Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
kimāhurbharataśreṣṭha pātraṃ viprāḥ sanātanam |
brāhmaṇaṃ liṅginaṃ caiva brāhmaṇaṃ vāpyaliṅginam || 1 ||
[Analyze grammar]

bhīṣma uvāca |
svavṛttimabhipannāya liṅgine vetarāya vā |
deyamāhurmahārāja ubhāvetau tapasvinau || 2 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
śraddhayā parayā pūto yaḥ prayaccheddvijātaye |
havyaṃ kavyaṃ tathā dānaṃ ko doṣaḥ syātpitāmaha || 3 ||
[Analyze grammar]

bhīṣma uvāca |
śraddhāpūto narastāta durdānto'pi na saṃśayaḥ |
pūto bhavati sarvatra kiṃ punastvaṃ mahīpate || 4 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
na brāhmaṇaṃ parīkṣeta daiveṣu satataṃ naraḥ |
kavyapradāne tu budhāḥ parīkṣyaṃ brāhmaṇaṃ viduḥ || 5 ||
[Analyze grammar]

bhīṣma uvāca |
na brāhmaṇaḥ sādhayate havyaṃ daivātprasidhyati |
devaprasādādijyante yajamānā na saṃśayaḥ || 6 ||
[Analyze grammar]

brāhmaṇā bharataśreṣṭha satataṃ brahmavādinaḥ |
mārkaṇḍeyaḥ purā prāha iha lokeṣu buddhimān || 7 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
apūrvo'pyatha vā vidvānsaṃbandhī vātha yo bhavet |
tapasvī yajñaśīlo vā kathaṃ pātraṃ bhavettu saḥ || 8 ||
[Analyze grammar]

bhīṣma uvāca |
kulīnaḥ karmakṛdvaidyastathā cāpyānṛśaṃsyavān |
hrīmānṛjuḥ satyavādī pātraṃ pūrve ca te trayaḥ || 9 ||
[Analyze grammar]

tatredaṃ śṛṇu me pārtha caturṇāṃ tejasāṃ matam |
pṛthivyāḥ kāśyapasyāgnermārkaṇḍeyasya caiva hi || 10 ||
[Analyze grammar]

pṛthivyuvāca |
yathā mahārṇave kṣiptaḥ kṣipraṃ loṣṭo vinaśyati |
tathā duścaritaṃ sarvaṃ trayyāvṛttyā vinaśyati || 11 ||
[Analyze grammar]

kāśyapa uvāca |
sarve ca vedāḥ saha ṣaḍbhiraṅgaiḥ sāṃkhyaṃ purāṇaṃ ca kule ca janma |
naitāni sarvāṇi gatirbhavanti śīlavyapetasya narasya rājan || 12 ||
[Analyze grammar]

agniruvāca |
adhīyānaḥ paṇḍitaṃ manyamāno yo vidyayā hanti yaśaḥ pareṣām |
brahmansa tenācarate brahmahatyāṃ lokāstasya hyantavanto bhavanti || 13 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
aśvamedhasahasraṃ ca satyaṃ ca tulayā dhṛtam |
nābhijānāmi yadyasya satyasyārdhamavāpnuyāt || 14 ||
[Analyze grammar]

bhīṣma uvāca |
ityuktvā te jagmurāśu catvāro'mitatejasaḥ |
pṛthivī kāśyapo'gniśca prakṛṣṭāyuśca bhārgavaḥ || 15 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
yadidaṃ brāhmaṇā loke vratino bhuñjate haviḥ |
bhuktaṃ brāhmaṇakāmāya kathaṃ tatsukṛtaṃ bhavet || 16 ||
[Analyze grammar]

bhīṣma uvāca |
ādiṣṭino ye rājendra brāhmaṇā vedapāragāḥ |
bhuñjate brahmakāmāya vrataluptā bhavanti te || 17 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
anekāntaṃ bahudvāraṃ dharmamāhurmanīṣiṇaḥ |
kiṃ niścitaṃ bhavettatra tanme brūhi pitāmaha || 18 ||
[Analyze grammar]

bhīṣma uvāca |
ahiṃsā satyamakrodha ānṛśaṃsyaṃ damastathā |
ārjavaṃ caiva rājendra niścitaṃ dharmalakṣaṇam || 19 ||
[Analyze grammar]

ye tu dharmaṃ praśaṃsantaścaranti pṛthivīmimām |
anācarantastaddharmaṃ saṃkare niratāḥ prabho || 20 ||
[Analyze grammar]

tebhyo ratnaṃ hiraṇyaṃ vā gāmaśvānvā dadāti yaḥ |
daśa varṣāṇi viṣṭhāṃ sa bhuṅkte nirayamāśritaḥ || 21 ||
[Analyze grammar]

medānāṃ pulkasānāṃ ca tathaivāntāvasāyinām |
kṛtaṃ karmākṛtaṃ cāpi rāgamohena jalpatām || 22 ||
[Analyze grammar]

vaiśvadevaṃ ca ye mūḍhā viprāya brahmacāriṇe |
dadatīha na rājendra te lokānbhuñjate'śubhān || 23 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kiṃ paraṃ brahmacaryasya kiṃ paraṃ dharmalakṣaṇam |
kiṃ ca śreṣṭhatamaṃ śaucaṃ tanme brūhi pitāmaha || 24 ||
[Analyze grammar]

bhīṣma uvāca |
brahmacaryaṃ paraṃ tāta madhumāṃsasya varjanam |
maryādāyāṃ sthito dharmaḥ śamaḥ śaucasya lakṣaṇam || 25 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kasminkāle careddharmaṃ kasminkāle'rthamācaret |
kasminkāle sukhī ca syāttanme brūhi pitāmaha || 26 ||
[Analyze grammar]

bhīṣma uvāca |
kālyamarthaṃ niṣeveta tato dharmamanantaram |
paścātkāmaṃ niṣeveta na ca gacchetprasaṅgitām || 27 ||
[Analyze grammar]

brāhmaṇāṃścābhimanyeta gurūṃścāpyabhipūjayet |
sarvabhūtānulomaśca mṛduśīlaḥ priyaṃvadaḥ || 28 ||
[Analyze grammar]

adhikāre yadanṛtaṃ rājagāmi ca paiśunam |
guroścālīkakaraṇaṃ samaṃ tadbrahmahatyayā || 29 ||
[Analyze grammar]

praharenna narendreṣu na gāṃ hanyāttathaiva ca |
bhrūṇahatyāsamaṃ caitadubhayaṃ yo niṣevate || 30 ||
[Analyze grammar]

nāgniṃ parityajejjātu na ca vedānparityajet |
na ca brāhmaṇamākrośetsamaṃ tadbrahmahatyayā || 31 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kīdṛśāḥ sādhavo viprāḥ kebhyo dattaṃ mahāphalam |
kīdṛśānāṃ ca bhoktavyaṃ tanme brūhi pitāmaha || 32 ||
[Analyze grammar]

bhīṣma uvāca |
akrodhanā dharmaparāḥ satyanityā dame ratāḥ |
tādṛśāḥ sādhavo viprāstebhyo dattaṃ mahāphalam || 33 ||
[Analyze grammar]

amāninaḥ sarvasahā dṛṣṭārthā vijitendriyāḥ |
sarvabhūtahitā maitrāstebhyo dattaṃ mahāphalam || 34 ||
[Analyze grammar]

alubdhāḥ śucayo vaidyā hrīmantaḥ satyavādinaḥ |
svakarmaniratā ye ca tebhyo dattaṃ mahāphalam || 35 ||
[Analyze grammar]

sāṅgāṃśca caturo vedānyo'dhīyīta dvijarṣabhaḥ |
ṣaḍbhyo nivṛttaḥ karmabhyastaṃ pātramṛṣayo viduḥ || 36 ||
[Analyze grammar]

ye tvevaṃguṇajātīyāstebhyo dattaṃ mahāphalam |
sahasraguṇamāpnoti guṇārhāya pradāyakaḥ || 37 ||
[Analyze grammar]

prajñāśrutābhyāṃ vṛttena śīlena ca samanvitaḥ |
tārayeta kulaṃ kṛtsnameko'pīha dvijarṣabhaḥ || 38 ||
[Analyze grammar]

gāmaśvaṃ vittamannaṃ vā tadvidhe pratipādayet |
dravyāṇi cānyāni tathā pretyabhāve na śocati || 39 ||
[Analyze grammar]

tārayeta kulaṃ kṛtsnameko'pīha dvijottamaḥ |
kimaṅga punarekaṃ vai tasmātpātraṃ samācaret || 40 ||
[Analyze grammar]

niśamya ca guṇopetaṃ brāhmaṇaṃ sādhusaṃmatam |
dūrādānāyayetkṛtye sarvataścābhipūjayet || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 23

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: