Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
atraiva kīrtyate sadbhirbrāhmaṇasvābhimarśane |
nṛgeṇa sumahatkṛcchraṃ yadavāptaṃ kurūdvaha || 1 ||
[Analyze grammar]

niviśantyāṃ purā pārtha dvāravatyāmiti śrutiḥ |
adṛśyata mahākūpastṛṇavīrutsamāvṛtaḥ || 2 ||
[Analyze grammar]

prayatnaṃ tatra kurvāṇāstasmātkūpājjalārthinaḥ |
śrameṇa mahatā yuktāstasmiṃstoye susaṃvṛte || 3 ||
[Analyze grammar]

dadṛśuste mahākāyaṃ kṛkalāsamavasthitam |
tasya coddharaṇe yatnamakurvaṃste sahasraśaḥ || 4 ||
[Analyze grammar]

pragrahaiścarmapaṭṭaiśca taṃ baddhvā parvatopamam |
nāśaknuvansamuddhartuṃ tato jagmurjanārdanam || 5 ||
[Analyze grammar]

khamāvṛtyodapānasya kṛkalāsaḥ sthito mahān |
tasya nāsti samuddhartetyatha kṛṣṇe nyavedayan || 6 ||
[Analyze grammar]

sa vāsudevena samuddhṛtaśca pṛṣṭaśca kāmānnijagāda rājā |
nṛgastadātmānamatho nyavedayatpurātanaṃ yajñasahasrayājinam || 7 ||
[Analyze grammar]

tathā bruvāṇaṃ tu tamāha mādhavaḥ śubhaṃ tvayā karma kṛtaṃ na pāpakam |
kathaṃ bhavāndurgatimīdṛśīṃ gato narendra tadbrūhi kimetadīdṛśam || 8 ||
[Analyze grammar]

śataṃ sahasrāṇi śataṃ gavāṃ punaḥ punaḥ śatānyaṣṭa śatāyutāni |
tvayā purā dattamitīha śuśruma nṛpa dvijebhyaḥ kva nu tadgataṃ tava || 9 ||
[Analyze grammar]

nṛgastato'bravītkṛṣṇaṃ brāhmaṇasyāgnihotriṇaḥ |
proṣitasya paribhraṣṭā gaurekā mama godhane || 10 ||
[Analyze grammar]

gavāṃ sahasre saṃkhyātā tadā sā paśupairmama |
sā brāhmaṇāya me dattā pretyārthamabhikāṅkṣatā || 11 ||
[Analyze grammar]

apaśyatparimārgaṃśca tāṃ yāṃ paragṛhe dvijaḥ |
mameyamiti covāca brāhmaṇo yasya sābhavat || 12 ||
[Analyze grammar]

tāvubhau samanuprāptau vivadantau bhṛśajvarau |
bhavāndātā bhavānhartetyatha tau māṃ tadocatuḥ || 13 ||
[Analyze grammar]

śatena śatasaṃkhyena gavāṃ vinimayena vai |
yāce pratigrahītāraṃ sa tu māmabravīdidam || 14 ||
[Analyze grammar]

deśakālopasaṃpannā dogdhrī kṣāntātivatsalā |
svādukṣīrapradā dhanyā mama nityaṃ niveśane || 15 ||
[Analyze grammar]

kṛśaṃ ca bharate yā gaurmama putramapastanam |
na sā śakyā mayā hātumityuktvā sa jagāma ha || 16 ||
[Analyze grammar]

tatastamaparaṃ vipraṃ yāce vinimayena vai |
gavāṃ śatasahasraṃ vai tatkṛte gṛhyatāmiti || 17 ||
[Analyze grammar]

brāhmaṇa uvāca |
na rājñāṃ pratigṛhṇāmi śakto'haṃ svasya mārgaṇe |
saiva gaurdīyatāṃ śīghraṃ mameti madhusūdana || 18 ||
[Analyze grammar]

rukmamaśvāṃśca dadato rajataṃ syandanāṃstathā |
na jagrāha yayau cāpi tadā sa brāhmaṇarṣabhaḥ || 19 ||
[Analyze grammar]

etasminneva kāle tu coditaḥ kāladharmaṇā |
pitṛlokamahaṃ prāpya dharmarājamupāgamam || 20 ||
[Analyze grammar]

yamastu pūjayitvā māṃ tato vacanamabravīt |
nāntaḥ saṃkhyāyate rājaṃstava puṇyasya karmaṇaḥ || 21 ||
[Analyze grammar]

asti caiva kṛtaṃ pāpamajñānāttadapi tvayā |
carasva pāpaṃ paścādvā pūrvaṃ vā tvaṃ yathecchasi || 22 ||
[Analyze grammar]

rakṣitāsmīti coktaṃ te pratijñā cānṛtā tava |
brāhmaṇasvasya cādānaṃ trividhaste vyatikramaḥ || 23 ||
[Analyze grammar]

pūrvaṃ kṛcchraṃ cariṣye'haṃ paścācchubhamiti prabho |
dharmarājaṃ bruvannevaṃ patito'smi mahītale || 24 ||
[Analyze grammar]

aśrauṣaṃ pracyutaścāhaṃ yamasyoccaiḥ prabhāṣataḥ |
vāsudevaḥ samuddhartā bhavitā te janārdanaḥ || 25 ||
[Analyze grammar]

pūrṇe varṣasahasrānte kṣīṇe karmaṇi duṣkṛte |
prāpsyase śāśvatāṃllokāñjitānsvenaiva karmaṇā || 26 ||
[Analyze grammar]

kūpe''tmānamadhaḥśīrṣamapaśyaṃ patitaṃ ca ha |
tiryagyonimanuprāptaṃ na tu māmajahātsmṛtiḥ || 27 ||
[Analyze grammar]

tvayā tu tārito'smyadya kimanyatra tapobalāt |
anujānīhi māṃ kṛṣṇa gaccheyaṃ divamadya vai || 28 ||
[Analyze grammar]

anujñātaḥ sa kṛṣṇena namaskṛtya janārdanam |
vimānaṃ divyamāsthāya yayau divamariṃdama || 29 ||
[Analyze grammar]

tatastasmindivaṃ prāpte nṛge bharatasattama |
vāsudeva imaṃ ślokaṃ jagāda kurunandana || 30 ||
[Analyze grammar]

brāhmaṇasvaṃ na hartavyaṃ puruṣeṇa vijānatā |
brāhmaṇasvaṃ hṛtaṃ hanti nṛgaṃ brāhmaṇagauriva || 31 ||
[Analyze grammar]

satāṃ samāgamaḥ sadbhirnāphalaḥ pārtha vidyate |
vimuktaṃ narakātpaśya nṛgaṃ sādhusamāgamāt || 32 ||
[Analyze grammar]

pradānaṃ phalavattatra drohastatra tathāphalaḥ |
apacāraṃ gavāṃ tasmādvarjayeta yudhiṣṭhira || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 69

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: