥ || 26 ||
[Analyze grammar]

tataḥ sa praṇataḥ śakraścakāra cyavanasya tat |
cyavanaḥ kṛtavāṃstau cāpyaśvinau somapīthinau || 27 ||
[Analyze grammar]

tataḥ pratyāharatkarma madaṃ ca vyabhajanmuniḥ |
akṣeṣu mṛgayāyāṃ ca pāne strīṣu ca vīryavān || 28 ||
[Analyze grammar]

etairdoṣairnaro rājankṣayaṃ yāti na saṃśayaḥ |
tasmādetānnaro nityaṃ dūrataḥ parivarjayet || 29 ||
[Analyze grammar]

etatte cyavanasyāpi karma rājanprakīrtitam |
bravīmyahaṃ brūhi vā tvaṃ cyavanātkṣatriyaṃ varam || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 141

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: