Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
arthāśrayādvā kāmādvā varṇānāṃ vāpyaniścayāt |
ajñānādvāpi varṇānāṃ jāyate varṇasaṃkaraḥ || 1 ||
[Analyze grammar]

teṣāmetena vidhinā jātānāṃ varṇasaṃkare |
ko dharmaḥ kāni karmāṇi tanme brūhi pitāmaha || 2 ||
[Analyze grammar]

bhīṣma uvāca |
cāturvarṇyasya karmāṇi cāturvarṇyaṃ ca kevalam |
asṛjatsa ha yajñārthe pūrvameva prajāpatiḥ || 3 ||
[Analyze grammar]

bhāryāścatasro viprasya dvayorātmāsya jāyate |
ānupūrvyāddvayorhīnau mātṛjātyau prasūyataḥ || 4 ||
[Analyze grammar]

paraṃ śavādbrāhmaṇasyaiṣa putraḥ śūdrāputraṃ pāraśavaṃ tamāhuḥ |
śuśrūṣakaḥ svasya kulasya sa syātsvaṃ cāritraṃ nityamatho na jahyāt || 5 ||
[Analyze grammar]

sarvānupāyānapi saṃpradhārya samuddharetsvasya kulasya tantum |
jyeṣṭho yavīyānapi yo dvijasya śuśrūṣavāndānaparāyaṇaḥ syāt || 6 ||
[Analyze grammar]

tisraḥ kṣatriyasaṃbandhāddvayorātmāsya jāyate |
hīnavarṇastṛtīyāyāṃ śūdra ugra iti smṛtaḥ || 7 ||
[Analyze grammar]

dve cāpi bhārye vaiśyasya dvayorātmāsya jāyate |
śūdrā śūdrasya cāpyekā śūdrameva prajāyate || 8 ||
[Analyze grammar]

ato viśiṣṭastvadhamo gurudārapradharṣakaḥ |
bāhyaṃ varṇaṃ janayati cāturvarṇyavigarhitam || 9 ||
[Analyze grammar]

ayājyaṃ kṣatriyo vrātyaṃ sūtaṃ stomakriyāparam |
vaiśyo vaidehakaṃ cāpi maudgalyamapavarjitam || 10 ||
[Analyze grammar]

śūdraścaṇḍālamatyugraṃ vadhyaghnaṃ bāhyavāsinam |
brāhmaṇyāṃ saṃprajāyanta ityete kulapāṃsanāḥ |
ete matimatāṃ śreṣṭha varṇasaṃkarajāḥ prabho || 11 ||
[Analyze grammar]

bandī tu jāyate vaiśyānmāgadho vākyajīvanaḥ |
śūdrānniṣādo matsyaghnaḥ kṣatriyāyāṃ vyatikramāt || 12 ||
[Analyze grammar]

śūdrādāyogavaścāpi vaiśyāyāṃ grāmadharmiṇaḥ |
brāhmaṇairapratigrāhyastakṣā sa vanajīvanaḥ || 13 ||
[Analyze grammar]

ete'pi sadṛśaṃ varṇaṃ janayanti svayoniṣu |
mātṛjātyāṃ prasūyante pravarā hīnayoniṣu || 14 ||
[Analyze grammar]

yathā caturṣu varṇeṣu dvayorātmāsya jāyate |
ānantaryāttu jāyante tathā bāhyāḥ pradhānataḥ || 15 ||
[Analyze grammar]

te cāpi sadṛśaṃ varṇaṃ janayanti svayoniṣu |
parasparasya vartanto janayanti vigarhitān || 16 ||
[Analyze grammar]

yathā ca śūdro brāhmaṇyāṃ jantuṃ bāhyaṃ prasūyate |
evaṃ bāhyatarādbāhyaścāturvarṇyātprasūyate || 17 ||
[Analyze grammar]

pratilomaṃ tu vartanto bāhyādbāhyataraṃ punaḥ |
hīnā hīnātprasūyante varṇāḥ pañcadaśaiva te || 18 ||
[Analyze grammar]

agamyāgamanāccaiva vartate varṇasaṃkaraḥ |
vrātyānāmatra jāyante sairandhrā māgadheṣu ca |
prasādhanopacārajñamadāsaṃ dāsajīvanam || 19 ||
[Analyze grammar]

ataścāyogavaṃ sūte vāgurāvanajīvanam |
maireyakaṃ ca vaidehaḥ saṃprasūte'tha mādhukam || 20 ||
[Analyze grammar]

niṣādo mudgaraṃ sūte dāśaṃ nāvopajīvinam |
mṛtapaṃ cāpi caṇḍālaḥ śvapākamatikutsitam || 21 ||
[Analyze grammar]

caturo māgadhī sūte krūrānmāyopajīvinaḥ |
māṃsasvādukaraṃ sūdaṃ saugandhamiti saṃjñitam || 22 ||
[Analyze grammar]

vaidehakācca pāpiṣṭhaṃ krūraṃ bhāryopajīvinam |
niṣādānmadranābhaṃ ca kharayānaprayāyinam || 23 ||
[Analyze grammar]

caṇḍālātpulkasaṃ cāpi kharāśvagajabhojinam |
mṛtacelapraticchannaṃ bhinnabhājanabhojinam || 24 ||
[Analyze grammar]

āyogavīṣu jāyante hīnavarṇāsu te trayaḥ |
kṣudro vaidehakādandhro bahirgrāmapratiśrayaḥ || 25 ||
[Analyze grammar]

kārāvaro niṣādyāṃ tu carmakārātprajāyate |
caṇḍālātpāṇḍusaupākastvaksāravyavahāravān || 26 ||
[Analyze grammar]

āhiṇḍiko niṣādena vaidehyāṃ saṃprajāyate |
caṇḍālena tu saupāko maudgalyasamavṛttimān || 27 ||
[Analyze grammar]

niṣādī cāpi caṇḍālātputramantāvasāyinam |
śmaśānagocaraṃ sūte bāhyairapi bahiṣkṛtam || 28 ||
[Analyze grammar]

ityetāḥ saṃkare jātyaḥ pitṛmātṛvyatikramāt |
pracchannā vā prakāśā vā veditavyāḥ svakarmabhiḥ || 29 ||
[Analyze grammar]

caturṇāmeva varṇānāṃ dharmo nānyasya vidyate |
varṇānāṃ dharmahīneṣu saṃjñā nāstīha kasyacit || 30 ||
[Analyze grammar]

yadṛcchayopasaṃpannairyajñasādhubahiṣkṛtaiḥ |
bāhyā bāhyaistu jāyante yathāvṛtti yathāśrayam || 31 ||
[Analyze grammar]

catuṣpathaśmaśānāni śailāṃścānyānvanaspatīn |
yuñjante cāpyalaṃkārāṃstathopakaraṇāni ca || 32 ||
[Analyze grammar]

gobrāhmaṇārthe sāhāyyaṃ kurvāṇā vai na saṃśayaḥ |
ānṛśaṃsyamanukrośaḥ satyavākyamatha kṣamā || 33 ||
[Analyze grammar]

svaśarīraiḥ paritrāṇaṃ bāhyānāṃ siddhikārakam |
manujavyāghra bhavati tatra me nāsti saṃśayaḥ || 34 ||
[Analyze grammar]

yathopadeśaṃ parikīrtitāsu naraḥ prajāyeta vicārya buddhimān |
vihīnayonirhi suto'vasādayettitīrṣamāṇaṃ salile yathopalam || 35 ||
[Analyze grammar]

avidvāṃsamalaṃ loke vidvāṃsamapi vā punaḥ |
nayante hyutpathaṃ nāryaḥ kāmakrodhavaśānugam || 36 ||
[Analyze grammar]

svabhāvaścaiva nārīṇāṃ narāṇāmiha dūṣaṇam |
ityarthaṃ na prasajjante pramadāsu vipaścitaḥ || 37 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
varṇāpetamavijñātaṃ naraṃ kaluṣayonijam |
āryarūpamivānāryaṃ kathaṃ vidyāmahe nṛpa || 38 ||
[Analyze grammar]

bhīṣma uvāca |
yonisaṃkaluṣe jātaṃ nānācārasamāhitam |
karmabhiḥ sajjanācīrṇairvijñeyā yoniśuddhatā || 39 ||
[Analyze grammar]

anāryatvamanācāraḥ krūratvaṃ niṣkriyātmatā |
puruṣaṃ vyañjayantīha loke kaluṣayonijam || 40 ||
[Analyze grammar]

pitryaṃ vā bhajate śīlaṃ mātṛjaṃ vā tathobhayam |
na kathaṃcana saṃkīrṇaḥ prakṛtiṃ svāṃ niyacchati || 41 ||
[Analyze grammar]

yathaiva sadṛśo rūpe mātāpitrorhi jāyate |
vyāghraścitraistathā yoniṃ puruṣaḥ svāṃ niyacchati || 42 ||
[Analyze grammar]

kulasrotasi saṃchanne yasya syādyonisaṃkaraḥ |
saṃśrayatyeva tacchīlaṃ naro'lpamapi vā bahu || 43 ||
[Analyze grammar]

āryarūpasamācāraṃ carantaṃ kṛtake pathi |
svavarṇamanyavarṇaṃ vā svaśīlaṃ śāsti niścaye || 44 ||
[Analyze grammar]

nānāvṛtteṣu bhūteṣu nānākarmarateṣu ca |
janmavṛttasamaṃ loke suśliṣṭaṃ na virajyate || 45 ||
[Analyze grammar]

śarīramiha sattvena narasya parikṛṣyate |
jyeṣṭhamadhyāvaraṃ sattvaṃ tulyasattvaṃ pramodate || 46 ||
[Analyze grammar]

jyāyāṃsamapi śīlena vihīnaṃ naiva pūjayet |
api śūdraṃ tu sadvṛttaṃ dharmajñamabhipūjayet || 47 ||
[Analyze grammar]

ātmānamākhyāti hi karmabhirnaraḥ svaśīlacāritrakṛtaiḥ śubhāśubhaiḥ |
pranaṣṭamapyātmakulaṃ tathā naraḥ punaḥ prakāśaṃ kurute svakarmabhiḥ || 48 ||
[Analyze grammar]

yoniṣvetāsu sarvāsu saṃkīrṇāsvitarāsu ca |
yatrātmānaṃ na janayedbudhastāḥ parivarjayet || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 48

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: