Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
yathā jyeṣṭhaḥ kaniṣṭheṣu vartate bharatarṣabha |
kaniṣṭhāśca yathā jyeṣṭhe varteraṃstadbravīhi me || 1 ||
[Analyze grammar]

bhīṣma uvāca |
jyeṣṭhavattāta vartasva jyeṣṭho hi satataṃ bhavān |
gurorgarīyasī vṛttiryā cecchiṣyasya bhārata || 2 ||
[Analyze grammar]

na gurāvakṛtaprajñe śakyaṃ śiṣyeṇa vartitum |
gurorhi dīrghadarśitvaṃ yattacchiṣyasya bhārata || 3 ||
[Analyze grammar]

andhaḥ syādandhavelāyāṃ jaḍaḥ syādapi vā budhaḥ |
parihāreṇa tadbrūyādyasteṣāṃ syādvyatikramaḥ || 4 ||
[Analyze grammar]

pratyakṣaṃ bhinnahṛdayā bhedayeyuḥ kṛtaṃ narāḥ |
śriyābhitaptāḥ kaunteya bhedakāmāstathārayaḥ || 5 ||
[Analyze grammar]

jyeṣṭhaḥ kulaṃ vardhayati vināśayati vā punaḥ |
hanti sarvamapi jyeṣṭhaḥ kulaṃ yatrāvajāyate || 6 ||
[Analyze grammar]

atha yo vinikurvīta jyeṣṭho bhrātā yavīyasaḥ |
ajyeṣṭhaḥ syādabhāgaśca niyamyo rājabhiśca saḥ || 7 ||
[Analyze grammar]

nikṛtī hi naro lokānpāpāngacchatyasaṃśayam |
vidulasyeva tatpuṣpaṃ moghaṃ janayituḥ smṛtam || 8 ||
[Analyze grammar]

sarvānarthaḥ kule yatra jāyate pāpapūruṣaḥ |
akīrtiṃ janayatyeva kīrtimantardadhāti ca || 9 ||
[Analyze grammar]

sarve cāpi vikarmasthā bhāgaṃ nārhanti sodarāḥ |
nāpradāya kaniṣṭhebhyo jyeṣṭhaḥ kurvīta yautakam || 10 ||
[Analyze grammar]

anujaṃ hi piturdāyo jaṅghāśramaphalo'dhvagaḥ |
svayamīhitalabdhaṃ tu nākāmo dātumarhati || 11 ||
[Analyze grammar]

bhrātṝṇāmavibhaktānāmutthānamapi cetsaha |
na putrabhāgaṃ viṣamaṃ pitā dadyātkathaṃcana || 12 ||
[Analyze grammar]

na jyeṣṭhānavamanyeta duṣkṛtaḥ sukṛto'pi vā |
yadi strī yadyavarajaḥ śreyaḥ paśyettathācaret |
dharmaṃ hi śreya ityāhuriti dharmavido viduḥ || 13 ||
[Analyze grammar]

daśācāryānupādhyāya upādhyāyānpitā daśa |
daśa caiva pitṝnmātā sarvāṃ vā pṛthivīmapi || 14 ||
[Analyze grammar]

gauraveṇābhibhavati nāsti mātṛsamo guruḥ |
mātā garīyasī yacca tenaitāṃ manyate janaḥ || 15 ||
[Analyze grammar]

jyeṣṭho bhrātā pitṛsamo mṛte pitari bhārata |
sa hyeṣāṃ vṛttidātā syātsa caitānparipālayet || 16 ||
[Analyze grammar]

kaniṣṭhāstaṃ namasyeransarve chandānuvartinaḥ |
tameva copajīveranyathaiva pitaraṃ tathā || 17 ||
[Analyze grammar]

śarīrametau sṛjataḥ pitā mātā ca bhārata |
ācāryaśāstā yā jātiḥ sā satyā sājarāmarā || 18 ||
[Analyze grammar]

jyeṣṭhā mātṛsamā cāpi bhaginī bharatarṣabha |
bhrāturbhāryā ca tadvatsyādyasyā bālye stanaṃ pibet || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 108

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: