Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
brūhi putrānkuruśreṣṭha varṇānāṃ tvaṃ pṛthakpṛthak |
kīdṛśyāṃ kīdṛśāścāpi putrāḥ kasya ca ke ca te || 1 ||
[Analyze grammar]

vipravādāḥ subahuśaḥ śrūyante putrakāritāḥ |
atra no muhyatāṃ rājansaṃśayaṃ chettumarhasi || 2 ||
[Analyze grammar]

bhīṣma uvāca |
ātmā putrastu vijñeyastasyānantarajaśca yaḥ |
niyuktajaśca vijñeyaḥ sutaḥ prasṛtajastathā || 3 ||
[Analyze grammar]

patitasya ca bhāryāyāṃ bhartrā susamavetayā |
tathā dattakṛtau putrāvadhyūḍhaśca tathāparaḥ || 4 ||
[Analyze grammar]

ṣaḍapadhvaṃsajāścāpi kānīnāpasadāstathā |
ityete te samākhyātāstānvijānīhi bhārata || 5 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
ṣaḍapadhvaṃsajāḥ ke syuḥ ke vāpyapasadāstathā |
etatsarvaṃ yathātattvaṃ vyākhyātuṃ me tvamarhasi || 6 ||
[Analyze grammar]

bhīṣma uvāca |
triṣu varṇeṣu ye putrā brāhmaṇasya yudhiṣṭhira |
varṇayośca dvayoḥ syātāṃ yau rājanyasya bhārata || 7 ||
[Analyze grammar]

eko dvivarṇa evātha tathātraivopalakṣitaḥ |
ṣaḍapadhvaṃsajāste hi tathaivāpasadāñśṛṇu || 8 ||
[Analyze grammar]

caṇḍālo vrātyavenau ca brāhmaṇyāṃ kṣatriyāsu ca |
vaiśyāyāṃ caiva śūdrasya lakṣyante'pasadāstrayaḥ || 9 ||
[Analyze grammar]

māgadho vāmakaścaiva dvau vaiśyasyopalakṣitau |
brāhmaṇyāṃ kṣatriyāyāṃ ca kṣatriyasyaika eva tu || 10 ||
[Analyze grammar]

brāhmaṇyāṃ lakṣyate sūta ityete'pasadāḥ smṛtāḥ |
putrareto na śakyaṃ hi mithyā kartuṃ narādhipa || 11 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kṣetrajaṃ kecidevāhuḥ sutaṃ kecittu śukrajam |
tulyāvetau sutau kasya tanme brūhi pitāmaha || 12 ||
[Analyze grammar]

bhīṣma uvāca |
retajo vā bhavetputrastyakto vā kṣetrajo bhavet |
adhyūḍhaḥ samayaṃ bhittvetyetadeva nibodha me || 13 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
retojaṃ vidma vai putraṃ kṣetrajasyāgamaḥ katham |
adhyūḍhaṃ vidma vai putraṃ hitvā ca samayaṃ katham || 14 ||
[Analyze grammar]

bhīṣma uvāca |
ātmajaṃ putramutpādya yastyajetkāraṇāntare |
na tatra kāraṇaṃ retaḥ sa kṣetrasvāmino bhavet || 15 ||
[Analyze grammar]

putrakāmo hi putrārthe yāṃ vṛṇīte viśāṃ pate |
tatra kṣetraṃ pramāṇaṃ syānna vai tatrātmajaḥ sutaḥ || 16 ||
[Analyze grammar]

anyatra kṣetrajaḥ putro lakṣyate bharatarṣabha |
na hyātmā śakyate hantuṃ dṛṣṭāntopagato hyasau || 17 ||
[Analyze grammar]

kaścicca kṛtakaḥ putraḥ saṃgrahādeva lakṣyate |
na tatra retaḥ kṣetraṃ vā pramāṇaṃ syādyudhiṣṭhira || 18 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kīdṛśaḥ kṛtakaḥ putraḥ saṃgrahādeva lakṣyate |
śukraṃ kṣetraṃ pramāṇaṃ vā yatra lakṣyeta bhārata || 19 ||
[Analyze grammar]

bhīṣma uvāca |
mātāpitṛbhyāṃ saṃtyaktaṃ pathi yaṃ tu pralakṣayet |
na cāsya mātāpitarau jñāyete sa hi kṛtrimaḥ || 20 ||
[Analyze grammar]

asvāmikasya svāmitvaṃ yasminsaṃpratilakṣayet |
savarṇastaṃ ca poṣeta savarṇastasya jāyate || 21 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kathamasya prayoktavyaḥ saṃskāraḥ kasya vā katham |
deyā kanyā kathaṃ ceti tanme brūhi pitāmaha || 22 ||
[Analyze grammar]

bhīṣma uvāca |
ātmavattasya kurvīta saṃskāraṃ svāmivattathā || 23 ||
[Analyze grammar]

tyakto mātāpitṛbhyāṃ yaḥ savarṇaṃ pratipadyate |
tadgotravarṇatastasya kuryātsaṃskāramacyuta || 24 ||
[Analyze grammar]

atha deyā tu kanyā syāttadvarṇena yudhiṣṭhira |
saṃskartuṃ mātṛgotraṃ ca mātṛvarṇaviniścaye || 25 ||
[Analyze grammar]

kānīnādhyūḍhajau cāpi vijñeyau putrakilbiṣau |
tāvapi svāviva sutau saṃskāryāviti niścayaḥ || 26 ||
[Analyze grammar]

kṣetrajo vāpyapasado ye'dhyūḍhāsteṣu cāpyatha |
ātmavadvai prayuñjīransaṃskāraṃ brāhmaṇādayaḥ || 27 ||
[Analyze grammar]

dharmaśāstreṣu varṇānāṃ niścayo'yaṃ pradṛśyate |
etatte sarvamākhyātaṃ kiṃ bhūyaḥ śrotumicchasi || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 49

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: