Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

kṛṣṇa uvāca |
mūrdhnā nipatya niyatastejaḥsaṃnicaye tataḥ |
paramaṃ harṣamāgamya bhagavantamathābruvam || 1 ||
[Analyze grammar]

dharme dṛḍhatvaṃ yudhi śatrughātaṃ yaśastathāgryaṃ paramaṃ balaṃ ca |
yogapriyatvaṃ tava saṃnikarṣaṃ vṛṇe sutānāṃ ca śataṃ śatāni || 2 ||
[Analyze grammar]

evamastviti tadvākyaṃ mayoktaḥ prāha śaṃkaraḥ || 3 ||
[Analyze grammar]

tato māṃ jagato mātā dharaṇī sarvapāvanī |
uvācomā praṇihitā śarvāṇī tapasāṃ nidhiḥ || 4 ||
[Analyze grammar]

datto bhagavatā putraḥ sāmbo nāma tavānagha |
matto'pyaṣṭau varāniṣṭāngṛhāṇa tvaṃ dadāmi te |
praṇamya śirasā sā ca mayoktā pāṇḍunandana || 5 ||
[Analyze grammar]

dvijeṣvakopaṃ pitṛtaḥ prasādaṃ śataṃ sutānāmupabhogaṃ paraṃ ca |
kule prītiṃ mātṛtaśca prasādaṃ śamaprāptiṃ pravṛṇe cāpi dākṣyam || 6 ||
[Analyze grammar]

devyuvāca |
evaṃ bhaviṣyatyamaraprabhāva nāhaṃ mṛṣā jātu vade kadācit |
bhāryāsahasrāṇi ca ṣoḍaśaiva tāsu priyatvaṃ ca tathākṣayatvam || 7 ||
[Analyze grammar]

prītiṃ cāgryāṃ bāndhavānāṃ sakāśāddadāmi te vapuṣaḥ kāmyatāṃ ca |
bhokṣyante vai saptatirvai śatāni gṛhe tubhyamatithīnāṃ ca nityam || 8 ||
[Analyze grammar]

vāsudeva uvāca |
evaṃ dattvā varāndevo mama devī ca bhārata |
antarhitaḥ kṣaṇe tasminsagaṇo bhīmapūrvaja || 9 ||
[Analyze grammar]

etadatyadbhutaṃ sarvaṃ brāhmaṇāyātitejase |
upamanyave mayā kṛtsnamākhyātaṃ kauravottama || 10 ||
[Analyze grammar]

namaskṛtvā tu sa prāha devadevāya suvrata |
nāsti śarvasamo dāne nāsti śarvasamo raṇe |
nāsti śarvasamo devo nāsti śarvasamā gatiḥ || 11 ||
[Analyze grammar]

ṛṣirāsītkṛte tāta taṇḍirityeva viśrutaḥ |
daśa varṣasahasrāṇi tena devaḥ samādhinā |
ārādhito'bhūdbhaktena tasyodarkaṃ niśāmaya || 12 ||
[Analyze grammar]

sa dṛṣṭavānmahādevamastauṣīcca stavairvibhum |
pavitrāṇāṃ pavitrastvaṃ gatirgatimatāṃ vara |
atyugraṃ tejasāṃ tejastapasāṃ paramaṃ tapaḥ || 13 ||
[Analyze grammar]

viśvāvasuhiraṇyākṣapuruhūtanamaskṛta |
bhūrikalyāṇada vibho purusatya namo'stu te || 14 ||
[Analyze grammar]

jātīmaraṇabhīrūṇāṃ yatīnāṃ yatatāṃ vibho |
nirvāṇada sahasrāṃśo namaste'stu sukhāśraya || 15 ||
[Analyze grammar]

brahmā śatakraturviṣṇurviśvedevā maharṣayaḥ |
na vidustvāṃ tu tattvena kuto vetsyāmahe vayam || 16 ||
[Analyze grammar]

tvattaḥ pravartate kālastvayi kālaśca līyate |
kālākhyaḥ puruṣākhyaśca brahmākhyaśca tvameva hi || 17 ||
[Analyze grammar]

tanavaste smṛtāstisraḥ purāṇajñaiḥ surarṣibhiḥ |
adhipauruṣamadhyātmamadhibhūtādhidaivatam |
adhilokyādhivijñānamadhiyajñastvameva hi || 18 ||
[Analyze grammar]

tvāṃ viditvātmadehasthaṃ durvidaṃ daivatairapi |
vidvāṃso yānti nirmuktāḥ paraṃ bhāvamanāmayam || 19 ||
[Analyze grammar]

anicchatastava vibho janmamṛtyuranekataḥ |
dvāraṃ tvaṃ svargamokṣāṇāmākṣeptā tvaṃ dadāsi ca || 20 ||
[Analyze grammar]

tvameva mokṣaḥ svargaśca kāmaḥ krodhastvameva hi |
sattvaṃ rajastamaścaiva adhaścordhvaṃ tvameva hi || 21 ||
[Analyze grammar]

brahmā viṣṇuśca rudraśca skandendrau savitā yamaḥ |
varuṇendū manurdhātā vidhātā tvaṃ dhaneśvaraḥ || 22 ||
[Analyze grammar]

bhūrvāyurjyotirāpaśca vāgbuddhistvaṃ matirmanaḥ |
karma satyānṛte cobhe tvamevāsti ca nāsti ca || 23 ||
[Analyze grammar]

indriyāṇīndriyārthāśca tatparaṃ prakṛterdhruvam |
viśvāviśvaparo bhāvaścintyācintyastvameva hi || 24 ||
[Analyze grammar]

yaccaitatparamaṃ brahma yacca tatparamaṃ padam |
yā gatiḥ sāṃkhyayogānāṃ sa bhavānnātra saṃśayaḥ || 25 ||
[Analyze grammar]

nūnamadya kṛtārthāḥ sma nūnaṃ prāptāḥ satāṃ gatim |
yāṃ gatiṃ prāpnuvantīha jñānanirmalabuddhayaḥ || 26 ||
[Analyze grammar]

aho mūḍhāḥ sma suciramimaṃ kālamacetasaḥ |
yanna vidmaḥ paraṃ devaṃ śāśvataṃ yaṃ vidurbudhāḥ || 27 ||
[Analyze grammar]

so'yamāsāditaḥ sākṣādbahubhirjanmabhirmayā |
bhaktānugrahakṛddevo yaṃ jñātvāmṛtamaśnute || 28 ||
[Analyze grammar]

devāsuramanuṣyāṇāṃ yacca guhyaṃ sanātanam |
guhāyāṃ nihitaṃ brahma durvijñeyaṃ surairapi || 29 ||
[Analyze grammar]

sa eṣa bhagavāndevaḥ sarvakṛtsarvatomukhaḥ |
sarvātmā sarvadarśī ca sarvagaḥ sarvaveditā || 30 ||
[Analyze grammar]

prāṇakṛtprāṇabhṛtprāṇī prāṇadaḥ prāṇināṃ gatiḥ |
dehakṛddehabhṛddehī dehabhugdehināṃ gatiḥ || 31 ||
[Analyze grammar]

adhyātmagatiniṣṭhānāṃ dhyānināmātmavedinām |
apunarmārakāmānāṃ yā gatiḥ so'yamīśvaraḥ || 32 ||
[Analyze grammar]

ayaṃ ca sarvabhūtānāṃ śubhāśubhagatipradaḥ |
ayaṃ ca janmamaraṇe vidadhyātsarvajantuṣu || 33 ||
[Analyze grammar]

ayaṃ ca siddhikāmānāmṛṣīṇāṃ siddhidaḥ prabhuḥ |
ayaṃ ca mokṣakāmānāṃ dvijānāṃ mokṣadaḥ prabhuḥ || 34 ||
[Analyze grammar]

bhūrādyānsarvabhuvanānutpādya sadivaukasaḥ |
vibharti devastanubhiraṣṭābhiśca dadāti ca || 35 ||
[Analyze grammar]

ataḥ pravartate sarvamasminsarvaṃ pratiṣṭhitam |
asmiṃśca pralayaṃ yāti ayamekaḥ sanātanaḥ || 36 ||
[Analyze grammar]

ayaṃ sa satyakāmānāṃ satyalokaḥ paraḥ satām |
apavargaśca muktānāṃ kaivalyaṃ cātmavādinām || 37 ||
[Analyze grammar]

ayaṃ brahmādibhiḥ siddhairguhāyāṃ gopitaḥ prabhuḥ |
devāsuramanuṣyāṇāṃ na prakāśo bhavediti || 38 ||
[Analyze grammar]

taṃ tvāṃ devāsuranarāstattvena na vidurbhavam |
mohitāḥ khalvanenaiva hṛcchayena praveśitāḥ || 39 ||
[Analyze grammar]

ye cainaṃ saṃprapadyante bhaktiyogena bhārata |
teṣāmevātmanātmānaṃ darśayatyeṣa hṛcchayaḥ || 40 ||
[Analyze grammar]

yaṃ jñātvā na punarjanma maraṇaṃ cāpi vidyate |
yaṃ viditvā paraṃ vedyaṃ veditavyaṃ na vidyate || 41 ||
[Analyze grammar]

yaṃ labdhvā paramaṃ lābhaṃ manyate nādhikaṃ punaḥ |
prāṇasūkṣmāṃ parāṃ prāptimāgacchatyakṣayāvahām || 42 ||
[Analyze grammar]

yaṃ sāṃkhyā guṇatattvajñāḥ sāṃkhyaśāstraviśāradāḥ |
sūkṣmajñānaratāḥ pūrvaṃ jñātvā mucyanti bandhanaiḥ || 43 ||
[Analyze grammar]

yaṃ ca vedavido vedyaṃ vedānteṣu pratiṣṭhitam |
prāṇāyāmaparā nityaṃ yaṃ viśanti japanti ca || 44 ||
[Analyze grammar]

ayaṃ sa devayānānāmādityo dvāramucyate |
ayaṃ ca pitṛyānānāṃ candramā dvāramucyate || 45 ||
[Analyze grammar]

eṣa kālagatiścitrā saṃvatsarayugādiṣu |
bhāvābhāvau tadātve ca ayane dakṣiṇottare || 46 ||
[Analyze grammar]

evaṃ prajāpatiḥ pūrvamārādhya bahubhiḥ stavaiḥ |
varayāmāsa putratve nīlalohitasaṃjñitam || 47 ||
[Analyze grammar]

ṛgbhiryamanuśaṃsanti tantre karmaṇi bahvṛcaḥ |
yajurbhiryaṃ tridhā vedyaṃ juhvatyadhvaryavo'dhvare || 48 ||
[Analyze grammar]

sāmabhiryaṃ ca gāyanti sāmagāḥ śuddhabuddhayaḥ |
yajñasya paramā yoniḥ patiścāyaṃ paraḥ smṛtaḥ || 49 ||
[Analyze grammar]

rātryahaḥśrotranayanaḥ pakṣamāsaśirobhujaḥ |
ṛtuvīryastapodhairyo hyabdaguhyorupādavān || 50 ||
[Analyze grammar]

mṛtyuryamo hutāśaśca kālaḥ saṃhāravegavān |
kālasya paramā yoniḥ kālaścāyaṃ sanātanaḥ || 51 ||
[Analyze grammar]

candrādityau sanakṣatrau sagrahau saha vāyunā |
dhruvaḥ saptarṣayaścaiva bhuvanāḥ sapta eva ca || 52 ||
[Analyze grammar]

pradhānaṃ mahadavyaktaṃ viśeṣāntaṃ savaikṛtam |
brahmādi stambaparyantaṃ bhūtādi sadasacca yat || 53 ||
[Analyze grammar]

aṣṭau prakṛtayaścaiva prakṛtibhyaśca yatparam |
asya devasya yadbhāgaṃ kṛtsnaṃ saṃparivartate || 54 ||
[Analyze grammar]

etatparamamānandaṃ yattacchāśvatameva ca |
eṣā gatirviraktānāmeṣa bhāvaḥ paraḥ satām || 55 ||
[Analyze grammar]

etatpadamanudvignametadbrahma sanātanam |
śāstravedāṅgaviduṣāmetaddhyānaṃ paraṃ padam || 56 ||
[Analyze grammar]

iyaṃ sā paramā kāṣṭhā iyaṃ sā paramā kalā |
iyaṃ sā paramā siddhiriyaṃ sā paramā gatiḥ || 57 ||
[Analyze grammar]

iyaṃ sā paramā śāntiriyaṃ sā nirvṛtiḥ parā |
yaṃ prāpya kṛtakṛtyāḥ sma ityamanyanta vedhasaḥ || 58 ||
[Analyze grammar]

iyaṃ tuṣṭiriyaṃ siddhiriyaṃ śrutiriyaṃ smṛtiḥ |
adhyātmagatiniṣṭhānāṃ viduṣāṃ prāptiravyayā || 59 ||
[Analyze grammar]

yajatāṃ yajñakāmānāṃ yajñairvipuladakṣiṇaiḥ |
yā gatirdaivatairdivyā sā gatistvaṃ sanātana || 60 ||
[Analyze grammar]

japyahomavrataiḥ kṛcchrairniyamairdehapātanaiḥ |
tapyatāṃ yā gatirdeva vairāje sā gatirbhavān || 61 ||
[Analyze grammar]

karmanyāsakṛtānāṃ ca viraktānāṃ tatastataḥ |
yā gatirbrahmabhavane sā gatistvaṃ sanātana || 62 ||
[Analyze grammar]

apunarmārakāmānāṃ vairāgye vartatāṃ pare |
vikṛtīnāṃ layānāṃ ca sā gatistvaṃ sanātana || 63 ||
[Analyze grammar]

jñānavijñānaniṣṭhānāṃ nirupākhyā nirañjanā |
kaivalyā yā gatirdeva paramā sā gatirbhavān || 64 ||
[Analyze grammar]

vedaśāstrapurāṇoktāḥ pañcaitā gatayaḥ smṛtāḥ |
tvatprasādāddhi labhyante na labhyante'nyathā vibho || 65 ||
[Analyze grammar]

iti taṇḍistapoyogāttuṣṭāveśānamavyayam |
jagau ca paramaṃ brahma yatpurā lokakṛjjagau || 66 ||
[Analyze grammar]

brahmā śatakraturviṣṇurviśvedevā maharṣayaḥ |
na vidustvāmiti tatastuṣṭaḥ provāca taṃ śivaḥ || 67 ||
[Analyze grammar]

akṣayaścāvyayaścaiva bhavitā duḥkhavarjitaḥ |
yaśasvī tejasā yukto divyajñānasamanvitaḥ || 68 ||
[Analyze grammar]

ṛṣīṇāmabhigamyaśca sūtrakartā sutastava |
matprasādāddvijaśreṣṭha bhaviṣyati na saṃśayaḥ || 69 ||
[Analyze grammar]

kaṃ vā kāmaṃ dadāmyadya brūhi yadvatsa kāṅkṣase |
prāñjaliḥ sa uvācedaṃ tvayi bhaktirdṛḍhāstu me || 70 ||
[Analyze grammar]

evaṃ dattvā varaṃ devo vandyamānaḥ surarṣibhiḥ |
stūyamānaśca vibudhaistatraivāntaradhīyata || 71 ||
[Analyze grammar]

antarhite bhagavati sānuge yādaveśvara |
ṛṣirāśramamāgamya mamaitatproktavāniha || 72 ||
[Analyze grammar]

yāni ca prathitānyādau taṇḍirākhyātavānmama |
nāmāni mānavaśreṣṭha tāni tvaṃ śṛṇu siddhaye || 73 ||
[Analyze grammar]

daśa nāmasahasrāṇi vedeṣvāha pitāmahaḥ |
śarvasya śāstreṣu tathā daśa nāmaśatāni vai || 74 ||
[Analyze grammar]

guhyānīmāni nāmāni taṇḍirbhagavato'cyuta |
devaprasādāddeveśa purā prāha mahātmane || 75 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 16

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: