Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vasiṣṭha uvāca |
api cedaṃ purā rāma śrutaṃ me brahmadarśanam |
pitāmahasya yadvṛttaṃ brahmaṇaḥ paramātmanaḥ || 1 ||
[Analyze grammar]

devasya mahatastāta vāruṇīṃ bibhratastanum |
aiśvarye vāruṇe rāma rudrasyeśasya vai prabho || 2 ||
[Analyze grammar]

ājagmurmunayaḥ sarve devāścāgnipurogamāḥ |
yajñāṅgāni ca sarvāṇi vaṣaṭkāraśca mūrtimān || 3 ||
[Analyze grammar]

mūrtimanti ca sāmāni yajūṃṣi ca sahasraśaḥ |
ṛgvedaścāgamattatra padakramavibhūṣitaḥ || 4 ||
[Analyze grammar]

lakṣaṇāni svarāḥ stobhā niruktaṃ svarabhaktayaḥ |
oṃkāraścāvasannetre nigrahapragrahau tathā || 5 ||
[Analyze grammar]

vedāśca sopaniṣado vidyā sāvitryathāpi ca |
bhūtaṃ bhavyaṃ bhaviṣyacca dadhāra bhagavāñśivaḥ |
juhvaccātmanyathātmānaṃ svayameva tadā prabho || 6 ||
[Analyze grammar]

devapatnyaśca kanyāśca devānāṃ caiva mātaraḥ |
ājagmuḥ sahitāstatra tadā bhṛgukulodvaha || 7 ||
[Analyze grammar]

yajñaṃ paśupateḥ prītā varuṇasya mahātmanaḥ |
svayaṃbhuvastu tā dṛṣṭvā retaḥ samapatadbhuvi || 8 ||
[Analyze grammar]

tasya śukrasya niṣpandātpāṃsūnsaṃgṛhya bhūmitaḥ |
prāsyatpūṣā karābhyāṃ vai tasminneva hutāśane || 9 ||
[Analyze grammar]

tatastasminsaṃpravṛtte satre jvalitapāvake |
brahmaṇo juhvatastatra prādurbhāvo babhūva ha || 10 ||
[Analyze grammar]

skannamātraṃ ca tacchukraṃ sruveṇa pratigṛhya saḥ |
ājyavanmantravaccāpi so'juhodbhṛgunandana || 11 ||
[Analyze grammar]

tataḥ saṃjanayāmāsa bhūtagrāmaṃ sa vīryavān |
tatastu tejasastasmājjajñe lokeṣu taijasam || 12 ||
[Analyze grammar]

tamasastāmasā bhāvā vyāpi sattvaṃ tathobhayam |
saguṇastejaso nityaṃ tamasyākāśameva ca || 13 ||
[Analyze grammar]

sarvabhūteṣvatha tathā sattvaṃ tejastathā tamaḥ |
śukre hute'gnau tasmiṃstu prādurāsaṃstrayaḥ prabho || 14 ||
[Analyze grammar]

puruṣā vapuṣā yuktā yuktāḥ prasavajairguṇaiḥ |
bhṛgityeva bhṛguḥ pūrvamaṅgārebhyo'ṅgirābhavat || 15 ||
[Analyze grammar]

aṅgārasaṃśrayāccaiva kavirityaparo'bhavat |
saha jvālābhirutpanno bhṛgustasmādbhṛguḥ smṛtaḥ || 16 ||
[Analyze grammar]

marīcibhyo marīcistu mārīcaḥ kaśyapo hyabhūt |
aṅgārebhyo'ṅgirāstāta vālakhilyāḥ śiloccayāt |
atraivātreti ca vibho jātamatriṃ vadantyapi || 17 ||
[Analyze grammar]

tathā bhasmavyapohebhyo brahmarṣigaṇasaṃmitāḥ |
vaikhānasāḥ samutpannāstapaḥśrutaguṇepsavaḥ |
aśruto'sya samutpannāvaśvinau rūpasaṃmatau || 18 ||
[Analyze grammar]

śeṣāḥ prajānāṃ patayaḥ srotobhyastasya jajñire |
ṛṣayo lomakūpebhyaḥ svedācchando malātmakam || 19 ||
[Analyze grammar]

etasmātkāraṇādāhuragniṃ sarvāstu devatāḥ |
ṛṣayaḥ śrutasaṃpannā vedaprāmāṇyadarśanāt || 20 ||
[Analyze grammar]

yāni dārūṇi te māsā niryāsāḥ pakṣasaṃjñitāḥ |
ahorātrā muhūrtāstu pittaṃ jyotiśca vāruṇam || 21 ||
[Analyze grammar]

raudraṃ lohitamityāhurlohitātkanakaṃ smṛtam |
tanmaitramiti vijñeyaṃ dhūmācca vasavaḥ smṛtāḥ || 22 ||
[Analyze grammar]

arciṣo yāśca te rudrāstathādityā mahāprabhāḥ |
uddiṣṭāste tathāṅgārā ye dhiṣṇyeṣu divi sthitāḥ || 23 ||
[Analyze grammar]

ādināthaśca lokasya tatparaṃ brahma taddhruvam |
sarvakāmadamityāhustatra havyamudāvahat || 24 ||
[Analyze grammar]

tato'bravīnmahādevo varuṇaḥ paramātmakaḥ |
mama satramidaṃ divyamahaṃ gṛhapatistviha || 25 ||
[Analyze grammar]

trīṇi pūrvāṇyapatyāni mama tāni na saṃśayaḥ |
iti jānīta khagamā mama yajñaphalaṃ hi tat || 26 ||
[Analyze grammar]

agniruvāca |
madaṅgebhyaḥ prasūtāni madāśrayakṛtāni ca |
mamaiva tānyapatyāni varuṇo hyavaśātmakaḥ || 27 ||
[Analyze grammar]

athābravīllokagururbrahmā lokapitāmahaḥ |
mamaiva tānyapatyāni mama śukraṃ hutaṃ hi tat || 28 ||
[Analyze grammar]

ahaṃ vaktā ca mantrasya hotā śukrasya caiva ha |
yasya bījaṃ phalaṃ tasya śukraṃ cetkāraṇaṃ matam || 29 ||
[Analyze grammar]

tato'bruvandevagaṇāḥ pitāmahamupetya vai |
kṛtāñjalipuṭāḥ sarve śirobhirabhivandya ca || 30 ||
[Analyze grammar]

vayaṃ ca bhagavansarve jagacca sacarācaram |
tavaiva prasavāḥ sarve tasmādagnirvibhāvasuḥ |
varuṇaśceśvaro devo labhatāṃ kāmamīpsitam || 31 ||
[Analyze grammar]

nisargādvaruṇaścāpi brahmaṇo yādasāṃ patiḥ |
jagrāha vai bhṛguṃ pūrvamapatyaṃ sūryavarcasam || 32 ||
[Analyze grammar]

īśvaro'ṅgirasaṃ cāgnerapatyārthe'bhyakalpayat |
pitāmahastvapatyaṃ vai kaviṃ jagrāha tattvavit || 33 ||
[Analyze grammar]

tadā sa vāruṇaḥ khyāto bhṛguḥ prasavakarmakṛt |
āgneyastvaṅgirāḥ śrīmānkavirbrāhmo mahāyaśāḥ |
bhārgavāṅgirasau loke lokasaṃtānalakṣaṇau || 34 ||
[Analyze grammar]

ete vipravarāḥ sarve prajānāṃ patayastrayaḥ |
sarvaṃ saṃtānameteṣāmidamityupadhāraya || 35 ||
[Analyze grammar]

bhṛgostu putrāstatrāsansapta tulyā bhṛgorguṇaiḥ |
cyavano vajraśīrṣaśca śuciraurvastathaiva ca || 36 ||
[Analyze grammar]

śukro vareṇyaśca vibhuḥ savanaśceti sapta te |
bhārgavā vāruṇāḥ sarve yeṣāṃ vaṃśe bhavānapi || 37 ||
[Analyze grammar]

aṣṭau cāṅgirasaḥ putrā vāruṇāste'pyudāhṛtāḥ |
bṛhaspatirutathyaśca vayasyaḥ śāntireva ca || 38 ||
[Analyze grammar]

ghoro virūpaḥ saṃvartaḥ sudhanvā cāṣṭamaḥ smṛtaḥ |
ete'ṣṭāvagnijāḥ sarve jñānaniṣṭhā nirāmayāḥ || 39 ||
[Analyze grammar]

brāhmaṇasya kaveḥ putrā vāruṇāste'pyudāhṛtāḥ |
aṣṭau prasavajairyuktā guṇairbrahmavidaḥ śubhāḥ || 40 ||
[Analyze grammar]

kaviḥ kāvyaśca viṣṇuśca buddhimānuśanāstathā |
bhṛguśca virajāścaiva kāśī cograśca dharmavit || 41 ||
[Analyze grammar]

aṣṭau kavisutā hyete sarvamebhirjagattatam |
prajāpataya ete hi prajānāṃ yairimāḥ prajāḥ || 42 ||
[Analyze grammar]

evamaṅgirasaścaiva kaveśca prasavānvayaiḥ |
bhṛgośca bhṛguśārdūla vaṃśajaiḥ satataṃ jagat || 43 ||
[Analyze grammar]

varuṇaścādito vipra jagrāha prabhurīśvaraḥ |
kaviṃ tāta bhṛguṃ caiva tasmāttau vāruṇau smṛtau || 44 ||
[Analyze grammar]

jagrāhāṅgirasaṃ devaḥ śikhī tasmāddhutāśanaḥ |
tasmādaṅgiraso jñeyāḥ sarva eva tadanvayāḥ || 45 ||
[Analyze grammar]

brahmā pitāmahaḥ pūrvaṃ devatābhiḥ prasāditaḥ |
ime naḥ saṃtariṣyanti prajābhirjagadīśvarāḥ || 46 ||
[Analyze grammar]

sarve prajānāṃ patayaḥ sarve cātitapasvinaḥ |
tvatprasādādimaṃ lokaṃ tārayiṣyanti śāśvatam || 47 ||
[Analyze grammar]

tathaiva vaṃśakartārastava tejovivardhanāḥ |
bhaveyurvedaviduṣaḥ sarve vākpatayastathā || 48 ||
[Analyze grammar]

devapakṣadharāḥ saumyāḥ prājāpatyā maharṣayaḥ |
āpnuvanti tapaścaiva brahmacaryaṃ paraṃ tathā || 49 ||
[Analyze grammar]

sarve hi vayamete ca tavaiva prasavaḥ prabho |
devānāṃ brāhmaṇānāṃ ca tvaṃ hi kartā pitāmaha || 50 ||
[Analyze grammar]

marīcimāditaḥ kṛtvā sarve caivātha bhārgavāḥ |
apatyānīti saṃprekṣya kṣamayāma pitāmaha || 51 ||
[Analyze grammar]

te tvanenaiva rūpeṇa prajaniṣyanti vai prajāḥ |
sthāpayiṣyanti cātmānaṃ yugādinidhane tathā || 52 ||
[Analyze grammar]

evametatpurā vṛttaṃ tasya yajñe mahātmanaḥ |
devaśreṣṭhasya lokādau vāruṇīṃ bibhratastanum || 53 ||
[Analyze grammar]

agnirbrahmā paśupatiḥ śarvo rudraḥ prajāpatiḥ |
agnerapatyametadvai suvarṇamiti dhāraṇā || 54 ||
[Analyze grammar]

agnyabhāve ca kurvanti vahnisthāneṣu kāñcanam |
jāmadagnya pramāṇajñā vedaśrutinidarśanāt || 55 ||
[Analyze grammar]

kuśastambe juhotyagniṃ suvarṇaṃ tatra saṃsthitam |
hute prītikarīmṛddhiṃ bhagavāṃstatra manyate || 56 ||
[Analyze grammar]

tasmādagniparāḥ sarvā devatā iti śuśruma |
brahmaṇo hi prasūto'gniragnerapi ca kāñcanam || 57 ||
[Analyze grammar]

tasmādye vai prayacchanti suvarṇaṃ dharmadarśinaḥ |
devatāste prayacchanti samastā iti naḥ śrutam || 58 ||
[Analyze grammar]

tasya cātamaso lokā gacchataḥ paramāṃ gatim |
svarloke rājarājyena so'bhiṣicyeta bhārgava || 59 ||
[Analyze grammar]

ādityodayane prāpte vidhimantrapuraskṛtam |
dadāti kāñcanaṃ yo vai duḥsvapnaṃ pratihanti saḥ || 60 ||
[Analyze grammar]

dadātyuditamātre yastasya pāpmā vidhūyate |
madhyāhne dadato rukmaṃ hanti pāpamanāgatam || 61 ||
[Analyze grammar]

dadāti paścimāṃ saṃdhyāṃ yaḥ suvarṇaṃ dhṛtavrataḥ |
brahmavāyvagnisomānāṃ sālokyamupayāti saḥ || 62 ||
[Analyze grammar]

sendreṣu caiva lokeṣu pratiṣṭhāṃ prāpnute śubhām |
iha loke yaśaḥ prāpya śāntapāpmā pramodate || 63 ||
[Analyze grammar]

tataḥ saṃpadyate'nyeṣu lokeṣvapratimaḥ sadā |
anāvṛtagatiścaiva kāmacārī bhavatyuta || 64 ||
[Analyze grammar]

na ca kṣarati tebhyaḥ sa śaśvaccaivāpnute mahat |
suvarṇamakṣayaṃ dattvā lokānāpnoti puṣkalān || 65 ||
[Analyze grammar]

yastu saṃjanayitvāgnimādityodayanaṃ prati |
dadyādvai vratamuddiśya sarvānkāmānsamaśnute || 66 ||
[Analyze grammar]

agnirityeva tatprāhuḥ pradānaṃ vai sukhāvaham |
yatheṣṭaguṇasaṃpannaṃ pravartakamiti smṛtam || 67 ||
[Analyze grammar]

bhīṣma uvāca |
ityuktaḥ sa vasiṣṭhena jāmadagnyaḥ pratāpavān |
dadau suvarṇaṃ viprebhyo vyamucyata ca kilbiṣāt || 68 ||
[Analyze grammar]

etatte sarvamākhyātaṃ suvarṇasya mahīpate |
pradānasya phalaṃ caiva janma cāgnyamanuttamam || 69 ||
[Analyze grammar]

tasmāttvamapi viprebhyaḥ prayaccha kanakaṃ bahu |
dadatsuvarṇaṃ nṛpate kilbiṣādvipramokṣyasi || 70 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 85

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: