Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vāsudeva uvāca |
tataḥ sa prayato bhūtvā mama tāta yudhiṣṭhira |
prāñjaliḥ prāha viprarṣirnāmasaṃhāramāditaḥ || 1 ||
[Analyze grammar]

upamanyuruvāca |
brahmaproktairṛṣiproktairvedavedāṅgasaṃbhavaiḥ |
sarvalokeṣu vikhyātaiḥ sthāṇuṃ stoṣyāmi nāmabhiḥ || 2 ||
[Analyze grammar]

mahadbhirvihitaiḥ satyaiḥ siddhaiḥ sarvārthasādhakaiḥ |
ṛṣiṇā taṇḍinā bhaktyā kṛtairdevakṛtātmanā || 3 ||
[Analyze grammar]

yathoktairlokavikhyātairmunibhistattvadarśibhiḥ |
pravaraṃ prathamaṃ svargyaṃ sarvabhūtahitaṃ śubham |
śrutaiḥ sarvatra jagati brahmalokāvatāritaiḥ || 4 ||
[Analyze grammar]

yattadrahasyaṃ paramaṃ brahmaproktaṃ sanātanam |
vakṣye yadukulaśreṣṭha śṛṇuṣvāvahito mama || 5 ||
[Analyze grammar]

paratvena bhavaṃ devaṃ bhaktastvaṃ parameśvaram |
tena te śrāvayiṣyāmi yattadbrahma sanātanam || 6 ||
[Analyze grammar]

na śakyaṃ vistarātkṛtsnaṃ vaktuṃ śarvasya kenacit |
yuktenāpi vibhūtīnāmapi varṣaśatairapi || 7 ||
[Analyze grammar]

yasyādirmadhyamantaśca surairapi na gamyate |
kastasya śaknuyādvaktuṃ guṇānkārtsnyena mādhava || 8 ||
[Analyze grammar]

kiṃ tu devasya mahataḥ saṃkṣiptārthapadākṣaram |
śaktitaścaritaṃ vakṣye prasādāttasya caiva hi || 9 ||
[Analyze grammar]

aprāpyeha tato'nujñāṃ na śakyaḥ stotumīśvaraḥ |
yadā tenābhyanujñātaḥ stuvatyeva sadā bhavam || 10 ||
[Analyze grammar]

anādinidhanasyāhaṃ sarvayonermahātmanaḥ |
nāmnāṃ kaṃcitsamuddeśaṃ vakṣye hyavyaktayoninaḥ || 11 ||
[Analyze grammar]

varadasya vareṇyasya viśvarūpasya dhīmataḥ |
śṛṇu nāmasamuddeśaṃ yaduktaṃ padmayoninā || 12 ||
[Analyze grammar]

daśa nāmasahasrāṇi yānyāha prapitāmahaḥ |
tāni nirmathya manasā dadhno ghṛtamivoddhṛtam || 13 ||
[Analyze grammar]

gireḥ sāraṃ yathā hema puṣpātsāraṃ yathā madhu |
ghṛtātsāraṃ yathā maṇḍastathaitatsāramuddhṛtam || 14 ||
[Analyze grammar]

sarvapāpmāpahamidaṃ caturvedasamanvitam |
prayatnenādhigantavyaṃ dhāryaṃ ca prayatātmanā |
śāntikaṃ pauṣṭikaṃ caiva rakṣoghnaṃ pāvanaṃ mahat || 15 ||
[Analyze grammar]

idaṃ bhaktāya dātavyaṃ śraddadhānāstikāya ca |
nāśraddadhānarūpāya nāstikāyājitātmane || 16 ||
[Analyze grammar]

yaścābhyasūyate devaṃ bhūtātmānaṃ pinākinam |
sa kṛṣṇa narakaṃ yāti saha pūrvaiḥ sahānugaiḥ || 17 ||
[Analyze grammar]

idaṃ dhyānamidaṃ yogamidaṃ dhyeyamanuttamam |
idaṃ japyamidaṃ jñānaṃ rahasyamidamuttamam |
idaṃ jñātvāntakāle'pi gaccheddhi paramāṃ gatim || 18 ||
[Analyze grammar]

pavitraṃ maṅgalaṃ puṇyaṃ kalyāṇamidamuttamam |
nigadiṣye mahābāho stavānāmuttamaṃ stavam || 19 ||
[Analyze grammar]

idaṃ brahmā purā kṛtvā sarvalokapitāmahaḥ |
sarvastavānāṃ divyānāṃ rājatve samakalpayat || 20 ||
[Analyze grammar]

tadāprabhṛti caivāyamīśvarasya mahātmanaḥ |
stavarājeti vikhyāto jagatyamarapūjitaḥ |
brahmalokādayaṃ caiva stavarājo'vatāritaḥ || 21 ||
[Analyze grammar]

yasmāttaṇḍiḥ purā prāha tena taṇḍikṛto'bhavat |
svargāccaivātra bhūlokaṃ taṇḍinā hyavatāritaḥ || 22 ||
[Analyze grammar]

sarvamaṅgalamaṅgalyaṃ sarvapāpapraṇāśanam |
nigadiṣye mahābāho stavānāmuttamaṃ stavam || 23 ||
[Analyze grammar]

brahmaṇāmapi yadbrahma parāṇāmapi yatparam |
tejasāmapi yattejastapasāmapi yattapaḥ || 24 ||
[Analyze grammar]

śāntīnāmapi yā śāntirdyutīnāmapi yā dyutiḥ |
dāntānāmapi yo dānto dhīmatāmapi yā ca dhīḥ || 25 ||
[Analyze grammar]

devānāmapi yo devo munīnāmapi yo muniḥ |
yajñānāmapi yo yajñaḥ śivānāmapi yaḥ śivaḥ || 26 ||
[Analyze grammar]

rudrāṇāmapi yo rudraḥ prabhuḥ prabhavatāmapi |
yogināmapi yo yogī kāraṇānāṃ ca kāraṇam || 27 ||
[Analyze grammar]

yato lokāḥ saṃbhavanti na bhavanti yataḥ punaḥ |
sarvabhūtātmabhūtasya harasyāmitatejasaḥ || 28 ||
[Analyze grammar]

aṣṭottarasahasraṃ tu nāmnāṃ śarvasya me śṛṇu |
yacchrutvā manujaśreṣṭha sarvānkāmānavāpsyasi || 29 ||
[Analyze grammar]

sthiraḥ sthāṇuḥ prabhurbhānuḥ pravaro varado varaḥ |
sarvātmā sarvavikhyātaḥ sarvaḥ sarvakaro bhavaḥ || 30 ||
[Analyze grammar]

jaṭī carmī śikhaṇḍī ca sarvāṅgaḥ sarvabhāvanaḥ |
hariśca hariṇākṣaśca sarvabhūtaharaḥ prabhuḥ || 31 ||
[Analyze grammar]

pravṛttiśca nivṛttiśca niyataḥ śāśvato dhruvaḥ |
śmaśānacārī bhagavānkhacaro gocaro'rdanaḥ || 32 ||
[Analyze grammar]

abhivādyo mahākarmā tapasvī bhūtabhāvanaḥ |
unmattaveśapracchannaḥ sarvalokaprajāpatiḥ || 33 ||
[Analyze grammar]

mahārūpo mahākāyaḥ sarvarūpo mahāyaśāḥ |
mahātmā sarvabhūtaśca virūpo vāmano manuḥ || 34 ||
[Analyze grammar]

lokapālo'ntarhitātmā prasādo hayagardabhiḥ |
pavitraśca mahāṃścaiva niyamo niyamāśrayaḥ || 35 ||
[Analyze grammar]

sarvakarmā svayaṃbhūśca ādirādikaro nidhiḥ |
sahasrākṣo virūpākṣaḥ somo nakṣatrasādhakaḥ || 36 ||
[Analyze grammar]

candrasūryagatiḥ keturgraho grahapatirvaraḥ |
adriradryālayaḥ kartā mṛgabāṇārpaṇo'naghaḥ || 37 ||
[Analyze grammar]

mahātapā ghoratapā adīno dīnasādhakaḥ |
saṃvatsarakaro mantraḥ pramāṇaṃ paramaṃ tapaḥ || 38 ||
[Analyze grammar]

yogī yojyo mahābījo mahāretā mahātapāḥ |
suvarṇaretāḥ sarvajñaḥ subījo vṛṣavāhanaḥ || 39 ||
[Analyze grammar]

daśabāhustvanimiṣo nīlakaṇṭha umāpatiḥ |
viśvarūpaḥ svayaṃśreṣṭho balavīro balo gaṇaḥ || 40 ||
[Analyze grammar]

gaṇakartā gaṇapatirdigvāsāḥ kāmya eva ca |
pavitraṃ paramaṃ mantraḥ sarvabhāvakaro haraḥ || 41 ||
[Analyze grammar]

kamaṇḍaludharo dhanvī bāṇahastaḥ kapālavān |
aśanī śataghnī khaḍgī paṭṭiśī cāyudhī mahān || 42 ||
[Analyze grammar]

sruvahastaḥ surūpaśca tejastejaskaro nidhiḥ |
uṣṇīṣī ca suvaktraśca udagro vinatastathā || 43 ||
[Analyze grammar]

dīrghaśca harikeśaśca sutīrthaḥ kṛṣṇa eva ca |
sṛgālarūpaḥ sarvārtho muṇḍaḥ kuṇḍī kamaṇḍaluḥ || 44 ||
[Analyze grammar]

ajaśca mṛgarūpaśca gandhadhārī kapardyapi |
ūrdhvaretā ūrdhvaliṅga ūrdhvaśāyī nabhastalaḥ || 45 ||
[Analyze grammar]

trijaṭaścīravāsāśca rudraḥ senāpatirvibhuḥ |
ahaścaro'tha naktaṃ ca tigmamanyuḥ suvarcasaḥ || 46 ||
[Analyze grammar]

gajahā daityahā loko lokadhātā guṇākaraḥ |
siṃhaśārdūlarūpaśca ārdracarmāmbarāvṛtaḥ || 47 ||
[Analyze grammar]

kālayogī mahānādaḥ sarvavāsaścatuṣpathaḥ |
niśācaraḥ pretacārī bhūtacārī maheśvaraḥ || 48 ||
[Analyze grammar]

bahubhūto bahudhanaḥ sarvādhāro'mito gatiḥ |
nṛtyapriyo nityanarto nartakaḥ sarvalāsakaḥ || 49 ||
[Analyze grammar]

ghoro mahātapāḥ pāśo nityo giricaro nabhaḥ |
sahasrahasto vijayo vyavasāyo hyaninditaḥ || 50 ||
[Analyze grammar]

amarṣaṇo marṣaṇātmā yajñahā kāmanāśanaḥ |
dakṣayajñāpahārī ca susaho madhyamastathā || 51 ||
[Analyze grammar]

tejopahārī balahā mudito'rtho jito varaḥ |
gambhīraghoṣo gambhīro gambhīrabalavāhanaḥ || 52 ||
[Analyze grammar]

nyagrodharūpo nyagrodho vṛkṣakarṇasthitirvibhuḥ |
tīkṣṇatāpaśca haryaśvaḥ sahāyaḥ karmakālavit || 53 ||
[Analyze grammar]

viṣṇuprasādito yajñaḥ samudro vaḍavāmukhaḥ |
hutāśanasahāyaśca praśāntātmā hutāśanaḥ || 54 ||
[Analyze grammar]

ugratejā mahātejā jayo vijayakālavit |
jyotiṣāmayanaṃ siddhiḥ saṃdhirvigraha eva ca || 55 ||
[Analyze grammar]

śikhī daṇḍī jaṭī jvālī mūrtijo mūrdhago balī |
vaiṇavī paṇavī tālī kālaḥ kālakaṭaṃkaṭaḥ || 56 ||
[Analyze grammar]

nakṣatravigrahavidhirguṇavṛddhirlayo'gamaḥ |
prajāpatirdiśābāhurvibhāgaḥ sarvatomukhaḥ || 57 ||
[Analyze grammar]

vimocanaḥ suragaṇo hiraṇyakavacodbhavaḥ |
meḍhrajo balacārī ca mahācārī stutastathā || 58 ||
[Analyze grammar]

sarvatūryaninādī ca sarvavādyaparigrahaḥ |
vyālarūpo bilāvāsī hemamālī taraṃgavit || 59 ||
[Analyze grammar]

tridaśastrikāladhṛkkarmasarvabandhavimocanaḥ |
bandhanastvasurendrāṇāṃ yudhi śatruvināśanaḥ || 60 ||
[Analyze grammar]

sāṃkhyaprasādo durvāsāḥ sarvasādhuniṣevitaḥ |
praskandano vibhāgaśca atulyo yajñabhāgavit || 61 ||
[Analyze grammar]

sarvāvāsaḥ sarvacārī durvāsā vāsavo'maraḥ |
hemo hemakaro yajñaḥ sarvadhārī dharottamaḥ || 62 ||
[Analyze grammar]

lohitākṣo mahākṣaśca vijayākṣo viśāradaḥ |
saṃgraho nigrahaḥ kartā sarpacīranivāsanaḥ || 63 ||
[Analyze grammar]

mukhyo'mukhyaśca dehaśca deharddhiḥ sarvakāmadaḥ |
sarvakālaprasādaśca subalo balarūpadhṛk || 64 ||
[Analyze grammar]

ākāśanidhirūpaśca nipātī uragaḥ khagaḥ |
raudrarūpoṃ'śurādityo vasuraśmiḥ suvarcasī || 65 ||
[Analyze grammar]

vasuvego mahāvego manovego niśācaraḥ |
sarvāvāsī śriyāvāsī upadeśakaro haraḥ || 66 ||
[Analyze grammar]

munirātmapatirloke saṃbhojyaśca sahasradaḥ |
pakṣī ca pakṣirūpī ca atidīpto viśāṃ patiḥ || 67 ||
[Analyze grammar]

unmādo madanākāro arthārthakararomaśaḥ |
vāmadevaśca vāmaśca prāgdakṣiṇyaśca vāmanaḥ || 68 ||
[Analyze grammar]

siddhayogāpahārī ca siddhaḥ sarvārthasādhakaḥ |
bhikṣuśca bhikṣurūpaśca viṣāṇī mṛduravyayaḥ || 69 ||
[Analyze grammar]

mahāseno viśākhaśca ṣaṣṭibhāgo gavāṃ patiḥ |
vajrahastaśca viṣkambhī camūstambhana eva ca || 70 ||
[Analyze grammar]

ṛturṛtukaraḥ kālo madhurmadhukaro'calaḥ |
vānaspatyo vājaseno nityamāśramapūjitaḥ || 71 ||
[Analyze grammar]

brahmacārī lokacārī sarvacārī sucāravit |
īśāna īśvaraḥ kālo niśācārī pinākadhṛk || 72 ||
[Analyze grammar]

nandīśvaraśca nandī ca nandano nandivardhanaḥ |
bhagasyākṣinihantā ca kālo brahmavidāṃ varaḥ || 73 ||
[Analyze grammar]

caturmukho mahāliṅgaścāruliṅgastathaiva ca |
liṅgādhyakṣaḥ surādhyakṣo lokādhyakṣo yugāvahaḥ || 74 ||
[Analyze grammar]

bījādhyakṣo bījakartā adhyātmānugato balaḥ |
itihāsakaraḥ kalpo gautamo'tha jaleśvaraḥ || 75 ||
[Analyze grammar]

dambho hyadambho vaidambho vaśyo vaśyakaraḥ kaviḥ |
lokakartā paśupatirmahākartā mahauṣadhiḥ || 76 ||
[Analyze grammar]

akṣaraṃ paramaṃ brahma balavāñśakra eva ca |
nītirhyanītiḥ śuddhātmā śuddho mānyo manogatiḥ || 77 ||
[Analyze grammar]

bahuprasādaḥ svapano darpaṇo'tha tvamitrajit |
vedakāraḥ sūtrakāro vidvānsamaramardanaḥ || 78 ||
[Analyze grammar]

mahāmeghanivāsī ca mahāghoro vaśīkaraḥ |
agnijvālo mahājvālo atidhūmro huto haviḥ || 79 ||
[Analyze grammar]

vṛṣaṇaḥ śaṃkaro nityo varcasvī dhūmaketanaḥ |
nīlastathāṅgalubdhaśca śobhano niravagrahaḥ || 80 ||
[Analyze grammar]

svastidaḥ svastibhāvaśca bhāgī bhāgakaro laghuḥ |
utsaṅgaśca mahāṅgaśca mahāgarbhaḥ paro yuvā || 81 ||
[Analyze grammar]

kṛṣṇavarṇaḥ suvarṇaśca indriyaḥ sarvadehinām |
mahāpādo mahāhasto mahākāyo mahāyaśāḥ || 82 ||
[Analyze grammar]

mahāmūrdhā mahāmātro mahānetro digālayaḥ |
mahādanto mahākarṇo mahāmeḍhro mahāhanuḥ || 83 ||
[Analyze grammar]

mahānāso mahākamburmahāgrīvaḥ śmaśānadhṛk |
mahāvakṣā mahorasko antarātmā mṛgālayaḥ || 84 ||
[Analyze grammar]

lambano lambitoṣṭhaśca mahāmāyaḥ payonidhiḥ |
mahādanto mahādaṃṣṭro mahājihvo mahāmukhaḥ || 85 ||
[Analyze grammar]

mahānakho mahāromā mahākeśo mahājaṭaḥ |
asapatnaḥ prasādaśca pratyayo girisādhanaḥ || 86 ||
[Analyze grammar]

snehano'snehanaścaiva ajitaśca mahāmuniḥ |
vṛkṣākāro vṛkṣaketuranalo vāyuvāhanaḥ || 87 ||
[Analyze grammar]

maṇḍalī merudhāmā ca devadānavadarpahā |
atharvaśīrṣaḥ sāmāsya ṛksahasrāmitekṣaṇaḥ || 88 ||
[Analyze grammar]

yajuḥpādabhujo guhyaḥ prakāśo jaṅgamastathā |
amoghārthaḥ prasādaśca abhigamyaḥ sudarśanaḥ || 89 ||
[Analyze grammar]

upahārapriyaḥ śarvaḥ kanakaḥ kāñcanaḥ sthiraḥ |
nābhirnandikaro bhāvyaḥ puṣkarasthapatiḥ sthiraḥ || 90 ||
[Analyze grammar]

dvādaśastrāsanaścādyo yajño yajñasamāhitaḥ |
naktaṃ kaliśca kālaśca makaraḥ kālapūjitaḥ || 91 ||
[Analyze grammar]

sagaṇo gaṇakāraśca bhūtabhāvanasārathiḥ |
bhasmaśāyī bhasmagoptā bhasmabhūtastarurgaṇaḥ || 92 ||
[Analyze grammar]

agaṇaścaiva lopaśca mahātmā sarvapūjitaḥ |
śaṅkustriśaṅkuḥ saṃpannaḥ śucirbhūtaniṣevitaḥ || 93 ||
[Analyze grammar]

āśramasthaḥ kapotastho viśvakarmā patirvaraḥ |
śākho viśākhastāmroṣṭho hyambujālaḥ suniścayaḥ || 94 ||
[Analyze grammar]

kapilo'kapilaḥ śūra āyuścaiva paro'paraḥ |
gandharvo hyaditistārkṣyaḥ suvijñeyaḥ susārathiḥ || 95 ||
[Analyze grammar]

paraśvadhāyudho deva arthakārī subāndhavaḥ |
tumbavīṇī mahākopa ūrdhvaretā jaleśayaḥ || 96 ||
[Analyze grammar]

ugro vaṃśakaro vaṃśo vaṃśanādo hyaninditaḥ |
sarvāṅgarūpo māyāvī suhṛdo hyanilo'nalaḥ || 97 ||
[Analyze grammar]

bandhano bandhakartā ca subandhanavimocanaḥ |
sa yajñāriḥ sa kāmārirmahādaṃṣṭro mahāyudhaḥ || 98 ||
[Analyze grammar]

bāhustvaninditaḥ śarvaḥ śaṃkaraḥ śaṃkaro'dhanaḥ |
amareśo mahādevo viśvadevaḥ surārihā || 99 ||
[Analyze grammar]

ahirbudhno nirṛtiśca cekitāno haristathā |
ajaikapācca kāpālī triśaṅkurajitaḥ śivaḥ || 100 ||
[Analyze grammar]

dhanvantarirdhūmaketuḥ skando vaiśravaṇastathā |
dhātā śakraśca viṣṇuśca mitrastvaṣṭā dhruvo dharaḥ || 101 ||
[Analyze grammar]

prabhāvaḥ sarvago vāyuraryamā savitā raviḥ |
udagraśca vidhātā ca māndhātā bhūtabhāvanaḥ || 102 ||
[Analyze grammar]

ratitīrthaśca vāgmī ca sarvakāmaguṇāvahaḥ |
padmagarbho mahāgarbhaścandravaktro manoramaḥ || 103 ||
[Analyze grammar]

balavāṃścopaśāntaśca purāṇaḥ puṇyacañcurī |
kurukartā kālarūpī kurubhūto maheśvaraḥ || 104 ||
[Analyze grammar]

sarvāśayo darbhaśāyī sarveṣāṃ prāṇināṃ patiḥ |
devadevamukho'saktaḥ sadasatsarvaratnavit || 105 ||
[Analyze grammar]

kailāsaśikharāvāsī himavadgirisaṃśrayaḥ |
kūlahārī kūlakartā bahuvidyo bahupradaḥ || 106 ||
[Analyze grammar]

vaṇijo vardhano vṛkṣo nakulaścandanaśchadaḥ |
sāragrīvo mahājatruralolaśca mahauṣadhaḥ || 107 ||
[Analyze grammar]

siddhārthakārī siddhārthaśchandovyākaraṇottaraḥ |
siṃhanādaḥ siṃhadaṃṣṭraḥ siṃhagaḥ siṃhavāhanaḥ || 108 ||
[Analyze grammar]

prabhāvātmā jagatkālastālo lokahitastaruḥ |
sāraṅgo navacakrāṅgaḥ ketumālī sabhāvanaḥ || 109 ||
[Analyze grammar]

bhūtālayo bhūtapatirahorātramaninditaḥ |
vāhitā sarvabhūtānāṃ nilayaśca vibhurbhavaḥ || 110 ||
[Analyze grammar]

amoghaḥ saṃyato hyaśvo bhojanaḥ prāṇadhāraṇaḥ |
dhṛtimānmatimāndakṣaḥ satkṛtaśca yugādhipaḥ || 111 ||
[Analyze grammar]

gopālirgopatirgrāmo gocarmavasano haraḥ |
hiraṇyabāhuśca tathā guhāpālaḥ praveśinām || 112 ||
[Analyze grammar]

pratiṣṭhāyī mahāharṣo jitakāmo jitendriyaḥ |
gandhāraśca surālaśca tapaḥkarmaratirdhanuḥ || 113 ||
[Analyze grammar]

mahāgīto mahānṛtto hyapsarogaṇasevitaḥ |
mahāketurdhanurdhāturnaikasānucaraścalaḥ || 114 ||
[Analyze grammar]

āvedanīya āveśaḥ sarvagandhasukhāvahaḥ |
toraṇastāraṇo vāyuḥ paridhāvati caikataḥ || 115 ||
[Analyze grammar]

saṃyogo vardhano vṛddho mahāvṛddho gaṇādhipaḥ |
nitya ātmasahāyaśca devāsurapatiḥ patiḥ || 116 ||
[Analyze grammar]

yuktaśca yuktabāhuśca dvividhaśca suparvaṇaḥ |
āṣāḍhaśca suṣāḍhaśca dhruvo harihaṇo haraḥ || 117 ||
[Analyze grammar]

vapurāvartamānebhyo vasuśreṣṭho mahāpathaḥ |
śirohārī vimarṣaśca sarvalakṣaṇabhūṣitaḥ || 118 ||
[Analyze grammar]

akṣaśca rathayogī ca sarvayogī mahābalaḥ |
samāmnāyo'samāmnāyastīrthadevo mahārathaḥ || 119 ||
[Analyze grammar]

nirjīvo jīvano mantraḥ śubhākṣo bahukarkaśaḥ |
ratnaprabhūto raktāṅgo mahārṇavanipānavit || 120 ||
[Analyze grammar]

mūlo viśālo hyamṛto vyaktāvyaktastaponidhiḥ |
ārohaṇo nirohaśca śailahārī mahātapāḥ || 121 ||
[Analyze grammar]

senākalpo mahākalpo yugāyugakaro hariḥ |
yugarūpo mahārūpaḥ pavano gahano nagaḥ || 122 ||
[Analyze grammar]

nyāyanirvāpaṇaḥ pādaḥ paṇḍito hyacalopamaḥ |
bahumālo mahāmālaḥ sumālo bahulocanaḥ || 123 ||
[Analyze grammar]

vistāro lavaṇaḥ kūpaḥ kusumaḥ saphalodayaḥ |
vṛṣabho vṛṣabhāṅkāṅgo maṇibilvo jaṭādharaḥ || 124 ||
[Analyze grammar]

indurvisargaḥ sumukhaḥ suraḥ sarvāyudhaḥ sahaḥ |
nivedanaḥ sudhājātaḥ sugandhāro mahādhanuḥ || 125 ||
[Analyze grammar]

gandhamālī ca bhagavānutthānaḥ sarvakarmaṇām |
manthāno bahulo bāhuḥ sakalaḥ sarvalocanaḥ || 126 ||
[Analyze grammar]

tarastālī karastālī ūrdhvasaṃhanano vahaḥ |
chatraṃ succhatro vikhyātaḥ sarvalokāśrayo mahān || 127 ||
[Analyze grammar]

muṇḍo virūpo vikṛto daṇḍimuṇḍo vikurvaṇaḥ |
haryakṣaḥ kakubho vajrī dīptajihvaḥ sahasrapāt || 128 ||
[Analyze grammar]

sahasramūrdhā devendraḥ sarvadevamayo guruḥ |
sahasrabāhuḥ sarvāṅgaḥ śaraṇyaḥ sarvalokakṛt || 129 ||
[Analyze grammar]

pavitraṃ trimadhurmantraḥ kaniṣṭhaḥ kṛṣṇapiṅgalaḥ |
brahmadaṇḍavinirmātā śataghnī śatapāśadhṛk || 130 ||
[Analyze grammar]

padmagarbho mahāgarbho brahmagarbho jalodbhavaḥ |
gabhastirbrahmakṛdbrahmā brahmavidbrāhmaṇo gatiḥ || 131 ||
[Analyze grammar]

anantarūpo naikātmā tigmatejāḥ svayaṃbhuvaḥ |
ūrdhvagātmā paśupatirvātaraṃhā manojavaḥ || 132 ||
[Analyze grammar]

candanī padmamālāgryaḥ surabhyuttaraṇo naraḥ |
karṇikāramahāsragvī nīlamauliḥ pinākadhṛk || 133 ||
[Analyze grammar]

umāpatirumākānto jāhnavīdhṛgumādhavaḥ |
varo varāho varado vareśaḥ sumahāsvanaḥ || 134 ||
[Analyze grammar]

mahāprasādo damanaḥ śatruhā śvetapiṅgalaḥ |
prītātmā prayatātmā ca saṃyatātmā pradhānadhṛk || 135 ||
[Analyze grammar]

sarvapārśvasutastārkṣyo dharmasādhāraṇo varaḥ |
carācarātmā sūkṣmātmā suvṛṣo govṛṣeśvaraḥ || 136 ||
[Analyze grammar]

sādhyarṣirvasurādityo vivasvānsavitā mṛḍaḥ |
vyāsaḥ sarvasya saṃkṣepo vistaraḥ paryayo nayaḥ || 137 ||
[Analyze grammar]

ṛtuḥ saṃvatsaro māsaḥ pakṣaḥ saṃkhyāsamāpanaḥ |
kalā kāṣṭhā lavo mātrā muhūrto'haḥ kṣapāḥ kṣaṇāḥ || 138 ||
[Analyze grammar]

viśvakṣetraṃ prajābījaṃ liṅgamādyastvaninditaḥ |
sadasadvyaktamavyaktaṃ pitā mātā pitāmahaḥ || 139 ||
[Analyze grammar]

svargadvāraṃ prajādvāraṃ mokṣadvāraṃ triviṣṭapam |
nirvāṇaṃ hlādanaṃ caiva brahmalokaḥ parā gatiḥ || 140 ||
[Analyze grammar]

devāsuravinirmātā devāsuraparāyaṇaḥ |
devāsuragururdevo devāsuranamaskṛtaḥ || 141 ||
[Analyze grammar]

devāsuramahāmātro devāsuragaṇāśrayaḥ |
devāsuragaṇādhyakṣo devāsuragaṇāgraṇīḥ || 142 ||
[Analyze grammar]

devātidevo devarṣirdevāsuravarapradaḥ |
devāsureśvaro devo devāsuramaheśvaraḥ || 143 ||
[Analyze grammar]

sarvadevamayo'cintyo devatātmātmasaṃbhavaḥ |
udbhidastrikramo vaidyo virajo virajombaraḥ || 144 ||
[Analyze grammar]

īḍyo hastī suravyāghro devasiṃho nararṣabhaḥ |
vibudhāgravaraḥ śreṣṭhaḥ sarvadevottamottamaḥ || 145 ||
[Analyze grammar]

prayuktaḥ śobhano vajra īśānaḥ prabhuravyayaḥ |
guruḥ kānto nijaḥ sargaḥ pavitraḥ sarvavāhanaḥ || 146 ||
[Analyze grammar]

śṛṅgī śṛṅgapriyo babhrū rājarājo nirāmayaḥ |
abhirāmaḥ suragaṇo virāmaḥ sarvasādhanaḥ || 147 ||
[Analyze grammar]

lalāṭākṣo viśvadeho hariṇo brahmavarcasaḥ |
sthāvarāṇāṃ patiścaiva niyamendriyavardhanaḥ || 148 ||
[Analyze grammar]

siddhārthaḥ sarvabhūtārtho'cintyaḥ satyavrataḥ śuciḥ |
vratādhipaḥ paraṃ brahma muktānāṃ paramā gatiḥ || 149 ||
[Analyze grammar]

vimukto muktatejāśca śrīmāñśrīvardhano jagat |
yathāpradhānaṃ bhagavāniti bhaktyā stuto mayā || 150 ||
[Analyze grammar]

yaṃ na brahmādayo devā viduryaṃ na maharṣayaḥ |
taṃ stavyamarcyaṃ vandyaṃ ca kaḥ stoṣyati jagatpatim || 151 ||
[Analyze grammar]

bhaktimeva puraskṛtya mayā yajñapatirvasuḥ |
tato'bhyanujñāṃ prāpyaiva stuto matimatāṃ varaḥ || 152 ||
[Analyze grammar]

śivamebhiḥ stuvandevaṃ nāmabhiḥ puṣṭivardhanaiḥ |
nityayuktaḥ śucirbhūtvā prāpnotyātmānamātmanā || 153 ||
[Analyze grammar]

etaddhi paramaṃ brahma svayaṃ gītaṃ svayaṃbhuvā |
ṛṣayaścaiva devāśca stuvantyetena tatparam || 154 ||
[Analyze grammar]

stūyamāno mahādevaḥ prīyate cātmanāmabhiḥ |
bhaktānukampī bhagavānātmasaṃsthānkaroti tān || 155 ||
[Analyze grammar]

tathaiva ca manuṣyeṣu ye manuṣyāḥ pradhānataḥ |
āstikāḥ śraddadhānāśca bahubhirjanmabhiḥ stavaiḥ || 156 ||
[Analyze grammar]

jāgrataśca svapantaśca vrajantaḥ pathi saṃsthitāḥ |
stuvanti stūyamānāśca tuṣyanti ca ramanti ca |
janmakoṭisahasreṣu nānāsaṃsārayoniṣu || 157 ||
[Analyze grammar]

jantorviśuddhapāpasya bhave bhaktiḥ prajāyate |
utpannā ca bhave bhaktirananyā sarvabhāvataḥ || 158 ||
[Analyze grammar]

kāraṇaṃ bhāvitaṃ tasya sarvamuktasya sarvataḥ |
etaddeveṣu duṣprāpaṃ manuṣyeṣu na labhyate || 159 ||
[Analyze grammar]

nirvighnā niścalā rudre bhaktiravyabhicāriṇī |
tasyaiva ca prasādena bhaktirutpadyate nṛṇām |
yayā yānti parāṃ siddhiṃ tadbhāvagatacetasaḥ || 160 ||
[Analyze grammar]

ye sarvabhāvopagatāḥ paratvenābhavannarāḥ |
prapannavatsalo devaḥ saṃsārāttānsamuddharet || 161 ||
[Analyze grammar]

evamanye na kurvanti devāḥ saṃsāramocanam |
manuṣyāṇāṃ mahādevādanyatrāpi tapobalāt || 162 ||
[Analyze grammar]

iti tenendrakalpena bhagavānsadasatpatiḥ |
kṛttivāsāḥ stutaḥ kṛṣṇa taṇḍinā śuddhabuddhinā || 163 ||
[Analyze grammar]

stavametaṃ bhagavato brahmā svayamadhārayat |
brahmā provāca śakrāya śakraḥ provāca mṛtyave || 164 ||
[Analyze grammar]

mṛtyuḥ provāca rudrāṇāṃ rudrebhyastaṇḍimāgamat |
mahatā tapasā prāptastaṇḍinā brahmasadmani || 165 ||
[Analyze grammar]

taṇḍiḥ provāca śukrāya gautamāyāha bhārgavaḥ |
vaivasvatāya manave gautamaḥ prāha mādhava || 166 ||
[Analyze grammar]

nārāyaṇāya sādhyāya manuriṣṭāya dhīmate |
yamāya prāha bhagavānsādhyo nārāyaṇo'cyutaḥ || 167 ||
[Analyze grammar]

nāciketāya bhagavānāha vaivasvato yamaḥ |
mārkaṇḍeyāya vārṣṇeya nāciketo'bhyabhāṣata || 168 ||
[Analyze grammar]

mārkaṇḍeyānmayā prāptaṃ niyamena janārdana |
tavāpyahamamitraghna stavaṃ dadmyadya viśrutam |
svargyamārogyamāyuṣyaṃ dhanyaṃ balyaṃ tathaiva ca || 169 ||
[Analyze grammar]

na tasya vighnaṃ kurvanti dānavā yakṣarākṣasāḥ |
piśācā yātudhānāśca guhyakā bhujagā api || 170 ||
[Analyze grammar]

yaḥ paṭheta śucirbhūtvā brahmacārī jitendriyaḥ |
abhagnayogo varṣaṃ tu so'śvamedhaphalaṃ labhet || 171 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 17

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: