Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
tasminnantarhite vipre rājā kimakarottadā |
bhāryā cāsya mahābhāgā tanme brūhi pitāmaha || 1 ||
[Analyze grammar]

bhīṣma uvāca |
adṛṣṭvā sa mahīpālastamṛṣiṃ saha bhāryayā |
pariśrānto nivavṛte vrīḍito naṣṭacetanaḥ || 2 ||
[Analyze grammar]

sa praviśya purīṃ dīno nābhyabhāṣata kiṃcana |
tadeva cintayāmāsa cyavanasya viceṣṭitam || 3 ||
[Analyze grammar]

atha śūnyena manasā praviveśa gṛhaṃ nṛpaḥ |
dadarśa śayane tasmiñśayānaṃ bhṛgunandanam || 4 ||
[Analyze grammar]

vismitau tau tu dṛṣṭvā taṃ tadāścaryaṃ vicintya ca |
darśanāttasya ca munerviśrāntau saṃbabhūvatuḥ || 5 ||
[Analyze grammar]

yathāsthānaṃ tu tau sthitvā bhūyastaṃ saṃvavāhatuḥ |
athāpareṇa pārśvena suṣvāpa sa mahāmuniḥ || 6 ||
[Analyze grammar]

tenaiva ca sa kālena pratyabudhyata vīryavān |
na ca tau cakratuḥ kiṃcidvikāraṃ bhayaśaṅkitau || 7 ||
[Analyze grammar]

pratibuddhastu sa munistau provāca viśāṃ pate |
tailābhyaṅgo dīyatāṃ me snāsye'hamiti bhārata || 8 ||
[Analyze grammar]

tatheti tau pratiśrutya kṣudhitau śramakarśitau |
śatapākena tailena mahārheṇopatasthatuḥ || 9 ||
[Analyze grammar]

tataḥ sukhāsīnamṛṣiṃ vāgyatau saṃvavāhatuḥ |
na ca paryāptamityāha bhārgavaḥ sumahātapāḥ || 10 ||
[Analyze grammar]

yadā tau nirvikārau tu lakṣayāmāsa bhārgavaḥ |
tata utthāya sahasā snānaśālāṃ viveśa ha |
kḷptameva tu tatrāsītsnānīyaṃ pārthivocitam || 11 ||
[Analyze grammar]

asatkṛtya tu tatsarvaṃ tatraivāntaradhīyata |
sa muniḥ punarevātha nṛpateḥ paśyatastadā |
nāsūyāṃ cakratustau ca daṃpatī bharatarṣabha || 12 ||
[Analyze grammar]

atha snātaḥ sa bhagavānsiṃhāsanagataḥ prabhuḥ |
darśayāmāsa kuśikaṃ sabhāryaṃ bhṛgunandanaḥ || 13 ||
[Analyze grammar]

saṃhṛṣṭavadano rājā sabhāryaḥ kuśiko munim |
siddhamannamiti prahvo nirvikāro nyavedayat || 14 ||
[Analyze grammar]

ānīyatāmiti munistaṃ covāca narādhipam |
rājā ca samupājahre tadannaṃ saha bhāryayā || 15 ||
[Analyze grammar]

māṃsaprakārānvividhāñśākāni vividhāni ca |
vesavāravikārāṃśca pānakāni laghūni ca || 16 ||
[Analyze grammar]

rasālāpūpakāṃścitrānmodakānatha ṣāḍavān |
rasānnānāprakārāṃśca vanyaṃ ca munibhojanam || 17 ||
[Analyze grammar]

phalāni ca vicitrāṇi tathā bhojyāni bhūriśaḥ |
badareṅgudakāśmaryabhallātakavaṭāni ca || 18 ||
[Analyze grammar]

gṛhasthānāṃ ca yadbhojyaṃ yaccāpi vanavāsinām |
sarvamāhārayāmāsa rājā śāpabhayānmuneḥ || 19 ||
[Analyze grammar]

atha sarvamupanyastamagrataścyavanasya tat |
tataḥ sarvaṃ samānīya tacca śayyāsanaṃ muniḥ || 20 ||
[Analyze grammar]

vastraiḥ śubhairavacchādya bhojanopaskaraiḥ saha |
sarvamādīpayāmāsa cyavano bhṛgunandanaḥ || 21 ||
[Analyze grammar]

na ca tau cakratuḥ kopaṃ daṃpatī sumahāvratau |
tayoḥ saṃprekṣatoreva punarantarhito'bhavat || 22 ||
[Analyze grammar]

tatraiva ca sa rājarṣistasthau tāṃ rajanīṃ tadā |
sabhāryo vāgyataḥ śrīmānna ca taṃ kopa āviśat || 23 ||
[Analyze grammar]

nityaṃ saṃskṛtamannaṃ tu vividhaṃ rājaveśmani |
śayanāni ca mukhyāni pariṣekāśca puṣkalāḥ || 24 ||
[Analyze grammar]

vastraṃ ca vividhākāramabhavatsamupārjitam |
na śaśāka tato draṣṭumantaraṃ cyavanastadā || 25 ||
[Analyze grammar]

punareva ca viprarṣiḥ provāca kuśikaṃ nṛpam |
sabhāryo māṃ rathenāśu vaha yatra bravīmyaham || 26 ||
[Analyze grammar]

tatheti ca prāha nṛpo nirviśaṅkastapodhanam |
krīḍāratho'stu bhagavannuta sāṃgrāmiko rathaḥ || 27 ||
[Analyze grammar]

ityuktaḥ sa munistena rājñā hṛṣṭena tadvacaḥ |
cyavanaḥ pratyuvācedaṃ hṛṣṭaḥ parapuraṃjayam || 28 ||
[Analyze grammar]

sajjīkuru rathaṃ kṣipraṃ yaste sāṃgrāmiko mataḥ |
sāyudhaḥ sapatākaśca saśaktiḥ kaṇayaṣṭimān || 29 ||
[Analyze grammar]

kiṅkiṇīśatanirghoṣo yuktastomarakalpanaiḥ |
gadākhaḍganibaddhaśca parameṣuśatānvitaḥ || 30 ||
[Analyze grammar]

tataḥ sa taṃ tathetyuktvā kalpayitvā mahāratham |
bhāryāṃ vāme dhuri tadā cātmānaṃ dakṣiṇe tathā || 31 ||
[Analyze grammar]

tridaṃṣṭraṃ vajrasūcyagraṃ pratodaṃ tatra cādadhat |
sarvametattato dattvā nṛpo vākyamathābravīt || 32 ||
[Analyze grammar]

bhagavankva ratho yātu bravītu bhṛgunandanaḥ |
yatra vakṣyasi viprarṣe tatra yāsyati te rathaḥ || 33 ||
[Analyze grammar]

evamuktastu bhagavānpratyuvācātha taṃ nṛpam |
itaḥprabhṛti yātavyaṃ padakaṃ padakaṃ śanaiḥ || 34 ||
[Analyze grammar]

śramo mama yathā na syāttathā me chandacāriṇau |
sukhaṃ caivāsmi voḍhavyo janaḥ sarvaśca paśyatu || 35 ||
[Analyze grammar]

notsāryaḥ pathikaḥ kaścittebhyo dāsyāmyahaṃ vasu |
brāhmaṇebhyaśca ye kāmānarthayiṣyanti māṃ pathi || 36 ||
[Analyze grammar]

sarvaṃ dāsyāmyaśeṣeṇa dhanaṃ ratnāni caiva hi |
kriyatāṃ nikhilenaitanmā vicāraya pārthiva || 37 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā rājā bhṛtyānathābravīt |
yadyadbrūyānmunistattatsarvaṃ deyamaśaṅkitaiḥ || 38 ||
[Analyze grammar]

tato ratnānyanekāni striyo yugyamajāvikam |
kṛtākṛtaṃ ca kanakaṃ gajendrāścācalopamāḥ || 39 ||
[Analyze grammar]

anvagacchanta tamṛṣiṃ rājāmātyāśca sarvaśaḥ |
hāhābhūtaṃ ca tatsarvamāsīnnagaramārtimat || 40 ||
[Analyze grammar]

tau tīkṣṇāgreṇa sahasā pratodena pracoditau |
pṛṣṭhe viddhau kaṭe caiva nirvikārau tamūhatuḥ || 41 ||
[Analyze grammar]

vepamānau virāhārau pañcāśadrātrakarśitau |
kathaṃcidūhaturvīrau daṃpatī taṃ rathottamam || 42 ||
[Analyze grammar]

bahuśo bhṛśaviddhau tau kṣaramāṇau kṣatodbhavam |
dadṛśāte mahārāja puṣpitāviva kiṃśukau || 43 ||
[Analyze grammar]

tau dṛṣṭvā pauravargastu bhṛśaṃ śokaparāyaṇaḥ |
abhiśāpabhayāttrasto na ca kiṃciduvāca ha || 44 ||
[Analyze grammar]

dvandvaśaścābruvansarve paśyadhvaṃ tapaso balam |
kruddhā api muniśreṣṭhaṃ vīkṣituṃ naiva śaknumaḥ || 45 ||
[Analyze grammar]

aho bhagavato vīryaṃ maharṣerbhāvitātmanaḥ |
rājñaścāpi sabhāryasya dhairyaṃ paśyata yādṛśam || 46 ||
[Analyze grammar]

śrāntāvapi hi kṛcchreṇa rathametaṃ samūhatuḥ |
na caitayorvikāraṃ vai dadarśa bhṛgunandanaḥ || 47 ||
[Analyze grammar]

bhīṣma uvāca |
tataḥ sa nirvikārau tau dṛṣṭvā bhṛgukulodvahaḥ |
vasu viśrāṇayāmāsa yathā vaiśravaṇastathā || 48 ||
[Analyze grammar]

tatrāpi rājā prītātmā yathājñaptamathākarot |
tato'sya bhagavānprīto babhūva munisattamaḥ || 49 ||
[Analyze grammar]

avatīrya rathaśreṣṭhāddaṃpatī tau mumoca ha |
vimocya caitau vidhivattato vākyamuvāca ha || 50 ||
[Analyze grammar]

snigdhagambhīrayā vācā bhārgavaḥ suprasannayā |
dadāni vāṃ varaṃ śreṣṭhaṃ tadbrūtāmiti bhārata || 51 ||
[Analyze grammar]

sukumārau ca tau vidvānkarābhyāṃ munisattamaḥ |
pasparśāmṛtakalpābhyāṃ snehādbharatasattama || 52 ||
[Analyze grammar]

athābravīnnṛpo vākyaṃ śramo nāstyāvayoriha |
viśrāntau svaḥ prabhāvātte dhyānenaiveti bhārgava || 53 ||
[Analyze grammar]

atha tau bhagavānprāha prahṛṣṭaścyavanastadā |
na vṛthā vyāhṛtaṃ pūrvaṃ yanmayā tadbhaviṣyati || 54 ||
[Analyze grammar]

ramaṇīyaḥ samuddeśo gaṅgātīramidaṃ śubham |
kaṃcitkālaṃ vrataparo nivatsyāmīha pārthiva || 55 ||
[Analyze grammar]

gamyatāṃ svapuraṃ putra viśrāntaḥ punareṣyasi |
ihasthaṃ māṃ sabhāryastvaṃ draṣṭāsi śvo narādhipa || 56 ||
[Analyze grammar]

na ca manyustvayā kāryaḥ śreyaste samupasthitam |
yatkāṅkṣitaṃ hṛdisthaṃ te tatsarvaṃ saṃbhaviṣyati || 57 ||
[Analyze grammar]

ityevamuktaḥ kuśikaḥ prahṛṣṭenāntarātmanā |
provāca muniśārdūlamidaṃ vacanamarthavat || 58 ||
[Analyze grammar]

na me manyurmahābhāga pūto'smi bhagavaṃstvayā |
saṃvṛttau yauvanasthau svo vapuṣmantau balānvitau || 59 ||
[Analyze grammar]

pratodena vraṇā ye me sabhāryasya kṛtāstvayā |
tānna paśyāmi gātreṣu svastho'smi saha bhāryayā || 60 ||
[Analyze grammar]

imāṃ ca devīṃ paśyāmi mune divyāpsaropamām |
śriyā paramayā yuktāṃ yathādṛṣṭāṃ mayā purā || 61 ||
[Analyze grammar]

tava prasādātsaṃvṛttamidaṃ sarvaṃ mahāmune |
naitaccitraṃ tu bhagavaṃstvayi satyaparākrama || 62 ||
[Analyze grammar]

ityuktaḥ pratyuvācedaṃ cyavanaḥ kuśikaṃ tadā |
āgacchethāḥ sabhāryaśca tvamiheti narādhipa || 63 ||
[Analyze grammar]

ityuktaḥ samanujñāto rājarṣirabhivādya tam |
prayayau vapuṣā yukto nagaraṃ devarājavat || 64 ||
[Analyze grammar]

tata enamupājagmuramātyāḥ sapurohitāḥ |
balasthā gaṇikāyuktāḥ sarvāḥ prakṛtayastathā || 65 ||
[Analyze grammar]

tairvṛtaḥ kuśiko rājā śriyā paramayā jvalan |
praviveśa puraṃ hṛṣṭaḥ pūjyamāno'tha bandibhiḥ || 66 ||
[Analyze grammar]

tataḥ praviśya nagaraṃ kṛtvā sarvāhṇikakriyāḥ |
bhuktvā sabhāryo rajanīmuvāsa sa mahīpatiḥ || 67 ||
[Analyze grammar]

tatastu tau navamabhivīkṣya yauvanaṃ parasparaṃ vigatajarāvivāmarau |
nanandatuḥ śayanagatau vapurdharau śriyā yutau dvijavaradattayā tayā || 68 ||
[Analyze grammar]

sa cāpyṛṣirbhṛgukulakīrtivardhanastapodhano vanamabhirāmamṛddhimat |
manīṣayā bahuvidharatnabhūṣitaṃ sasarja yannāsti śatakratorapi || 69 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 53

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: