Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

upamanyuruvāca |
etānsahasraśaścānyānsamanudhyātavānharaḥ |
kasmātprasādaṃ bhagavānna kuryāttava mādhava || 1 ||
[Analyze grammar]

tvādṛśena hi devānāṃ ślāghanīyaḥ samāgamaḥ |
brahmaṇyenānṛśaṃsena śraddadhānena cāpyuta |
japyaṃ ca te pradāsyāmi yena drakṣyasi śaṃkaram || 2 ||
[Analyze grammar]

kṛṣṇa uvāca |
abruvaṃ tamahaṃ brahmaṃstvatprasādānmahāmune |
drakṣye ditijasaṃghānāṃ mardanaṃ tridaśeśvaram || 3 ||
[Analyze grammar]

dine'ṣṭame ca vipreṇa dīkṣito'haṃ yathāvidhi |
daṇḍī muṇḍī kuśī cīrī ghṛtākto mekhalī tathā || 4 ||
[Analyze grammar]

māsamekaṃ phalāhāro dvitīyaṃ salilāśanaḥ |
tṛtīyaṃ ca caturthaṃ ca pañcamaṃ cānilāśanaḥ || 5 ||
[Analyze grammar]

ekapādena tiṣṭhaṃśca ūrdhvabāhuratandritaḥ |
tejaḥ sūryasahasrasya apaśyaṃ divi bhārata || 6 ||
[Analyze grammar]

tasya madhyagataṃ cāpi tejasaḥ pāṇḍunandana |
indrāyudhapinaddhāṅgaṃ vidyunmālāgavākṣakam |
nīlaśailacayaprakhyaṃ balākābhūṣitaṃ ghanam || 7 ||
[Analyze grammar]

tamāsthitaśca bhagavāndevyā saha mahādyutiḥ |
tapasā tejasā kāntyā dīptayā saha bhāryayā || 8 ||
[Analyze grammar]

rarāja bhagavāṃstatra devyā saha maheśvaraḥ |
somena sahitaḥ sūryo yathā meghasthitastathā || 9 ||
[Analyze grammar]

saṃhṛṣṭaromā kaunteya vismayotphullalocanaḥ |
apaśyaṃ devasaṃghānāṃ gatimārtiharaṃ haram || 10 ||
[Analyze grammar]

kirīṭinaṃ gadinaṃ śūlapāṇiṃ vyāghrājinaṃ jaṭilaṃ daṇḍapāṇim |
pinākinaṃ vajriṇaṃ tīkṣṇadaṃṣṭraṃ śubhāṅgadaṃ vyālayajñopavītam || 11 ||
[Analyze grammar]

divyāṃ mālāmurasānekavarṇāṃ samudvahantaṃ gulphadeśāvalambām |
candraṃ yathā pariviṣṭaṃ sasaṃdhyaṃ varṣātyaye tadvadapaśyamenam || 12 ||
[Analyze grammar]

pramathānāṃ gaṇaiścaiva samantātparivāritam |
śaradīva suduṣprekṣyaṃ pariviṣṭaṃ divākaram || 13 ||
[Analyze grammar]

ekādaśa tathā cainaṃ rudrāṇāṃ vṛṣavāhanam |
astuvanniyatātmānaḥ karmabhiḥ śubhakarmiṇam || 14 ||
[Analyze grammar]

ādityā vasavaḥ sādhyā viśvedevāstathāśvinau |
viśvābhiḥ stutibhirdevaṃ viśvadevaṃ samastuvan || 15 ||
[Analyze grammar]

śatakratuśca bhagavānviṣṇuścāditinandanau |
brahmā rathantaraṃ sāma īrayanti bhavāntike || 16 ||
[Analyze grammar]

yogīśvarāḥ subahavo yogadaṃ pitaraṃ gurum |
brahmarṣayaśca sasutāstathā devarṣayaśca vai || 17 ||
[Analyze grammar]

pṛthivī cāntarikṣaṃ ca nakṣatrāṇi grahāstathā |
māsārdhamāsā ṛtavo rātryaḥ saṃvatsarāḥ kṣaṇāḥ || 18 ||
[Analyze grammar]

muhūrtāśca nimeṣāśca tathaiva yugaparyayāḥ |
divyā rājannamasyanti vidyāḥ sarvā diśastathā || 19 ||
[Analyze grammar]

sanatkumāro vedāśca itihāsāstathaiva ca |
marīciraṅgirā atriḥ pulastyaḥ pulahaḥ kratuḥ || 20 ||
[Analyze grammar]

manavaḥ saptasomaśca atharvā sabṛhaspatiḥ |
bhṛgurdakṣaḥ kaśyapaśca vasiṣṭhaḥ kāśya eva ca || 21 ||
[Analyze grammar]

chandāṃsi dīkṣā yajñāśca dakṣiṇāḥ pāvako haviḥ |
yajñopagāni dravyāṇi mūrtimanti yudhiṣṭhira || 22 ||
[Analyze grammar]

prajānāṃ patayaḥ sarve saritaḥ pannagā nagāḥ |
devānāṃ mātaraḥ sarvā devapatnyaḥ sakanyakāḥ || 23 ||
[Analyze grammar]

sahasrāṇi munīnāṃ ca ayutānyarbudāni ca |
namasyanti prabhuṃ śāntaṃ parvatāḥ sāgarā diśaḥ || 24 ||
[Analyze grammar]

gandharvāpsarasaścaiva gītavāditrakovidāḥ |
divyatānena gāyantaḥ stuvanti bhavamadbhutam |
vidyādharā dānavāśca guhyakā rākṣasāstathā || 25 ||
[Analyze grammar]

sarvāṇi caiva bhūtāni sthāvarāṇi carāṇi ca |
namasyanti mahārāja vāṅmanaḥkarmabhirvibhum |
purastādviṣṭhitaḥ śarvo mamāsīttridaśeśvaraḥ || 26 ||
[Analyze grammar]

purastādviṣṭhitaṃ dṛṣṭvā mameśānaṃ ca bhārata |
saprajāpatiśakrāntaṃ jaganmāmabhyudaikṣata || 27 ||
[Analyze grammar]

īkṣituṃ ca mahādevaṃ na me śaktirabhūttadā |
tato māmabravīddevaḥ paśya kṛṣṇa vadasva ca || 28 ||
[Analyze grammar]

śirasā vandite deve devī prītā umābhavat |
tato'hamastuvaṃ sthāṇuṃ stutaṃ brahmādibhiḥ suraiḥ || 29 ||
[Analyze grammar]

namo'stu te śāśvata sarvayone brahmādhipaṃ tvāmṛṣayo vadanti |
tapaśca sattvaṃ ca rajastamaśca tvāmeva satyaṃ ca vadanti santaḥ || 30 ||
[Analyze grammar]

tvaṃ vai brahmā ca rudraśca varuṇo'gnirmanurbhavaḥ |
dhātā tvaṣṭā vidhātā ca tvaṃ prabhuḥ sarvatomukhaḥ || 31 ||
[Analyze grammar]

tvatto jātāni bhūtāni sthāvarāṇi carāṇi ca |
tvamādiḥ sarvabhūtānāṃ saṃhāraśca tvameva hi || 32 ||
[Analyze grammar]

ye cendriyārthāśca manaśca kṛtsnaṃ ye vāyavaḥ sapta tathaiva cāgniḥ |
ye vā divisthā devatāścāpi puṃsāṃ tasmātparaṃ tvāmṛṣayo vadanti || 33 ||
[Analyze grammar]

vedā yajñāśca somaśca dakṣiṇā pāvako haviḥ |
yajñopagaṃ ca yatkiṃcidbhagavāṃstadasaṃśayam || 34 ||
[Analyze grammar]

iṣṭaṃ dattamadhītaṃ ca vratāni niyamāśca ye |
hrīḥ kīrtiḥ śrīrdyutistuṣṭiḥ siddhiścaiva tvadarpaṇā || 35 ||
[Analyze grammar]

kāmaḥ krodho bhayaṃ lobho madaḥ stambho'tha matsaraḥ |
ādhayo vyādhayaścaiva bhagavaṃstanayāstava || 36 ||
[Analyze grammar]

kṛtirvikāraḥ pralayaḥ pradhānaṃ prabhavo'vyayaḥ |
manasaḥ paramā yoniḥ svabhāvaścāpi śāśvataḥ |
avyaktaḥ pāvana vibho sahasrāṃśo hiraṇmayaḥ || 37 ||
[Analyze grammar]

ādirguṇānāṃ sarveṣāṃ bhavānvai jīvanāśrayaḥ |
mahānātmā matirbrahmā viśvaḥ śaṃbhuḥ svayaṃbhuvaḥ || 38 ||
[Analyze grammar]

buddhiḥ prajñopalabdhiśca saṃvitkhyātirdhṛtiḥ smṛtiḥ |
paryāyavācakaiḥ śabdairmahānātmā vibhāvyase || 39 ||
[Analyze grammar]

tvāṃ buddhvā brāhmaṇo vidvānna pramohaṃ nigacchati |
hṛdayaṃ sarvabhūtānāṃ kṣetrajñastvamṛṣiṣṭutaḥ || 40 ||
[Analyze grammar]

sarvataḥpāṇipādastvaṃ sarvatokṣiśiromukhaḥ |
sarvataḥśrutimāṃlloke sarvamāvṛtya tiṣṭhasi || 41 ||
[Analyze grammar]

phalaṃ tvamasi tigmāṃśo nimeṣādiṣu karmasu |
tvaṃ vai prabhārciḥ puruṣaḥ sarvasya hṛdi saṃsthitaḥ |
aṇimā laghimā prāptirīśāno jyotiravyayaḥ || 42 ||
[Analyze grammar]

tvayi buddhirmatirlokāḥ prapannāḥ saṃśritāśca ye |
dhyānino nityayogāśca satyasaṃdhā jitendriyāḥ || 43 ||
[Analyze grammar]

yastvāṃ dhruvaṃ vedayate guhāśayaṃ prabhuṃ purāṇaṃ puruṣaṃ viśvarūpam |
hiraṇmayaṃ buddhimatāṃ parāṃ gatiṃ sa buddhimānbuddhimatītya tiṣṭhati || 44 ||
[Analyze grammar]

viditvā sapta sūkṣmāṇi ṣaḍaṅgaṃ tvāṃ ca mūrtitaḥ |
pradhānavidhiyogasthastvāmeva viśate budhaḥ || 45 ||
[Analyze grammar]

evamukte mayā pārtha bhave cārtivināśane |
carācaraṃ jagatsarvaṃ siṃhanādamathākarot || 46 ||
[Analyze grammar]

saviprasaṃghāśca surāsurāśca nāgāḥ piśācāḥ pitaro vayāṃsi |
rakṣogaṇā bhūtagaṇāśca sarve maharṣayaścaiva tathā praṇemuḥ || 47 ||
[Analyze grammar]

mama mūrdhni ca divyānāṃ kusumānāṃ sugandhinām |
rāśayo nipatanti sma vāyuśca susukho vavau || 48 ||
[Analyze grammar]

nirīkṣya bhagavāndevīmumāṃ māṃ ca jagaddhitaḥ |
śatakratuṃ cābhivīkṣya svayaṃ māmāha śaṃkaraḥ || 49 ||
[Analyze grammar]

vidmaḥ kṛṣṇa parāṃ bhaktimasmāsu tava śatruhan |
kriyatāmātmanaḥ śreyaḥ prītirhi paramā tvayi || 50 ||
[Analyze grammar]

vṛṇīṣvāṣṭau varānkṛṣṇa dātāsmi tava sattama |
brūhi yādavaśārdūla yānicchasi sudurlabhān || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 15

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: