Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
pitāmaheśāya vibho nāmānyācakṣva śaṃbhave |
babhrave viśvamāyāya mahābhāgyaṃ ca tattvataḥ || 1 ||
[Analyze grammar]

bhīṣma uvāca |
surāsuraguro deva viṣṇo tvaṃ vaktumarhasi |
śivāya viśvarūpāya yanmāṃ pṛcchadyudhiṣṭhiraḥ || 2 ||
[Analyze grammar]

nāmnāṃ sahasraṃ devasya taṇḍinā brahmayoninā |
niveditaṃ brahmaloke brahmaṇo yatpurābhavat || 3 ||
[Analyze grammar]

dvaipāyanaprabhṛtayastathaiveme tapodhanāḥ |
ṛṣayaḥ suvratā dāntāḥ śṛṇvantu gadatastava || 4 ||
[Analyze grammar]

dhruvāya nandine hotre goptre viśvasṛje'gnaye |
mahābhāgyaṃ vibho brūhi muṇḍine'tha kapardine || 5 ||
[Analyze grammar]

vāsudeva uvāca |
na gatiḥ karmaṇāṃ śakyā vettumīśasya tattvataḥ || 6 ||
[Analyze grammar]

hiraṇyagarbhapramukhā devāḥ sendrā maharṣayaḥ |
na viduryasya nidhanamādiṃ vā sūkṣmadarśinaḥ |
sa kathaṃ naramātreṇa śakyo jñātuṃ satāṃ gatiḥ || 7 ||
[Analyze grammar]

tasyāhamasuraghnasya kāṃścidbhagavato guṇān |
bhavatāṃ kīrtayiṣyāmi vrateśāya yathātatham || 8 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evamuktvā tu bhagavānguṇāṃstasya mahātmanaḥ |
upaspṛśya śucirbhūtvā kathayāmāsa dhīmataḥ || 9 ||
[Analyze grammar]

vāsudeva uvāca |
śuśrūṣadhvaṃ brāhmaṇendrāstvaṃ ca tāta yudhiṣṭhira |
tvaṃ cāpageya nāmāni niśāmaya jagatpateḥ || 10 ||
[Analyze grammar]

yadavāptaṃ ca me pūrvaṃ sāmbahetoḥ suduṣkaram |
yathā ca bhagavāndṛṣṭo mayā pūrvaṃ samādhinā || 11 ||
[Analyze grammar]

śambare nihate pūrvaṃ raukmiṇeyena dhīmatā |
atīte dvādaśe varṣe jāmbavatyabravīddhi mām || 12 ||
[Analyze grammar]

pradyumnacārudeṣṇādīnrukmiṇyā vīkṣya putrakān |
putrārthinī māmupetya vākyamāha yudhiṣṭhira || 13 ||
[Analyze grammar]

śūraṃ balavatāṃ śreṣṭhaṃ kāntarūpamakalmaṣam |
ātmatulyaṃ mama sutaṃ prayacchācyuta māciram || 14 ||
[Analyze grammar]

na hi te'prāpyamastīha triṣu lokeṣu kiṃcana |
lokānsṛjestvamaparānicchanyadukulodvaha || 15 ||
[Analyze grammar]

tvayā dvādaśa varṣāṇi vāyubhūtena śuṣyatā |
ārādhya paśubhartāraṃ rukmiṇyā janitāḥ sutāḥ || 16 ||
[Analyze grammar]

cārudeṣṇaḥ sucāruśca cāruveṣo yaśodharaḥ |
cāruśravāścāruyaśāḥ pradyumnaḥ śaṃbhureva ca || 17 ||
[Analyze grammar]

yathā te janitāḥ putrā rukmiṇyāścāruvikramāḥ |
tathā mamāpi tanayaṃ prayaccha balaśālinam || 18 ||
[Analyze grammar]

ityevaṃ codito devyā tāmavocaṃ sumadhyamām |
anujānīhi māṃ rājñi kariṣye vacanaṃ tava |
sā ca māmabravīdgaccha vijayāya śivāya ca || 19 ||
[Analyze grammar]

brahmā śivaḥ kāśyapaśca nadyo devā manonugāḥ |
kṣetrauṣadhyo yajñavāhācchandāṃsyṛṣigaṇā dharā || 20 ||
[Analyze grammar]

samudrā dakṣiṇā stobhā ṛkṣāṇi pitaro grahāḥ |
devapatnyo devakanyā devamātara eva ca || 21 ||
[Analyze grammar]

manvantarāṇi gāvaśca candramāḥ savitā hariḥ |
sāvitrī brahmavidyā ca ṛtavo vatsarāḥ kṣapāḥ || 22 ||
[Analyze grammar]

kṣaṇā lavā muhūrtāśca nimeṣā yugaparyayāḥ |
rakṣantu sarvatra gataṃ tvāṃ yādava sukhāvaham |
ariṣṭaṃ gaccha panthānamapramatto bhavānagha || 23 ||
[Analyze grammar]

evaṃ kṛtasvastyayanastayāhaṃ tāmabhyanujñāya kapīndraputrīm |
pituḥ samīpe narasattamasya mātuśca rājñaśca tathāhukasya || 24 ||
[Analyze grammar]

tamarthamāvedya yadabravīnmāṃ vidyādharendrasya sutā bhṛśārtā |
tānabhyanujñāya tadātiduḥkhādgadaṃ tathaivātibalaṃ ca rāmam || 25 ||
[Analyze grammar]

prāpyānujñāṃ gurujanādahaṃ tārkṣyamacintayam |
so'vahaddhimavantaṃ māṃ prāpya cainaṃ vyasarjayam || 26 ||
[Analyze grammar]

tatrāhamadbhutānbhāvānapaśyaṃ girisattame |
kṣetraṃ ca tapasāṃ śreṣṭhaṃ paśyāmyāśramamuttamam || 27 ||
[Analyze grammar]

divyaṃ vaiyāghrapadyasya upamanyormahātmanaḥ |
pūjitaṃ devagandharvairbrāhmyā lakṣmyā samanvitam || 28 ||
[Analyze grammar]

dhavakakubhakadambanārikelaiḥ kurabakaketakajambupāṭalābhiḥ |
vaṭavaruṇakavatsanābhabilvaiḥ saralakapitthapriyālasālatālaiḥ || 29 ||
[Analyze grammar]

badarīkundapunnāgairaśokāmrātimuktakaiḥ |
bhallātakairmadhūkaiśca campakaiḥ panasaistathā || 30 ||
[Analyze grammar]

vanyairbahuvidhairvṛkṣaiḥ phalapuṣpapradairyutam |
puṣpagulmalatākīrṇaṃ kadalīṣaṇḍaśobhitam || 31 ||
[Analyze grammar]

nānāśakunisaṃbhojyaiḥ phalairvṛkṣairalaṃkṛtam |
yathāsthānavinikṣiptairbhūṣitaṃ vanarājibhiḥ || 32 ||
[Analyze grammar]

ruruvāraṇaśārdūlasiṃhadvīpisamākulam |
kuraṅgabarhiṇākīrṇaṃ mārjārabhujagāvṛtam |
pūgaiśca mṛgajātīnāṃ mahiṣarkṣaniṣevitam || 33 ||
[Analyze grammar]

nānāpuṣparajomiśro gajadānādhivāsitaḥ |
divyastrīgītabahulo māruto'tra sukho vavau || 34 ||
[Analyze grammar]

dhārāninādairvihagapraṇādaiḥ śubhaistathā bṛṃhitaiḥ kuñjarāṇām |
gītaistathā kiṃnarāṇāmudāraiḥ śubhaiḥ svanaiḥ sāmagānāṃ ca vīra || 35 ||
[Analyze grammar]

acintyaṃ manasāpyanyaiḥ sarobhiḥ samalaṃkṛtam |
viśālaiścāgniśaraṇairbhūṣitaṃ kuśasaṃvṛtam || 36 ||
[Analyze grammar]

vibhūṣitaṃ puṇyapavitratoyayā sadā ca juṣṭaṃ nṛpa jahnukanyayā |
mahātmabhirdharmabhṛtāṃ variṣṭhairmaharṣibhirbhūṣitamagnikalpaiḥ || 37 ||
[Analyze grammar]

vāyvāhārairambupairjapyanityaiḥ saṃprakṣālairyatibhirdhyānanityaiḥ |
dhūmāśanairūṣmapaiḥ kṣīrapaiśca vibhūṣitaṃ brāhmaṇendraiḥ samantāt || 38 ||
[Analyze grammar]

gocāriṇo'thāśmakuṭṭā dantolūkhalinastathā |
marīcipāḥ phenapāśca tathaiva mṛgacāriṇaḥ || 39 ||
[Analyze grammar]

suduḥkhānniyamāṃstāṃstānvahataḥ sutaponvitān |
paśyannutphullanayanaḥ praveṣṭumupacakrame || 40 ||
[Analyze grammar]

supūjitaṃ devagaṇairmahātmabhiḥ śivādibhirbhārata puṇyakarmabhiḥ |
rarāja taccāśramamaṇḍalaṃ sadā divīva rājanravimaṇḍalaṃ yathā || 41 ||
[Analyze grammar]

krīḍanti sarpairnakulā mṛgairvyāghrāśca mitravat |
prabhāvāddīptatapasaḥ saṃnikarṣaguṇānvitāḥ || 42 ||
[Analyze grammar]

tatrāśramapade śreṣṭhe sarvabhūtamanorame |
sevite dvijaśārdūlairvedavedāṅgapāragaiḥ || 43 ||
[Analyze grammar]

nānāniyamavikhyātairṛṣibhiśca mahātmabhiḥ |
praviśanneva cāpaśyaṃ jaṭācīradharaṃ prabhum || 44 ||
[Analyze grammar]

tejasā tapasā caiva dīpyamānaṃ yathānalam |
śiṣyamadhyagataṃ śāntaṃ yuvānaṃ brāhmaṇarṣabham |
śirasā vandamānaṃ māmupamanyurabhāṣata || 45 ||
[Analyze grammar]

svāgataṃ puṇḍarīkākṣa saphalāni tapāṃsi naḥ |
yatpūjyaḥ pūjayasi no draṣṭavyo draṣṭumicchasi || 46 ||
[Analyze grammar]

tamahaṃ prāñjalirbhūtvā mṛgapakṣiṣvathāgniṣu |
dharme ca śiṣyavarge ca samapṛcchamanāmayam || 47 ||
[Analyze grammar]

tato māṃ bhagavānāha sāmnā paramavalgunā |
lapsyase tanayaṃ kṛṣṇa ātmatulyamasaṃśayam || 48 ||
[Analyze grammar]

tapaḥ sumahadāsthāya toṣayeśānamīśvaram |
iha devaḥ sapatnīkaḥ samākrīḍatyadhokṣaja || 49 ||
[Analyze grammar]

ihaiva devatāśreṣṭhaṃ devāḥ sarṣigaṇāḥ purā |
tapasā brahmacaryeṇa satyena ca damena ca |
toṣayitvā śubhānkāmānprāpnuvaṃste janārdana || 50 ||
[Analyze grammar]

tejasāṃ tapasāṃ caiva nidhiḥ sa bhagavāniha |
śubhāśubhānvitānbhāvānvisṛjansaṃkṣipannapi |
āste devyā sahācintyo yaṃ prārthayasi śatruhan || 51 ||
[Analyze grammar]

hiraṇyakaśipuryo'bhūddānavo merukampanaḥ |
tena sarvāmaraiśvaryaṃ śarvātprāptaṃ samārbudam || 52 ||
[Analyze grammar]

tasyaiva putrapravaro mandaro nāma viśrutaḥ |
mahādevavarācchakraṃ varṣārbudamayodhayat || 53 ||
[Analyze grammar]

viṣṇoścakraṃ ca tadghoraṃ vajramākhaṇḍalasya ca |
śīrṇaṃ purābhavattāta grahasyāṅgeṣu keśava || 54 ||
[Analyze grammar]

ardyamānāśca vibudhā graheṇa subalīyasā |
śivadattavarāñjaghnurasurendrānsurā bhṛśam || 55 ||
[Analyze grammar]

tuṣṭo vidyutprabhasyāpi trilokeśvaratāmadāt |
śataṃ varṣasahasrāṇāṃ sarvalokeśvaro'bhavat |
mamaivānucaro nityaṃ bhavitāsīti cābravīt || 56 ||
[Analyze grammar]

tathā putrasahasrāṇāmayutaṃ ca dadau prabhuḥ |
kuśadvīpaṃ ca sa dadau rājyena bhagavānajaḥ || 57 ||
[Analyze grammar]

tathā śatamukho nāma dhātrā sṛṣṭo mahāsuraḥ |
yena varṣaśataṃ sāgramātmamāṃsairhuto'nalaḥ |
taṃ prāha bhagavāṃstuṣṭaḥ kiṃ karomīti śaṃkaraḥ || 58 ||
[Analyze grammar]

taṃ vai śatamukhaḥ prāha yogo bhavatu me'dbhutaḥ |
balaṃ ca daivataśreṣṭha śāśvataṃ saṃprayaccha me || 59 ||
[Analyze grammar]

svāyaṃbhuvaḥ kratuścāpi putrārthamabhavatpurā |
āviśya yogenātmānaṃ trīṇi varṣaśatānyapi || 60 ||
[Analyze grammar]

tasya devo'dadatputrānsahasraṃ kratusaṃmitān |
yogeśvaraṃ devagītaṃ vettha kṛṣṇa na saṃśayaḥ || 61 ||
[Analyze grammar]

vālakhilyā maghavatā avajñātāḥ purā kila |
taiḥ kruddhairbhagavānrudrastapasā toṣito hyabhūt || 62 ||
[Analyze grammar]

tāṃścāpi daivataśreṣṭhaḥ prāha prīto jagatpatiḥ |
suparṇaṃ somahartāraṃ tapasotpādayiṣyatha || 63 ||
[Analyze grammar]

mahādevasya roṣācca āpo naṣṭāḥ purābhavan |
tāśca saptakapālena devairanyāḥ pravartitāḥ || 64 ||
[Analyze grammar]

atrerbhāryāpi bhartāraṃ saṃtyajya brahmavādinī |
nāhaṃ tasya munerbhūyo vaśagā syāṃ kathaṃcana |
ityuktvā sā mahādevamagacchaccharaṇaṃ kila || 65 ||
[Analyze grammar]

nirāhārā bhayādatrestrīṇi varṣaśatānyapi |
aśeta musaleṣveva prasādārthaṃ bhavasya sā || 66 ||
[Analyze grammar]

tāmabravīddhasandevo bhavitā vai sutastava |
vaṃśe tavaiva nāmnā tu khyātiṃ yāsyati cepsitām || 67 ||
[Analyze grammar]

śākalyaḥ saṃśitātmā vai nava varṣaśatānyapi |
ārādhayāmāsa bhavaṃ manoyajñena keśava || 68 ||
[Analyze grammar]

taṃ cāha bhagavāṃstuṣṭo granthakāro bhaviṣyasi |
vatsākṣayā ca te kīrtistrailokye vai bhaviṣyati |
akṣayaṃ ca kulaṃ te'stu maharṣibhiralaṃkṛtam || 69 ||
[Analyze grammar]

sāvarṇiścāpi vikhyāta ṛṣirāsītkṛte yuge |
iha tena tapastaptaṃ ṣaṣṭiṃ varṣaśatānyatha || 70 ||
[Analyze grammar]

tamāha bhagavānrudraḥ sākṣāttuṣṭo'smi te'nagha |
granthakṛllokavikhyāto bhavitāsyajarāmaraḥ || 71 ||
[Analyze grammar]

mayāpi ca yathā dṛṣṭo devadevaḥ purā vibhuḥ |
sākṣātpaśupatistāta taccāpi śṛṇu mādhava || 72 ||
[Analyze grammar]

yadarthaṃ ca mahādevaḥ prayatena mayā purā |
ārādhito mahātejāstaccāpi śṛṇu vistaram || 73 ||
[Analyze grammar]

yadavāptaṃ ca me pūrvaṃ devadevānmaheśvarāt |
tatsarvamakhilenādya kathayiṣyāmi te'nagha || 74 ||
[Analyze grammar]

purā kṛtayuge tāta ṛṣirāsīnmahāyaśāḥ |
vyāghrapāda iti khyāto vedavedāṅgapāragaḥ |
tasyāhamabhavaṃ putro dhaumyaścāpi mamānujaḥ || 75 ||
[Analyze grammar]

kasyacittvatha kālasya dhaumyena saha mādhava |
āgacchamāśramaṃ krīḍanmunīnāṃ bhāvitātmanām || 76 ||
[Analyze grammar]

tatrāpi ca mayā dṛṣṭā duhyamānā payasvinī |
lakṣitaṃ ca mayā kṣīraṃ svāduto hyamṛtopamam || 77 ||
[Analyze grammar]

tataḥ piṣṭaṃ samāloḍya toyena saha mādhava |
āvayoḥ kṣīramityeva pānārthamupanīyate || 78 ||
[Analyze grammar]

atha gavyaṃ payastāta kadācitprāśitaṃ mayā |
tataḥ piṣṭarasaṃ tāta na me prītimudāvahat || 79 ||
[Analyze grammar]

tato'hamabruvaṃ bālyājjananīmātmanastadā |
kṣīrodanasamāyuktaṃ bhojanaṃ ca prayaccha me || 80 ||
[Analyze grammar]

tato māmabravīnmātā duḥkhaśokasamanvitā |
putrasnehātpariṣvajya mūrdhni cāghrāya mādhava || 81 ||
[Analyze grammar]

kutaḥ kṣīrodanaṃ vatsa munīnāṃ bhāvitātmanām |
vane nivasatāṃ nityaṃ kandamūlaphalāśinām || 82 ||
[Analyze grammar]

aprasādya virūpākṣaṃ varadaṃ sthāṇumavyayam |
kutaḥ kṣīrodanaṃ vatsa sukhāni vasanāni ca || 83 ||
[Analyze grammar]

taṃ prapadya sadā vatsa sarvabhāvena śaṃkaram |
tatprasādācca kāmebhyaḥ phalaṃ prāpsyasi putraka || 84 ||
[Analyze grammar]

jananyāstadvacaḥ śrutvā tadāprabhṛti śatruhan |
mama bhaktirmahādeve naiṣṭhikī samapadyata || 85 ||
[Analyze grammar]

tato'haṃ tapa āsthāya toṣayāmāsa śaṃkaram |
divyaṃ varṣasahasraṃ tu pādāṅguṣṭhāgraviṣṭhitaḥ || 86 ||
[Analyze grammar]

ekaṃ varṣaśataṃ caiva phalāhārastadābhavam |
dvitīyaṃ śīrṇaparṇāśī tṛtīyaṃ cāmbubhojanaḥ |
śatāni sapta caivāhaṃ vāyubhakṣastadābhavam || 87 ||
[Analyze grammar]

tataḥ prīto mahādevaḥ sarvalokeśvaraḥ prabhuḥ |
śakrarūpaṃ sa kṛtvā tu sarvairdevagaṇairvṛtaḥ |
sahasrākṣastadā bhūtvā vajrapāṇirmahāyaśāḥ || 88 ||
[Analyze grammar]

sudhāvadātaṃ raktākṣaṃ stabdhakarṇaṃ madotkaṭam |
āveṣṭitakaraṃ raudraṃ caturdaṃṣṭraṃ mahāgajam || 89 ||
[Analyze grammar]

samāsthitaśca bhagavāndīpyamānaḥ svatejasā |
ājagāma kirīṭī tu hārakeyūrabhūṣitaḥ || 90 ||
[Analyze grammar]

pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani |
sevyamāno'psarobhiśca divyagandharvanāditaḥ || 91 ||
[Analyze grammar]

tato māmāha devendraḥ prītaste'haṃ dvijottama |
varaṃ vṛṇīṣva mattastvaṃ yatte manasi vartate || 92 ||
[Analyze grammar]

śakrasya tu vacaḥ śrutvā nāhaṃ prītamanābhavam |
abruvaṃ ca tadā kṛṣṇa devarājamidaṃ vacaḥ || 93 ||
[Analyze grammar]

nāhaṃ tvatto varaṃ kāṅkṣe nānyasmādapi daivatāt |
mahādevādṛte saumya satyametadbravīmi te || 94 ||
[Analyze grammar]

paśupativacanādbhavāmi sadyaḥ kṛmiratha vā tarurapyanekaśākhaḥ |
apaśupativaraprasādajā me tribhuvanarājyavibhūtirapyaniṣṭā || 95 ||
[Analyze grammar]

api kīṭaḥ pataṃgo vā bhaveyaṃ śaṃkarājñayā |
na tu śakra tvayā dattaṃ trailokyamapi kāmaye || 96 ||
[Analyze grammar]

yāvacchaśāṅkaśakalāmalabaddhamaulirna prīyate paśupatirbhagavānmameśaḥ |
tāvajjarāmaraṇajanmaśatābhighātairduḥkhāni dehavihitāni samudvahāmi || 97 ||
[Analyze grammar]

divasakaraśaśāṅkavahnidīptaṃ tribhuvanasāramapāramādyamekam |
ajaramamaramaprasādya rudraṃ jagati pumāniha ko labheta śāntim || 98 ||
[Analyze grammar]

śakra uvāca |
kaḥ punastava heturvai īśe kāraṇakāraṇe |
yena devādṛte'nyasmātprasādaṃ nābhikāṅkṣasi || 99 ||
[Analyze grammar]

upamanyuruvāca |
hetubhirvā kimanyaiste īśaḥ kāraṇakāraṇam |
na śuśruma yadanyasya liṅgamabhyarcyate suraiḥ || 100 ||
[Analyze grammar]

kasyānyasya suraiḥ sarvairliṅgaṃ muktvā maheśvaram |
arcyate'rcitapūrvaṃ vā brūhi yadyasti te śrutiḥ || 101 ||
[Analyze grammar]

yasya brahmā ca viṣṇuśca tvaṃ cāpi saha daivataiḥ |
arcayadhvaṃ sadā liṅgaṃ tasmācchreṣṭhatamo hi saḥ || 102 ||
[Analyze grammar]

tasmādvaramahaṃ kāṅkṣe nidhanaṃ vāpi kauśika |
gaccha vā tiṣṭha vā śakra yatheṣṭaṃ balasūdana || 103 ||
[Analyze grammar]

kāmameṣa varo me'stu śāpo vāpi maheśvarāt |
na cānyāṃ devatāṃ kāṅkṣe sarvakāmaphalānyapi || 104 ||
[Analyze grammar]

evamuktvā tu devendraṃ duḥkhādākulitendriyaḥ |
na prasīdati me rudraḥ kimetaditi cintayan |
athāpaśyaṃ kṣaṇenaiva tamevairāvataṃ punaḥ || 105 ||
[Analyze grammar]

haṃsakundendusadṛśaṃ mṛṇālakumudaprabham |
vṛṣarūpadharaṃ sākṣātkṣīrodamiva sāgaram || 106 ||
[Analyze grammar]

kṛṣṇapucchaṃ mahākāyaṃ madhupiṅgalalocanam |
jāmbūnadena dāmnā ca sarvataḥ samalaṃkṛtam || 107 ||
[Analyze grammar]

raktākṣaṃ sumahānāsaṃ sukarṇaṃ sukaṭītaṭam |
supārśvaṃ vipulaskandhaṃ surūpaṃ cārudarśanam || 108 ||
[Analyze grammar]

kakudaṃ tasya cābhāti skandhamāpūrya viṣṭhitam |
tuṣāragirikūṭābhaṃ sitābhraśikharopamam || 109 ||
[Analyze grammar]

tamāsthitaśca bhagavāndevadevaḥ sahomayā |
aśobhata mahādevaḥ paurṇamāsyāmivoḍurāṭ || 110 ||
[Analyze grammar]

tasya tejobhavo vahniḥ sameghaḥ stanayitnumān |
sahasramiva sūryāṇāṃ sarvamāvṛtya tiṣṭhati || 111 ||
[Analyze grammar]

īśvaraḥ sumahātejāḥ saṃvartaka ivānalaḥ |
yugānte sarvabhūtāni didhakṣuriva codyataḥ || 112 ||
[Analyze grammar]

tejasā tu tadā vyāpte durnirīkṣye samantataḥ |
punarudvignahṛdayaḥ kimetaditi cintayam || 113 ||
[Analyze grammar]

muhūrtamiva tattejo vyāpya sarvā diśo daśa |
praśāntaṃ ca kṣaṇenaiva devadevasya māyayā || 114 ||
[Analyze grammar]

athāpaśyaṃ sthitaṃ sthāṇuṃ bhagavantaṃ maheśvaram |
saurabheyagataṃ saumyaṃ vidhūmamiva pāvakam |
sahitaṃ cārusarvāṅgyā pārvatyā parameśvaram || 115 ||
[Analyze grammar]

nīlakaṇṭhaṃ mahātmānamasaktaṃ tejasāṃ nidhim |
aṣṭādaśabhujaṃ sthāṇuṃ sarvābharaṇabhūṣitam || 116 ||
[Analyze grammar]

śuklāmbaradharaṃ devaṃ śuklamālyānulepanam |
śukladhvajamanādhṛṣyaṃ śuklayajñopavītinam || 117 ||
[Analyze grammar]

gāyadbhirnṛtyamānaiśca utpatadbhiritastataḥ |
vṛtaṃ pāriṣadairdivyairātmatulyaparākramaiḥ || 118 ||
[Analyze grammar]

bālendumukuṭaṃ pāṇḍuṃ śaraccandramivoditam |
tribhirnetraiḥ kṛtoddyotaṃ tribhiḥ sūryairivoditaiḥ || 119 ||
[Analyze grammar]

aśobhata ca devasya mālā gātre sitaprabhe |
jātarūpamayaiḥ padmairgrathitā ratnabhūṣitā || 120 ||
[Analyze grammar]

mūrtimanti tathāstrāṇi sarvatejomayāni ca |
mayā dṛṣṭāni govinda bhavasyāmitatejasaḥ || 121 ||
[Analyze grammar]

indrāyudhasahasrābhaṃ dhanustasya mahātmanaḥ |
pinākamiti vikhyātaṃ sa ca vai pannago mahān || 122 ||
[Analyze grammar]

saptaśīrṣo mahākāyastīkṣṇadaṃṣṭro viṣolbaṇaḥ |
jyāveṣṭitamahāgrīvaḥ sthitaḥ puruṣavigrahaḥ || 123 ||
[Analyze grammar]

śaraśca sūryasaṃkāśaḥ kālānalasamadyutiḥ |
yattadastraṃ mahāghoraṃ divyaṃ pāśupataṃ mahat || 124 ||
[Analyze grammar]

advitīyamanirdeśyaṃ sarvabhūtabhayāvaham |
sasphuliṅgaṃ mahākāyaṃ visṛjantamivānalam || 125 ||
[Analyze grammar]

ekapādaṃ mahādaṃṣṭraṃ sahasraśirasodaram |
sahasrabhujajihvākṣamudgirantamivānalam || 126 ||
[Analyze grammar]

brāhmānnārāyaṇādaindrādāgneyādapi vāruṇāt |
yadviśiṣṭaṃ mahābāho sarvaśastravighātanam || 127 ||
[Analyze grammar]

yena tattripuraṃ dagdhvā kṣaṇādbhasmīkṛtaṃ purā |
śareṇaikena govinda mahādevena līlayā || 128 ||
[Analyze grammar]

nirdadāha jagatkṛtsnaṃ trailokyaṃ sacarācaram |
maheśvarabhujotsṛṣṭaṃ nimeṣārdhānna saṃśayaḥ || 129 ||
[Analyze grammar]

nāvadhyo yasya loke'sminbrahmaviṣṇusureṣvapi |
tadahaṃ dṛṣṭavāṃstāta āścaryādbhutamuttamam || 130 ||
[Analyze grammar]

guhyamastraṃ paraṃ cāpi tattulyādhikameva vā |
yattacchūlamiti khyātaṃ sarvalokeṣu śūlinaḥ || 131 ||
[Analyze grammar]

dārayedyanmahīṃ kṛtsnāṃ śoṣayedvā mahodadhim |
saṃharedvā jagatkṛtsnaṃ visṛṣṭaṃ śūlapāṇinā || 132 ||
[Analyze grammar]

yauvanāśvo hato yena māṃdhātā sabalaḥ purā |
cakravartī mahātejāstrilokavijayī nṛpaḥ || 133 ||
[Analyze grammar]

mahābalo mahāvīryaḥ śakratulyaparākramaḥ |
karasthenaiva govinda lavaṇasyeha rakṣasaḥ || 134 ||
[Analyze grammar]

tacchūlamatitīkṣṇāgraṃ subhīmaṃ lomaharṣaṇam |
triśikhāṃ bhrukuṭīṃ kṛtvā tarjamānamiva sthitam || 135 ||
[Analyze grammar]

vidhūmaṃ sārciṣaṃ kṛṣṇaṃ kālasūryamivoditam |
sarpahastamanirdeśyaṃ pāśahastamivāntakam |
dṛṣṭavānasmi govinda tadastraṃ rudrasaṃnidhau || 136 ||
[Analyze grammar]

paraśustīkṣṇadhāraśca datto rāmasya yaḥ purā |
mahādevena tuṣṭena kṣatriyāṇāṃ kṣayaṃkaraḥ |
kārtavīryo hato yena cakravartī mahāmṛdhe || 137 ||
[Analyze grammar]

triḥsaptakṛtvaḥ pṛthivī yena niḥkṣatriyā kṛtā |
jāmadagnyena govinda rāmeṇākliṣṭakarmaṇā || 138 ||
[Analyze grammar]

dīptadhāraḥ suraudrāsyaḥ sarpakaṇṭhāgraveṣṭitaḥ |
abhavacchūlino'bhyāśe dīptavahniśikhopamaḥ || 139 ||
[Analyze grammar]

asaṃkhyeyāni cāstrāṇi tasya divyāni dhīmataḥ |
prādhānyato mayaitāni kīrtitāni tavānagha || 140 ||
[Analyze grammar]

savyadeśe tu devasya brahmā lokapitāmahaḥ |
divyaṃ vimānamāsthāya haṃsayuktaṃ manojavam || 141 ||
[Analyze grammar]

vāmapārśvagataścaiva tathā nārāyaṇaḥ sthitaḥ |
vainateyaṃ samāsthāya śaṅkhacakragadādharaḥ || 142 ||
[Analyze grammar]

skando mayūramāsthāya sthito devyāḥ samīpataḥ |
śaktiṃ kaṇṭhe samādāya dvitīya iva pāvakaḥ || 143 ||
[Analyze grammar]

purastāccaiva devasya nandiṃ paśyāmyavasthitam |
śūlaṃ viṣṭabhya tiṣṭhantaṃ dvitīyamiva śaṃkaram || 144 ||
[Analyze grammar]

svāyaṃbhuvādyā manavo bhṛgvādyā ṛṣayastathā |
śakrādyā devatāścaiva sarva eva samabhyayuḥ || 145 ||
[Analyze grammar]

te'bhivādya mahātmānaṃ parivārya samantataḥ |
astuvanvividhaiḥ stotrairmahādevaṃ surāstadā || 146 ||
[Analyze grammar]

brahmā bhavaṃ tadā stunvanrathantaramudīrayan |
jyeṣṭhasāmnā ca deveśaṃ jagau nārāyaṇastadā |
gṛṇañśakraḥ paraṃ brahma śatarudrīyamuttamam || 147 ||
[Analyze grammar]

brahmā nārāyaṇaścaiva devarājaśca kauśikaḥ |
aśobhanta mahātmānastrayastraya ivāgnayaḥ || 148 ||
[Analyze grammar]

teṣāṃ madhyagato devo rarāja bhagavāñśivaḥ |
śaradghanavinirmuktaḥ pariviṣṭa ivāṃśumān |
tato'hamastuvaṃ devaṃ stavenānena suvratam || 149 ||
[Analyze grammar]

namo devādhidevāya mahādevāya vai namaḥ |
śakrāya śakrarūpāya śakraveṣadharāya ca || 150 ||
[Analyze grammar]

namaste vajrahastāya piṅgalāyāruṇāya ca |
pinākapāṇaye nityaṃ khaḍgaśūladharāya ca || 151 ||
[Analyze grammar]

namaste kṛṣṇavāsāya kṛṣṇakuñcitamūrdhaje |
kṛṣṇājinottarīyāya kṛṣṇāṣṭamiratāya ca || 152 ||
[Analyze grammar]

śuklavarṇāya śuklāya śuklāmbaradharāya ca |
śuklabhasmāvaliptāya śuklakarmaratāya ca || 153 ||
[Analyze grammar]

tvaṃ brahmā sarvadevānāṃ rudrāṇāṃ nīlalohitaḥ |
ātmā ca sarvabhūtānāṃ sāṃkhye puruṣa ucyase || 154 ||
[Analyze grammar]

ṛṣabhastvaṃ pavitrāṇāṃ yogināṃ niṣkalaḥ śivaḥ |
āśramāṇāṃ gṛhasthastvamīśvarāṇāṃ maheśvaraḥ |
kuberaḥ sarvayakṣāṇāṃ kratūnāṃ viṣṇurucyase || 155 ||
[Analyze grammar]

parvatānāṃ mahāmerurnakṣatrāṇāṃ ca candramāḥ |
vasiṣṭhastvamṛṣīṇāṃ ca grahāṇāṃ sūrya ucyase || 156 ||
[Analyze grammar]

āraṇyānāṃ paśūnāṃ ca siṃhastvaṃ parameśvaraḥ |
grāmyāṇāṃ govṛṣaścāsi bhagavāṃllokapūjitaḥ || 157 ||
[Analyze grammar]

ādityānāṃ bhavānviṣṇurvasūnāṃ caiva pāvakaḥ |
pakṣiṇāṃ vainateyaśca ananto bhujageṣu ca || 158 ||
[Analyze grammar]

sāmavedaśca vedānāṃ yajuṣāṃ śatarudriyam |
sanatkumāro yogīnāṃ sāṃkhyānāṃ kapilo hyasi || 159 ||
[Analyze grammar]

śakro'si marutāṃ deva pitṝṇāṃ dharmarāḍasi |
brahmalokaśca lokānāṃ gatīnāṃ mokṣa ucyase || 160 ||
[Analyze grammar]

kṣīrodaḥ sāgarāṇāṃ ca śailānāṃ himavāngiriḥ |
varṇānāṃ brāhmaṇaścāsi viprāṇāṃ dīkṣito dvijaḥ |
ādistvamasi lokānāṃ saṃhartā kāla eva ca || 161 ||
[Analyze grammar]

yaccānyadapi lokeṣu sattvaṃ tejodhikaṃ smṛtam |
tatsarvaṃ bhagavāneva iti me niścitā matiḥ || 162 ||
[Analyze grammar]

namaste bhagavandeva namaste bhaktavatsala |
yogeśvara namaste'stu namaste viśvasaṃbhava || 163 ||
[Analyze grammar]

prasīda mama bhaktasya dīnasya kṛpaṇasya ca |
anaiśvaryeṇa yuktasya gatirbhava sanātana || 164 ||
[Analyze grammar]

yaṃ cāparādhaṃ kṛtavānajñānātparameśvara |
madbhakta iti deveśa tatsarvaṃ kṣantumarhasi || 165 ||
[Analyze grammar]

mohitaścāsmi deveśa tubhyaṃ rūpaviparyayāt |
tena nārghyaṃ mayā dattaṃ pādyaṃ cāpi sureśvara || 166 ||
[Analyze grammar]

evaṃ stutvāhamīśānaṃ pādyamarghyaṃ ca bhaktitaḥ |
kṛtāñjalipuṭo bhūtvā sarvaṃ tasmai nyavedayam || 167 ||
[Analyze grammar]

tataḥ śītāmbusaṃyuktā divyagandhasamanvitā |
puṣpavṛṣṭiḥ śubhā tāta papāta mama mūrdhani || 168 ||
[Analyze grammar]

dundubhiśca tato divyastāḍito devakiṃkaraiḥ |
vavau ca mārutaḥ puṇyaḥ śucigandhaḥ sukhāvahaḥ || 169 ||
[Analyze grammar]

tataḥ prīto mahādevaḥ sapatnīko vṛṣadhvajaḥ |
abravīttridaśāṃstatra harṣayanniva māṃ tadā || 170 ||
[Analyze grammar]

paśyadhvaṃ tridaśāḥ sarve upamanyormahātmanaḥ |
mayi bhaktiṃ parāṃ divyāmekabhāvādavasthitām || 171 ||
[Analyze grammar]

evamuktāstataḥ kṛṣṇa surāste śūlapāṇinā |
ūcuḥ prāñjalayaḥ sarve namaskṛtvā vṛṣadhvajam || 172 ||
[Analyze grammar]

bhagavandevadeveśa lokanātha jagatpate |
labhatāṃ sarvakāmebhyaḥ phalaṃ tvatto dvijottamaḥ || 173 ||
[Analyze grammar]

evamuktastataḥ śarvaḥ surairbrahmādibhistathā |
āha māṃ bhagavānīśaḥ prahasanniva śaṃkaraḥ || 174 ||
[Analyze grammar]

vatsopamanyo prīto'smi paśya māṃ munipuṃgava |
dṛḍhabhakto'si viprarṣe mayā jijñāsito hyasi || 175 ||
[Analyze grammar]

anayā caiva bhaktyā te atyarthaṃ prītimānaham |
tasmātsarvāndadāmyadya kāmāṃstava yathepśitān || 176 ||
[Analyze grammar]

evamuktasya caivātha mahādevena me vibho |
harṣādaśrūṇyavartanta lomaharṣaśca jāyate || 177 ||
[Analyze grammar]

abruvaṃ ca tadā devaṃ harṣagadgadayā girā |
jānubhyāmavaniṃ gatvā praṇamya ca punaḥ punaḥ || 178 ||
[Analyze grammar]

adya jāto hyahaṃ deva adya me saphalaṃ tapaḥ |
yanme sākṣānmahādevaḥ prasannastiṣṭhate'grataḥ || 179 ||
[Analyze grammar]

yaṃ na paśyanti cārādhya devā hyamitavikramam |
tamahaṃ dṛṣṭavāndevaṃ ko'nyo dhanyataro mayā || 180 ||
[Analyze grammar]

evaṃ dhyāyanti vidvāṃsaḥ paraṃ tattvaṃ sanātanam |
ṣaḍviṃśakamiti khyātaṃ yatparātparamakṣaram || 181 ||
[Analyze grammar]

sa eṣa bhagavāndevaḥ sarvatattvādiravyayaḥ |
sarvatattvavidhānajñaḥ pradhānapuruṣeśvaraḥ || 182 ||
[Analyze grammar]

yo'sṛjaddakṣiṇādaṅgādbrahmāṇaṃ lokasaṃbhavam |
vāmapārśvāttathā viṣṇuṃ lokarakṣārthamīśvaraḥ |
yugānte caiva saṃprāpte rudramaṅgātsṛjatprabhuḥ || 183 ||
[Analyze grammar]

sa rudraḥ saṃharankṛtsnaṃ jagatsthāvarajaṅgamam |
kālo bhūtvā mahātejāḥ saṃvartaka ivānalaḥ || 184 ||
[Analyze grammar]

eṣa devo mahādevo jagatsṛṣṭvā carācaram |
kalpānte caiva sarveṣāṃ smṛtimākṣipya tiṣṭhati || 185 ||
[Analyze grammar]

sarvagaḥ sarvabhūtātmā sarvabhūtabhavodbhavaḥ |
āste sarvagato nityamadṛśyaḥ sarvadaivataiḥ || 186 ||
[Analyze grammar]

yadi deyo varo mahyaṃ yadi tuṣṭaśca me prabhuḥ |
bhaktirbhavatu me nityaṃ śāśvatī tvayi śaṃkara || 187 ||
[Analyze grammar]

atītānāgataṃ caiva vartamānaṃ ca yadvibho |
jānīyāmiti me buddhistvatprasādātsurottama || 188 ||
[Analyze grammar]

kṣīrodanaṃ ca bhuñjīyāmakṣayaṃ saha bāndhavaiḥ |
āśrame ca sadā mahyaṃ sāṃnidhyaṃ paramastu te || 189 ||
[Analyze grammar]

evamuktaḥ sa māṃ prāha bhagavāṃllokapūjitaḥ |
maheśvaro mahātejāścarācaraguruḥ prabhuḥ || 190 ||
[Analyze grammar]

ajaraścāmaraścaiva bhava duḥkhavivarjitaḥ |
śīlavānguṇasaṃpannaḥ sarvajñaḥ priyadarśanaḥ || 191 ||
[Analyze grammar]

akṣayaṃ yauvanaṃ te'stu tejaścaivānalopamam |
kṣīrodaḥ sāgaraścaiva yatra yatrecchase mune || 192 ||
[Analyze grammar]

tatra te bhavitā kāmaṃ sāṃnidhyaṃ payaso nidheḥ |
kṣīrodanaṃ ca bhuṅkṣva tvamamṛtena samanvitam || 193 ||
[Analyze grammar]

bandhubhiḥ sahitaḥ kalpaṃ tato māmupayāsyasi |
sāṃnidhyamāśrame nityaṃ kariṣyāmi dvijottama || 194 ||
[Analyze grammar]

tiṣṭha vatsa yathākāmaṃ notkaṇṭhāṃ kartumarhasi |
smṛtaḥ smṛtaśca te vipra sadā dāsyāmi darśanam || 195 ||
[Analyze grammar]

evamuktvā sa bhagavānsūryakoṭisamaprabhaḥ |
mameśāno varaṃ dattvā tatraivāntaradhīyata || 196 ||
[Analyze grammar]

evaṃ dṛṣṭo mayā kṛṣṇa devadevaḥ samādhinā |
tadavāptaṃ ca me sarvaṃ yaduktaṃ tena dhīmatā || 197 ||
[Analyze grammar]

pratyakṣaṃ caiva te kṛṣṇa paśya siddhānvyavasthitān |
ṛṣīnvidyādharānyakṣāngandharvāpsarasastathā || 198 ||
[Analyze grammar]

paśya vṛkṣānmanoramyānsadā puṣpaphalānvitān |
sarvartukusumairyuktānsnigdhapatrānsuśākhinaḥ |
sarvametanmahābāho divyabhāvasamanvitam || 199 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 14

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: