Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

maheśvara uvāca |
parāvarajñe dharmajñe tapovananivāsini |
sādhvi subhru sukeśānte himavatparvatātmaje || 1 ||
[Analyze grammar]

dakṣe śamadamopete nirmame dharmacāriṇi |
pṛcchāmi tvāṃ varārohe pṛṣṭā vada mamepsitam || 2 ||
[Analyze grammar]

sāvitrī brahmaṇaḥ sādhvī kauśikasya śacī satī |
mārtaṇḍajasya dhūmorṇā ṛddhirvaiśravaṇasya ca || 3 ||
[Analyze grammar]

varuṇasya tato gaurī sūryasya ca suvarcalā |
rohiṇī śaśinaḥ sādhvī svāhā caiva vibhāvasoḥ || 4 ||
[Analyze grammar]

aditiḥ kaśyapasyātha sarvāstāḥ patidevatāḥ |
pṛṣṭāścopāsitāścaiva tāstvayā devi nityaśaḥ || 5 ||
[Analyze grammar]

tena tvāṃ paripṛcchāmi dharmajñe dharmavādini |
strīdharmaṃ śrotumicchāmi tvayodāhṛtamāditaḥ || 6 ||
[Analyze grammar]

sahadharmacarī me tvaṃ samaśīlā samavratā |
samānasāravīryā ca tapastīvraṃ kṛtaṃ ca te |
tvayā hyukto viśeṣeṇa pramāṇatvamupaiṣyati || 7 ||
[Analyze grammar]

striyaścaiva viśeṣeṇa strījanasya gatiḥ sadā |
gaurgāṃ gacchati suśroṇi lokeṣveṣā sthitiḥ sadā || 8 ||
[Analyze grammar]

mama cārdhaṃ śarīrasya mama cārdhādviniḥsṛtā |
surakāryakarī ca tvaṃ lokasaṃtānakāriṇī || 9 ||
[Analyze grammar]

tava sarvaḥ suviditaḥ strīdharmaḥ śāśvataḥ śubhe |
tasmādaśeṣato brūhi strīdharmaṃ vistareṇa me || 10 ||
[Analyze grammar]

umovāca |
bhagavansarvabhūteśa bhūtabhavyabhavodbhava |
tvatprabhāvādiyaṃ deva vākcaiva pratibhāti me || 11 ||
[Analyze grammar]

imāstu nadyo deveśa sarvatīrthodakairyutāḥ |
upasparśanahetostvā samīpasthā upāsate || 12 ||
[Analyze grammar]

etābhiḥ saha saṃmantrya pravakṣyāmyanupūrvaśaḥ |
prabhavanyo'nahaṃvādī sa vai puruṣa ucyate || 13 ||
[Analyze grammar]

strī ca bhūteśa satataṃ striyamevānudhāvati |
mayā saṃmānitāścaiva bhaviṣyanti saridvarāḥ || 14 ||
[Analyze grammar]

eṣā sarasvatī puṇyā nadīnāmuttamā nadī |
prathamā sarvasaritāṃ nadī sāgaragāminī || 15 ||
[Analyze grammar]

vipāśā ca vitastā ca candrabhāgā irāvatī |
śatadrurdevikā sindhuḥ kauśikī gomatī tathā || 16 ||
[Analyze grammar]

tathā devanadī ceyaṃ sarvatīrthābhisaṃvṛtā |
gaganādgāṃ gatā devī gaṅgā sarvasaridvarā || 17 ||
[Analyze grammar]

ityuktvā devadevasya patnī dharmabhṛtāṃ varā |
smitapūrvamivābhāṣya sarvāstāḥ saritastadā || 18 ||
[Analyze grammar]

apṛcchaddevamahiṣī strīdharmaṃ dharmavatsalā |
strīdharmakuśalāstā vai gaṅgādyāḥ saritāṃ varāḥ || 19 ||
[Analyze grammar]

ayaṃ bhagavatā dattaḥ praśnaḥ strīdharmasaṃśritaḥ |
taṃ tu saṃmantrya yuṣmābhirvaktumicchāmi śaṃkare || 20 ||
[Analyze grammar]

na caikasādhyaṃ paśyāmi vijñānaṃ bhuvi kasyacit |
divi vā sāgaragamāstena vo mānayāmyaham || 21 ||
[Analyze grammar]

bhīṣma uvāca |
evaṃ sarvāḥ saricchreṣṭhāḥ pṛṣṭāḥ puṇyatamāḥ śivāḥ |
tato devanadī gaṅgā niyuktā pratipūjya tām || 22 ||
[Analyze grammar]

bahvībhirbuddhibhiḥ sphītā strīdharmajñā śucismitā |
śailarājasutāṃ devīṃ puṇyā pāpāpahāṃ śivām || 23 ||
[Analyze grammar]

buddhyā vinayasaṃpannā sarvajñānaviśāradā |
sasmitaṃ bahubuddhyāḍhyā gaṅgā vacanamabravīt || 24 ||
[Analyze grammar]

dhanyāḥ smo'nugṛhītāḥ smo devi dharmaparāyaṇā |
yā tvaṃ sarvajaganmānyā nadīrmānayase'naghe || 25 ||
[Analyze grammar]

prabhavanpṛcchate yo hi saṃmānayati vā punaḥ |
nūnaṃ janamaduṣṭātmā paṇḍitākhyāṃ sa gacchati || 26 ||
[Analyze grammar]

jñānavijñānasaṃpannānūhāpohaviśāradān |
pravaktṝnpṛcchate yo'nyānsa vai nā padamarcchati || 27 ||
[Analyze grammar]

anyathā bahubuddhyāḍhyo vākyaṃ vadati saṃsadi |
anyathaiva hyahaṃmānī durbalaṃ vadate vacaḥ || 28 ||
[Analyze grammar]

divyajñāne divi śreṣṭhe divyapuṇye sadotthite |
tvamevārhasi no devi strīdharmamanuśāsitum || 29 ||
[Analyze grammar]

bhīṣma uvāca |
tataḥ sārādhitā devī gaṅgayā bahubhirguṇaiḥ |
prāha sarvamaśeṣeṇa strīdharmaṃ surasundarī || 30 ||
[Analyze grammar]

strīdharmo māṃ prati yathā pratibhāti yathāvidhi |
tamahaṃ kīrtayiṣyāmi tathaiva prathito bhavet || 31 ||
[Analyze grammar]

strīdharmaḥ pūrva evāyaṃ vivāhe bandhubhiḥ kṛtaḥ |
sahadharmacarī bharturbhavatyagnisamīpataḥ || 32 ||
[Analyze grammar]

susvabhāvā suvacanā suvṛttā sukhadarśanā |
ananyacittā sumukhī bhartuḥ sā dharmacāriṇī || 33 ||
[Analyze grammar]

sā bhaveddharmaparamā sā bhaveddharmabhāginī |
devavatsatataṃ sādhvī yā bhartāraṃ prapaśyati || 34 ||
[Analyze grammar]

śuśrūṣāṃ paricāraṃ ca devavadyā karoti ca |
nānyabhāvā hyavimanāḥ suvratā sukhadarśanā || 35 ||
[Analyze grammar]

putravaktramivābhīkṣṇaṃ bharturvadanamīkṣate |
yā sādhvī niyatācārā sā bhaveddharmacāriṇī || 36 ||
[Analyze grammar]

śrutvā daṃpatidharmaṃ vai sahadharmakṛtaṃ śubham |
ananyacittā sumukhī bhartuḥ sā dharmacāriṇī || 37 ||
[Analyze grammar]

paruṣāṇyapi coktā yā dṛṣṭā vā krūracakṣuṣā |
suprasannamukhī bharturyā nārī sā pativratā || 38 ||
[Analyze grammar]

na candrasūryau na taruṃ puṃnāmno yā nirīkṣate |
bhartṛvarjaṃ varārohā sā bhaveddharmacāriṇī || 39 ||
[Analyze grammar]

daridraṃ vyādhitaṃ dīnamadhvanā parikarśitam |
patiṃ putramivopāste sā nārī dharmabhāginī || 40 ||
[Analyze grammar]

yā nārī prayatā dakṣā yā nārī putriṇī bhavet |
patipriyā patiprāṇā sā nārī dharmabhāginī || 41 ||
[Analyze grammar]

śuśrūṣāṃ paricaryāṃ ca karotyavimanāḥ sadā |
supratītā vinītā ca sā nārī dharmabhāginī || 42 ||
[Analyze grammar]

na kāmeṣu na bhogeṣu naiśvarye na sukhe tathā |
spṛhā yasyā yathā patyau sā nārī dharmabhāginī || 43 ||
[Analyze grammar]

kalyotthānaratā nityaṃ guruśuśrūṣaṇe ratā |
susaṃmṛṣṭakṣayā caiva gośakṛtkṛtalepanā || 44 ||
[Analyze grammar]

agnikāryaparā nityaṃ sadā puṣpabalipradā |
devatātithibhṛtyānāṃ nirupya patinā saha || 45 ||
[Analyze grammar]

śeṣānnamupabhuñjānā yathānyāyaṃ yathāvidhi |
tuṣṭapuṣṭajanā nityaṃ nārī dharmeṇa yujyate || 46 ||
[Analyze grammar]

śvaśrūśvaśurayoḥ pādau toṣayantī guṇānvitā |
mātāpitṛparā nityaṃ yā nārī sā tapodhanā || 47 ||
[Analyze grammar]

brāhmaṇāndurbalānāthāndīnāndhakṛpaṇāṃstathā |
bibhartyannena yā nārī sā pativratabhāginī || 48 ||
[Analyze grammar]

vrataṃ carati yā nityaṃ duścaraṃ laghusattvayā |
paticittā patihitā sā pativratabhāginī || 49 ||
[Analyze grammar]

puṇyametattapaścaiva svargaścaiṣa sanātanaḥ |
yā nārī bhartṛparamā bhavedbhartṛvratā śivā || 50 ||
[Analyze grammar]

patirhi devo nārīṇāṃ patirbandhuḥ patirgatiḥ |
patyā samā gatirnāsti daivataṃ vā yathā patiḥ || 51 ||
[Analyze grammar]

patiprasādaḥ svargo vā tulyo nāryā na vā bhavet |
ahaṃ svargaṃ na hīccheyaṃ tvayyaprīte maheśvara || 52 ||
[Analyze grammar]

yadyakāryamadharmaṃ vā yadi vā prāṇanāśanam |
patirbrūyāddaridro vā vyādhito vā kathaṃcana || 53 ||
[Analyze grammar]

āpanno ripusaṃstho vā brahmaśāpārdito'pi vā |
āpaddharmānanuprekṣya tatkāryamaviśaṅkayā || 54 ||
[Analyze grammar]

eṣa deva mayā proktaḥ strīdharmo vacanāttava |
yā tvevaṃbhāvinī nārī sā bhaveddharmabhāginī || 55 ||
[Analyze grammar]

bhīṣma uvāca |
ityuktaḥ sa tu deveśaḥ pratipūjya gireḥ sutām |
lokānvisarjayāmāsa sarvairanucaraiḥ saha || 56 ||
[Analyze grammar]

tato yayurbhūtagaṇāḥ saritaśca yathāgatam |
gandharvāpsarasaścaiva praṇamya śirasā bhavam || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 134

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: