Mahabharata [sanskrit]
699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944
The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).
Chapter 135
vaiśaṃpāyana uvāca |
śrutvā dharmānaśeṣeṇa pāvanāni ca sarvaśaḥ |
yudhiṣṭhiraḥ śāṃtanavaṃ punarevābhyabhāṣata || 1 ||
[Analyze grammar]
kimekaṃ daivataṃ loke kiṃ vāpyekaṃ parāyaṇam |
stuvantaḥ kaṃ kamarcantaḥ prāpnuyurmānavāḥ śubham || 2 ||
[Analyze grammar]
ko dharmaḥ sarvadharmāṇāṃ bhavataḥ paramo mataḥ |
kiṃ japanmucyate janturjanmasaṃsārabandhanāt || 3 ||
[Analyze grammar]
bhīṣma uvāca |
jagatprabhuṃ devadevamanantaṃ puruṣottamam |
stuvannāmasahasreṇa puruṣaḥ satatotthitaḥ || 4 ||
[Analyze grammar]
tameva cārcayannityaṃ bhaktyā puruṣamavyayam |
dhyāyanstuvannamasyaṃśca yajamānastameva ca || 5 ||
[Analyze grammar]
anādinidhanaṃ viṣṇuṃ sarvalokamaheśvaram |
lokādhyakṣaṃ stuvannityaṃ sarvaduḥkhātigo bhavet || 6 ||
[Analyze grammar]
brahmaṇyaṃ sarvadharmajñaṃ lokānāṃ kīrtivardhanam |
lokanāthaṃ mahadbhūtaṃ sarvabhūtabhavodbhavam || 7 ||
[Analyze grammar]
eṣa me sarvadharmāṇāṃ dharmo'dhikatamo mataḥ |
yadbhaktyā puṇḍarīkākṣaṃ stavairarcennaraḥ sadā || 8 ||
[Analyze grammar]
paramaṃ yo mahattejaḥ paramaṃ yo mahattapaḥ |
paramaṃ yo mahadbrahma paramaṃ yaḥ parāyaṇam || 9 ||
[Analyze grammar]
pavitrāṇāṃ pavitraṃ yo maṅgalānāṃ ca maṅgalam |
daivataṃ devatānāṃ ca bhūtānāṃ yo'vyayaḥ pitā || 10 ||
[Analyze grammar]
yataḥ sarvāṇi bhūtāni bhavantyādiyugāgame |
yasmiṃśca pralayaṃ yānti punareva yugakṣaye || 11 ||
[Analyze grammar]
tasya lokapradhānasya jagannāthasya bhūpate |
viṣṇornāmasahasraṃ me śṛṇu pāpabhayāpaham || 12 ||
[Analyze grammar]
yāni nāmāni gauṇāni vikhyātāni mahātmanaḥ |
ṛṣibhiḥ parigītāni tāni vakṣyāmi bhūtaye || 13 ||
[Analyze grammar]
viśvaṃ viṣṇurvaṣaṭkāro bhūtabhavyabhavatprabhuḥ |
bhūtakṛdbhūtabhṛdbhāvo bhūtātmā bhūtabhāvanaḥ || 14 ||
[Analyze grammar]
pūtātmā paramātmā ca muktānāṃ paramā gatiḥ |
avyayaḥ puruṣaḥ sākṣī kṣetrajño'kṣara eva ca || 15 ||
[Analyze grammar]
yogo yogavidāṃ netā pradhānapuruṣeśvaraḥ |
nārasiṃhavapuḥ śrīmānkeśavaḥ puruṣottamaḥ || 16 ||
[Analyze grammar]
sarvaḥ śarvaḥ śivaḥ sthāṇurbhūtādirnidhiravyayaḥ |
saṃbhavo bhāvano bhartā prabhavaḥ prabhurīśvaraḥ || 17 ||
[Analyze grammar]
svayaṃbhūḥ śaṃbhurādityaḥ puṣkarākṣo mahāsvanaḥ |
anādinidhano dhātā vidhātā dhāturuttamaḥ || 18 ||
[Analyze grammar]
aprameyo hṛṣīkeśaḥ padmanābho'maraprabhuḥ |
viśvakarmā manustvaṣṭā sthaviṣṭhaḥ sthaviro dhruvaḥ || 19 ||
[Analyze grammar]
agrāhyaḥ śāśvataḥ kṛṣṇo lohitākṣaḥ pratardanaḥ |
prabhūtastrikakubdhāma pavitraṃ maṅgalaṃ param || 20 ||
[Analyze grammar]
īśānaḥ prāṇadaḥ prāṇo jyeṣṭhaḥ śreṣṭhaḥ prajāpatiḥ |
hiraṇyagarbho bhūgarbho mādhavo madhusūdanaḥ || 21 ||
[Analyze grammar]
īśvaro vikramī dhanvī medhāvī vikramaḥ kramaḥ |
anuttamo durādharṣaḥ kṛtajñaḥ kṛtirātmavān || 22 ||
[Analyze grammar]
sureśaḥ śaraṇaṃ śarma viśvaretāḥ prajābhavaḥ |
ahaḥ saṃvatsaro vyālaḥ pratyayaḥ sarvadarśanaḥ || 23 ||
[Analyze grammar]
ajaḥ sarveśvaraḥ siddhaḥ siddhiḥ sarvādiracyutaḥ |
vṛṣākapirameyātmā sarvayogaviniḥsṛtaḥ || 24 ||
[Analyze grammar]
vasurvasumanāḥ satyaḥ samātmā saṃmitaḥ samaḥ |
amoghaḥ puṇḍarīkākṣo vṛṣakarmā vṛṣākṛtiḥ || 25 ||
[Analyze grammar]
rudro bahuśirā babhrurviśvayoniḥ śuciśravāḥ |
amṛtaḥ śāśvataḥ sthāṇurvarāroho mahātapāḥ || 26 ||
[Analyze grammar]
sarvagaḥ sarvavidbhānurviṣvakseno janārdanaḥ |
vedo vedavidavyaṅgo vedāṅgo vedavitkaviḥ || 27 ||
[Analyze grammar]
lokādhyakṣaḥ surādhyakṣo dharmādhyakṣaḥ kṛtākṛtaḥ |
caturātmā caturvyūhaścaturdaṃṣṭraścaturbhujaḥ || 28 ||
[Analyze grammar]
bhrājiṣṇurbhojanaṃ bhoktā sahiṣṇurjagadādijaḥ |
anagho vijayo jetā viśvayoniḥ punarvasuḥ || 29 ||
[Analyze grammar]
upendro vāmanaḥ prāṃśuramoghaḥ śucirūrjitaḥ |
atīndraḥ saṃgrahaḥ sargo dhṛtātmā niyamo yamaḥ || 30 ||
[Analyze grammar]
vedyo vaidyaḥ sadāyogī vīrahā mādhavo madhuḥ |
atīndriyo mahāmāyo mahotsāho mahābalaḥ || 31 ||
[Analyze grammar]
mahābuddhirmahāvīryo mahāśaktirmahādyutiḥ |
anirdeśyavapuḥ śrīmānameyātmā mahādridhṛk || 32 ||
[Analyze grammar]
maheṣvāso mahībhartā śrīnivāsaḥ satāṃ gatiḥ |
aniruddhaḥ surānando govindo govidāṃ patiḥ || 33 ||
[Analyze grammar]
marīcirdamano haṃsaḥ suparṇo bhujagottamaḥ |
hiraṇyanābhaḥ sutapāḥ padmanābhaḥ prajāpatiḥ || 34 ||
[Analyze grammar]
amṛtyuḥ sarvadṛksiṃhaḥ saṃdhātā saṃdhimānsthiraḥ |
ajo durmarṣaṇaḥ śāstā viśrutātmā surārihā || 35 ||
[Analyze grammar]
gururgurutamo dhāma satyaḥ satyaparākramaḥ |
nimiṣo'nimiṣaḥ sragvī vācaspatirudāradhīḥ || 36 ||
[Analyze grammar]
agraṇīrgrāmaṇīḥ śrīmānnyāyo netā samīraṇaḥ |
sahasramūrdhā viśvātmā sahasrākṣaḥ sahasrapāt || 37 ||
[Analyze grammar]
āvartano nivṛttātmā saṃvṛtaḥ saṃpramardanaḥ |
ahaḥ saṃvartako vahniranilo dharaṇīdharaḥ || 38 ||
[Analyze grammar]
suprasādaḥ prasannātmā viśvadhṛgviśvabhugvibhuḥ |
satkartā satkṛtaḥ sādhurjahnurnārāyaṇo naraḥ || 39 ||
[Analyze grammar]
asaṃkhyeyo'prameyātmā viśiṣṭaḥ śiṣṭakṛcchuciḥ |
siddhārthaḥ siddhasaṃkalpaḥ siddhidaḥ siddhisādhanaḥ || 40 ||
[Analyze grammar]
vṛṣāhī vṛṣabho viṣṇurvṛṣaparvā vṛṣodaraḥ |
vardhano vardhamānaśca viviktaḥ śrutisāgaraḥ || 41 ||
[Analyze grammar]
subhujo durdharo vāgmī mahendro vasudo vasuḥ |
naikarūpo bṛhadrūpaḥ śipiviṣṭaḥ prakāśanaḥ || 42 ||
[Analyze grammar]
ojastejo dyutidharaḥ prakāśātmā pratāpanaḥ |
ṛddhaḥ spaṣṭākṣaro mantraścandrāṃśurbhāskaradyutiḥ || 43 ||
[Analyze grammar]
amṛtāṃśūdbhavo bhānuḥ śaśabinduḥ sureśvaraḥ |
auṣadhaṃ jagataḥ setuḥ satyadharmaparākramaḥ || 44 ||
[Analyze grammar]
bhūtabhavyabhavannāthaḥ pavanaḥ pāvano'nilaḥ |
kāmahā kāmakṛtkāntaḥ kāmaḥ kāmapradaḥ prabhuḥ || 45 ||
[Analyze grammar]
yugādikṛdyugāvarto naikamāyo mahāśanaḥ |
adṛśyo vyaktarūpaśca sahasrajidanantajit || 46 ||
[Analyze grammar]
iṣṭo viśiṣṭaḥ śiṣṭeṣṭaḥ śikhaṇḍī nahuṣo vṛṣaḥ |
krodhahā krodhakṛtkartā viśvabāhurmahīdharaḥ || 47 ||
[Analyze grammar]
acyutaḥ prathitaḥ prāṇaḥ prāṇado vāsavānujaḥ |
apāṃ nidhiradhiṣṭhānamapramattaḥ pratiṣṭhitaḥ || 48 ||
[Analyze grammar]
skandaḥ skandadharo dhuryo varado vāyuvāhanaḥ |
vāsudevo bṛhadbhānurādidevaḥ puraṃdaraḥ || 49 ||
[Analyze grammar]
aśokastāraṇastāraḥ śūraḥ śaurirjaneśvaraḥ |
anukūlaḥ śatāvartaḥ padmī padmanibhekṣaṇaḥ || 50 ||
[Analyze grammar]
padmanābho'ravindākṣaḥ padmagarbhaḥ śarīrabhṛt |
maharddhirṛddho vṛddhātmā mahākṣo garuḍadhvajaḥ || 51 ||
[Analyze grammar]
atulaḥ śarabho bhīmaḥ samayajño havirhariḥ |
sarvalakṣaṇalakṣaṇyo lakṣmīvānsamitiṃjayaḥ || 52 ||
[Analyze grammar]
vikṣaro rohito mārgo heturdāmodaraḥ sahaḥ |
mahīdharo mahābhāgo vegavānamitāśanaḥ || 53 ||
[Analyze grammar]
udbhavaḥ kṣobhaṇo devaḥ śrīgarbhaḥ parameśvaraḥ |
karaṇaṃ kāraṇaṃ kartā vikartā gahano guhaḥ || 54 ||
[Analyze grammar]
vyavasāyo vyavasthānaḥ saṃsthānaḥ sthānado dhruvaḥ |
pararddhiḥ paramaḥ spaṣṭastuṣṭaḥ puṣṭaḥ śubhekṣaṇaḥ || 55 ||
[Analyze grammar]
rāmo virāmo virato mārgo neyo nayo'nayaḥ |
vīraḥ śaktimatāṃ śreṣṭho dharmo dharmaviduttamaḥ || 56 ||
[Analyze grammar]
vaikuṇṭhaḥ puruṣaḥ prāṇaḥ prāṇadaḥ praṇavaḥ pṛthuḥ |
hiraṇyagarbhaḥ śatrughno vyāpto vāyuradhokṣajaḥ || 57 ||
[Analyze grammar]
ṛtuḥ sudarśanaḥ kālaḥ parameṣṭhī parigrahaḥ |
ugraḥ saṃvatsaro dakṣo viśrāmo viśvadakṣiṇaḥ || 58 ||
[Analyze grammar]
vistāraḥ sthāvaraḥ sthāṇuḥ pramāṇaṃ bījamavyayam |
artho'nartho mahākośo mahābhogo mahādhanaḥ || 59 ||
[Analyze grammar]
anirviṇṇaḥ sthaviṣṭho bhūrdharmayūpo mahāmakhaḥ |
nakṣatranemirnakṣatrī kṣamaḥ kṣāmaḥ samīhanaḥ || 60 ||
[Analyze grammar]
yajña ijyo mahejyaśca kratuḥ satraṃ satāṃ gatiḥ |
sarvadarśī vimuktātmā sarvajño jñānamuttamam || 61 ||
[Analyze grammar]
suvrataḥ sumukhaḥ sūkṣmaḥ sughoṣaḥ sukhadaḥ suhṛt |
manoharo jitakrodho vīrabāhurvidāraṇaḥ || 62 ||
[Analyze grammar]
svāpanaḥ svavaśo vyāpī naikātmā naikakarmakṛt |
vatsaro vatsalo vatsī ratnagarbho dhaneśvaraḥ || 63 ||
[Analyze grammar]
dharmagubdharmakṛddharmī sadasatkṣaramakṣaram |
avijñātā sahasrāṃśurvidhātā kṛtalakṣaṇaḥ || 64 ||
[Analyze grammar]
gabhastinemiḥ sattvasthaḥ siṃho bhūtamaheśvaraḥ |
ādidevo mahādevo deveśo devabhṛdguruḥ || 65 ||
[Analyze grammar]
uttaro gopatirgoptā jñānagamyaḥ purātanaḥ |
śarīrabhūtabhṛdbhoktā kapīndro bhūridakṣiṇaḥ || 66 ||
[Analyze grammar]
somapo'mṛtapaḥ somaḥ purujitpurusattamaḥ |
vinayo jayaḥ satyasaṃdho dāśārhaḥ sātvatāṃ patiḥ || 67 ||
[Analyze grammar]
jīvo vinayitā sākṣī mukundo'mitavikramaḥ |
ambhonidhiranantātmā mahodadhiśayo'ntakaḥ || 68 ||
[Analyze grammar]
ajo mahārhaḥ svābhāvyo jitāmitraḥ pramodanaḥ |
ānando nandano nandaḥ satyadharmā trivikramaḥ || 69 ||
[Analyze grammar]
maharṣiḥ kapilācāryaḥ kṛtajño medinīpatiḥ |
tripadastridaśādhyakṣo mahāśṛṅgaḥ kṛtāntakṛt || 70 ||
[Analyze grammar]
mahāvarāho govindaḥ suṣeṇaḥ kanakāṅgadī |
guhyo gabhīro gahano guptaścakragadādharaḥ || 71 ||
[Analyze grammar]
vedhāḥ svāṅgo'jitaḥ kṛṣṇo dṛḍhaḥ saṃkarṣaṇo'cyutaḥ |
varuṇo vāruṇo vṛkṣaḥ puṣkarākṣo mahāmanāḥ || 72 ||
[Analyze grammar]
bhagavānbhagahā nandī vanamālī halāyudhaḥ |
ādityo jyotirādityaḥ sahiṣṇurgatisattamaḥ || 73 ||
[Analyze grammar]
sudhanvā khaṇḍaparaśurdāruṇo draviṇapradaḥ |
divaḥspṛksarvadṛgvyāso vācaspatirayonijaḥ || 74 ||
[Analyze grammar]
trisāmā sāmagaḥ sāma nirvāṇaṃ bheṣajaṃ bhiṣak |
saṃnyāsakṛcchamaḥ śānto niṣṭhā śāntiḥ parāyaṇam || 75 ||
[Analyze grammar]
śubhāṅgaḥ śāntidaḥ sraṣṭā kumudaḥ kuvaleśayaḥ |
gohito gopatirgoptā vṛṣabhākṣo vṛṣapriyaḥ || 76 ||
[Analyze grammar]
anivartī nivṛttātmā saṃkṣeptā kṣemakṛcchivaḥ |
śrīvatsavakṣāḥ śrīvāsaḥ śrīpatiḥ śrīmatāṃ varaḥ || 77 ||
[Analyze grammar]
śrīdaḥ śrīśaḥ śrīnivāsaḥ śrīnidhiḥ śrīvibhāvanaḥ |
śrīdharaḥ śrīkaraḥ śreyaḥ śrīmāṃllokatrayāśrayaḥ || 78 ||
[Analyze grammar]
svakṣaḥ svaṅgaḥ śatānando nandirjyotirgaṇeśvaraḥ |
vijitātmā vidheyātmā satkīrtiśchinnasaṃśayaḥ || 79 ||
[Analyze grammar]
udīrṇaḥ sarvataścakṣuranīśaḥ śāśvataḥ sthiraḥ |
bhūśayo bhūṣaṇo bhūtirviśokaḥ śokanāśanaḥ || 80 ||
[Analyze grammar]
arciṣmānarcitaḥ kumbho viśuddhātmā viśodhanaḥ |
aniruddho'pratirathaḥ pradyumno'mitavikramaḥ || 81 ||
[Analyze grammar]
kālaneminihā vīraḥ śūraḥ śaurirjaneśvaraḥ |
trilokātmā trilokeśaḥ keśavaḥ keśihā hariḥ || 82 ||
[Analyze grammar]
kāmadevaḥ kāmapālaḥ kāmī kāntaḥ kṛtāgamaḥ |
anirdeśyavapurviṣṇurvīro'nanto dhanaṃjayaḥ || 83 ||
[Analyze grammar]
brahmaṇyo brahmakṛdbrahmā brahma brahmavivardhanaḥ |
brahmavidbrāhmaṇo brahmī brahmajño brāhmaṇapriyaḥ || 84 ||
[Analyze grammar]
mahākramo mahākarmā mahātejā mahoragaḥ |
mahākraturmahāyajvā mahāyajño mahāhaviḥ || 85 ||
[Analyze grammar]
stavyaḥ stavapriyaḥ stotraṃ stutiḥ stotā raṇapriyaḥ |
pūrṇaḥ pūrayitā puṇyaḥ puṇyakīrtiranāmayaḥ || 86 ||
[Analyze grammar]
manojavastīrthakaro vasuretā vasupradaḥ |
vasuprado vāsudevo vasurvasumanā haviḥ || 87 ||
[Analyze grammar]
sadgatiḥ satkṛtiḥ sattā sadbhūtiḥ satparāyaṇaḥ |
śūraseno yaduśreṣṭhaḥ sannivāsaḥ suyāmunaḥ || 88 ||
[Analyze grammar]
bhūtāvāso vāsudevo sarvāsunilayo'nalaḥ |
darpahā darpado dṛpto durdharo'thāparājitaḥ || 89 ||
[Analyze grammar]
viśvamūrtirmahāmūrtirdīptamūrtiramūrtimān |
anekamūrtiravyaktaḥ śatamūrtiḥ śatānanaḥ || 90 ||
[Analyze grammar]
eko naikaḥ savaḥ kaḥ kiṃ yattatpadamanuttamam |
lokabandhurlokanātho mādhavo bhaktavatsalaḥ || 91 ||
[Analyze grammar]
suvarṇavarṇo hemāṅgo varāṅgaścandanāṅgadī |
vīrahā viṣamaḥ śūnyo ghṛtāśīracalaścalaḥ || 92 ||
[Analyze grammar]
amānī mānado mānyo lokasvāmī trilokadhṛk |
sumedhā medhajo dhanyaḥ satyamedhā dharādharaḥ || 93 ||
[Analyze grammar]
tejo vṛṣo dyutidharaḥ sarvaśastrabhṛtāṃ varaḥ |
pragraho nigraho'vyagro naikaśṛṅgo gadāgrajaḥ || 94 ||
[Analyze grammar]
caturmūrtiścaturbāhuścaturvyūhaścaturgatiḥ |
caturātmā caturbhāvaścaturvedavidekapāt || 95 ||
[Analyze grammar]
samāvarto nivṛttātmā durjayo duratikramaḥ |
durlabho durgamo durgo durāvāso durārihā || 96 ||
[Analyze grammar]
śubhāṅgo lokasāraṅgaḥ sutantustantuvardhanaḥ |
indrakarmā mahākarmā kṛtakarmā kṛtāgamaḥ || 97 ||
[Analyze grammar]
udbhavaḥ sundaraḥ sundo ratnanābhaḥ sulocanaḥ |
arko vājasanaḥ śṛṅgī jayantaḥ sarvavijjayī || 98 ||
[Analyze grammar]
suvarṇabindurakṣobhyaḥ sarvavāgīśvareśvaraḥ |
mahāhrado mahāgarto mahābhūto mahānidhiḥ || 99 ||
[Analyze grammar]
kumudaḥ kuṃdaraḥ kundaḥ parjanyaḥ pavano'nilaḥ |
amṛtāṃśo'mṛtavapuḥ sarvajñaḥ sarvatomukhaḥ || 100 ||
[Analyze grammar]
sulabhaḥ suvrataḥ siddhaḥ śatrujicchatrutāpanaḥ |
nyagrodhodumbaro'śvatthaścāṇūrāndhraniṣūdanaḥ || 101 ||
[Analyze grammar]
sahasrārciḥ saptajihvaḥ saptaidhāḥ saptavāhanaḥ |
amūrtiranagho'cintyo bhayakṛdbhayanāśanaḥ || 102 ||
[Analyze grammar]
aṇurbṛhatkṛśaḥ sthūlo guṇabhṛnnirguṇo mahān |
adhṛtaḥ svadhṛtaḥ svāsyaḥ prāgvaṃśo vaṃśavardhanaḥ || 103 ||
[Analyze grammar]
bhārabhṛtkathito yogī yogīśaḥ sarvakāmadaḥ |
āśramaḥ śramaṇaḥ kṣāmaḥ suparṇo vāyuvāhanaḥ || 104 ||
[Analyze grammar]
dhanurdharo dhanurvedo daṇḍo damayitā damaḥ |
aparājitaḥ sarvasaho niyantā niyamo yamaḥ || 105 ||
[Analyze grammar]
sattvavānsāttvikaḥ satyaḥ satyadharmaparāyaṇaḥ |
abhiprāyaḥ priyārho'rhaḥ priyakṛtprītivardhanaḥ || 106 ||
[Analyze grammar]
vihāyasagatirjyotiḥ surucirhutabhugvibhuḥ |
ravirvirocanaḥ sūryaḥ savitā ravilocanaḥ || 107 ||
[Analyze grammar]
ananto hutabhugbhoktā sukhado naikado'grajaḥ |
anirviṇṇaḥ sadāmarṣī lokādhiṣṭhānamadbhutam || 108 ||
[Analyze grammar]
sanātsanātanatamaḥ kapilaḥ kapiravyayaḥ |
svastidaḥ svastikṛtsvasti svastibhuksvastidakṣiṇaḥ || 109 ||
[Analyze grammar]
araudraḥ kuṇḍalī cakrī vikramyūrjitaśāsanaḥ |
śabdātigaḥ śabdasahaḥ śiśiraḥ śarvarīkaraḥ || 110 ||
[Analyze grammar]
akrūraḥ peśalo dakṣo dakṣiṇaḥ kṣamiṇāṃ varaḥ |
vidvattamo vītabhayaḥ puṇyaśravaṇakīrtanaḥ || 111 ||
[Analyze grammar]
uttāraṇo duṣkṛtihā puṇyo duḥsvapnanāśanaḥ |
vīrahā rakṣaṇaḥ santo jīvanaḥ paryavasthitaḥ || 112 ||
[Analyze grammar]
anantarūpo'nantaśrīrjitamanyurbhayāpahaḥ |
caturasro gabhīrātmā vidiśo vyādiśo diśaḥ || 113 ||
[Analyze grammar]
anādirbhūrbhuvo lakṣmīḥ suvīro rucirāṅgadaḥ |
janano janajanmādirbhīmo bhīmaparākramaḥ || 114 ||
[Analyze grammar]
ādhāranilayo dhātā puṣpahāsaḥ prajāgaraḥ |
ūrdhvagaḥ satpathācāraḥ prāṇadaḥ praṇavaḥ paṇaḥ || 115 ||
[Analyze grammar]
pramāṇaṃ prāṇanilayaḥ prāṇakṛtprāṇajīvanaḥ |
tattvaṃ tattvavidekātmā janmamṛtyujarātigaḥ || 116 ||
[Analyze grammar]
bhūrbhuvaḥ svastarustāraḥ savitā prapitāmahaḥ |
yajño yajñapatiryajvā yajñāṅgo yajñavāhanaḥ || 117 ||
[Analyze grammar]
yajñabhṛdyajñakṛdyajñī yajñabhugyajñasādhanaḥ |
yajñāntakṛdyajñaguhyamannamannāda eva ca || 118 ||
[Analyze grammar]
ātmayoniḥ svayaṃjāto vaikhānaḥ sāmagāyanaḥ |
devakīnandanaḥ sraṣṭā kṣitīśaḥ pāpanāśanaḥ || 119 ||
[Analyze grammar]
śaṅkhabhṛnnandakī cakrī śārṅgadhanvā gadādharaḥ |
rathāṅgapāṇirakṣobhyaḥ sarvapraharaṇāyudhaḥ || 120 ||
[Analyze grammar]
itīdaṃ kīrtanīyasya keśavasya mahātmanaḥ |
nāmnāṃ sahasraṃ divyānāmaśeṣeṇa prakīrtitam || 121 ||
[Analyze grammar]
ya idaṃ śṛṇuyānnityaṃ yaścāpi parikīrtayet |
nāśubhaṃ prāpnuyātkiṃcitso'mutreha ca mānavaḥ || 122 ||
[Analyze grammar]
vedāntago brāhmaṇaḥ syātkṣatriyo vijayī bhavet |
vaiśyo dhanasamṛddhaḥ syācchūdraḥ sukhamavāpnuyāt || 123 ||
[Analyze grammar]
dharmārthī prāpnuyāddharmamarthārthī cārthamāpnuyāt |
kāmānavāpnuyātkāmī prajārthī cāpnuyātprajāḥ || 124 ||
[Analyze grammar]
bhaktimānyaḥ sadotthāya śucistadgatamānasaḥ |
sahasraṃ vāsudevasya nāmnāmetatprakīrtayet || 125 ||
[Analyze grammar]
yaśaḥ prāpnoti vipulaṃ jñātiprādhānyameva ca |
acalāṃ śriyamāpnoti śreyaścāpnotyanuttamam || 126 ||
[Analyze grammar]
na bhayaṃ kvacidāpnoti vīryaṃ tejaśca vindati |
bhavatyarogo dyutimānbalarūpaguṇānvitaḥ || 127 ||
[Analyze grammar]
rogārto mucyate rogādbaddho mucyeta bandhanāt |
bhayānmucyeta bhītaśca mucyetāpanna āpadaḥ || 128 ||
[Analyze grammar]
durgāṇyatitaratyāśu puruṣaḥ puruṣottamam |
stuvannāmasahasreṇa nityaṃ bhaktisamanvitaḥ || 129 ||
[Analyze grammar]
vāsudevāśrayo martyo vāsudevaparāyaṇaḥ |
sarvapāpaviśuddhātmā yāti brahma sanātanam || 130 ||
[Analyze grammar]
na vāsudevabhaktānāmaśubhaṃ vidyate kvacit |
janmamṛtyujarāvyādhibhayaṃ vāpyupajāyate || 131 ||
[Analyze grammar]
imaṃ stavamadhīyānaḥ śraddhābhaktisamanvitaḥ |
yujyetātmasukhakṣāntiśrīdhṛtismṛtikīrtibhiḥ || 132 ||
[Analyze grammar]
na krodho na ca mātsaryaṃ na lobho nāśubhā matiḥ |
bhavanti kṛtapuṇyānāṃ bhaktānāṃ puruṣottame || 133 ||
[Analyze grammar]
dyauḥ sacandrārkanakṣatrā khaṃ diśo bhūrmahodadhiḥ |
vāsudevasya vīryeṇa vidhṛtāni mahātmanaḥ || 134 ||
[Analyze grammar]
sasurāsuragandharvaṃ sayakṣoragarākṣasam |
jagadvaśe vartatedaṃ kṛṣṇasya sacarācaram || 135 ||
[Analyze grammar]
indriyāṇi mano buddhiḥ sattvaṃ tejo balaṃ dhṛtiḥ |
vāsudevātmakānyāhuḥ kṣetraṃ kṣetrajña eva ca || 136 ||
[Analyze grammar]
sarvāgamānāmācāraḥ prathamaṃ parikalpyate |
ācāraprabhavo dharmo dharmasya prabhuracyutaḥ || 137 ||
[Analyze grammar]
ṛṣayaḥ pitaro devā mahābhūtāni dhātavaḥ |
jaṅgamājaṅgamaṃ cedaṃ jagannārāyaṇodbhavam || 138 ||
[Analyze grammar]
yogo jñānaṃ tathā sāṃkhyaṃ vidyāḥ śilpāni karma ca |
vedāḥ śāstrāṇi vijñānametatsarvaṃ janārdanāt || 139 ||
[Analyze grammar]
eko viṣṇurmahadbhūtaṃ pṛthagbhūtānyanekaśaḥ |
trīṃllokānvyāpya bhūtātmā bhuṅkte viśvabhugavyayaḥ || 140 ||
[Analyze grammar]
imaṃ stavaṃ bhagavato viṣṇorvyāsena kīrtitam |
paṭhedya icchetpuruṣaḥ śreyaḥ prāptuṃ sukhāni ca || 141 ||
[Analyze grammar]
viśveśvaramajaṃ devaṃ jagataḥ prabhavāpyayam |
bhajanti ye puṣkarākṣaṃ na te yānti parābhavam || 142 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 135
The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)
4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: 812150094X or 9788121500944;
Buy now!
The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)
ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;
Buy now!
The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)
6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]
Buy now!
Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)
7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.
Buy now!
The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)
3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]
Buy now!
Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)
14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]
Buy now!
Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)
1681 pages; [Publisher: Ramakrishna Math, Thrissur]
Buy now!